कनिष्ठिका
दिखावट
Little finger | |
---|---|
![]() | |
Little finger | |
ल्याटिन् | digitus minimus manus, digitus quintus manus, digitus V manus |
धमनिः | Proper palmar digital arteries, dorsal digital arteries |
शिरा | Palmar digital veins, dorsal digital veins |
स्नायुः | Dorsal digital nerves of ulnar nerve |
लसीका | supratrochlear |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/0/07/Auriculaire5.png/200px-Auriculaire5.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fb/PalecPi%C4%85tyUStopy.jpg/200px-PalecPi%C4%85tyUStopy.jpg)
एषा कनिष्ठिका शरीरस्य किञ्चन अङ्गम् अस्ति । एषा कनिष्ठिका हस्तस्य वा पादस्य वा अन्तिमा (पञ्चमी) अङ्गुली । एषा कनिष्ठिका अनामिकायाः अनन्तरं विद्यमाना अङ्गुली । एषा कनिष्ठिका आङ्ग्लभाषायां Little Finger इति उच्यते ।