कनीनिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Pupil
The human eye
The pupil is the central transparent area (showing as black). The blue area surrounding it is the iris. The white outer area is the sclera, the central transparent part of which is the cornea.
Schematic diagram of the human eye.
ल्याटिन् Pupilla (Plural: Pupillae)
मनुष्यस्य कनीनिका

इयं कनीनिका शरीरस्य किञ्चन अङ्गम् अस्ति । इयं नेत्रस्य अन्तर्भागे विद्यते । कनीनिका आङ्लभाषायां Pupil इति उच्यते ।

बाह्यसम्पर्कत्नतुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कनीनिका&oldid=480080" इत्यस्माद् प्रतिप्राप्तम्