कलायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कलायः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
उपकुलम् Faboideae
ट्राइबस् Dalbergieae
वंशः Arachis
जातिः A. hypogaea
द्विपदनाम
Arachis hypogaea
L.
उपविभागीयस्तरः
  • subsp. fastigiata Waldron
    • var. aequatoriana Krapov. & W. C. Greg
    • var. fastigiata (Waldron) Krapov. & W. C. Greg
    • var. peruviana Krapov. & W. C. Greg
    • var. vulgaris Harz
  • subsp. hypogaea L.
    • var. hirsuta J. Kohler
    • var. hypogaea L.
कलायाः
त्वक्सहितः कलायः

इदानीं भारते अपि वर्धमानः कश्चन धान्यविशेषः कलायः । अयं कलायः अपि सस्यजन्यः आहारपदार्थः । अयं कलायः आङ्ग्लभाषायां Peanut (Groundnuts) इति उच्यते । प्रायः अस्य कलायस्य मातृभूमिः अन्यः एव कश्चन देशः स्यात् । विदेशीयैः सह नौकया भारतं प्रविष्टः स्यात् । यतः अद्यतने जगति बहुविधेन चिरपरिचितस्य अस्य कलायस्य प्राचीनेषु आयुर्वेदग्रन्थेषु कुत्रापि उल्लेखः न दृश्यते । संहिताकाराः, कोषकाराः वा कलायस्य स्पर्शम् एव न कृतवन्तः इव भाति । इदानीन्तनाः केचन आयुर्वेदस्य ग्रन्थकर्तारः अस्य परिगणनां कृतवन्तः सन्ति । एषः “भूचणकः” इति अपि उच्यते । “निर्धनानां वातामम्” इत्येव प्रसिद्धः अस्ति कलायः । तन्नाम वातामे विद्यमानाः पौष्टिकांशाः एव कलाये अपि सन्ति इति अर्थः । कलायः समययापनार्थं प्रायः सर्वत्र अपि उपयुज्यते, “टैम्पास् खाद्यम्” इत्येव प्रसिद्धः अस्ति । कलायं पक्वं कृत्वा, भर्जयित्वा, तथैव चापि खादन्ति । कलायः क्वथिते, व्यञ्जने, चित्रान्ने, आम्लान्ने (पुळियोगरे), पौलौ च उपयुज्यते । तेन उपसेचनचूर्णं, “चिक्कि” इत्याख्यं मधुरविशेषं च निर्मान्ति ।

सस्ये लम्बमानाः कलायाः
भर्जिताः कलायदालाः

अस्य कलायस्य स्वभावः[सम्पादयतु]

एषः कलायः अपि किञ्चित् द्विदलयुक्तं धान्यम् । पौष्टिकः आहारः अयं पचनार्थं जडः । मलस्य मूत्रस्य च स्तम्भकः । वात-पित्तकरः अपि किञ्चित् प्रमाणेन ।

मार्गपार्श्वे कलायानां शुष्कीकरणम्
१. यद्यपि कलायः “निर्धनानां वातामं” तथापि गर्भवत्यः अस्य उपयोगं न कुर्युः । वातामं तु गर्भवतीनाम् अपि उत्तमम् एव ।
२. मितिम् अतिक्रम्य सेवनेन पित्तम् अधिकं भवति । तेन पित्तकारणेन वमनम् अपि भवेत् ।
३. कलायः किञ्चित् प्रमाणेन वातकरः चेत् अपि कलायस्य तैलं वातहरम् अस्ति ।
४. कलायस्य तैलं विभिन्नेषु पाकेषु उपयुज्यते । तेन पाकस्य रुचिः वर्धते ।
५. कलायस्य तैलेन सह हरिद्रां योजयित्वा लेपनेन कण्डूयनं न्यूनं भवति ।
६. कलायस्य तैलं त्वक्दूषकं चेदपि कुत्रचित् चर्मरोगे अपि (Psoriasis) उपयुज्यते ।
७. कलायस्य स्तम्भकगुणः तैले अपि अस्ति एव । अतः तादृशी कापि समस्या अस्ति चेत् तैलस्य अपि उपयोगः न करणीयः ।
८. कलायस्य द्वयोः दलयोः मध्ये विद्यमानम् अङ्कुरं निष्कास्य उपयुज्यते चेत् वातपित्तदोषः निवारितः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कलायः&oldid=482792" इत्यस्माद् प्रतिप्राप्तम्