सामग्री पर जाएँ

कल्कि अवतार तथा मुहम्मद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वेद प्रकाश उपाध्यायस्य सर्वाधिकं उल्लेखनीयं ग्रन्थं कल्कि अवतार तथा मुहम्मद च आसीत् यत् सरस्वतवेदान्तप्रकाशसङ्घेन, इलाहाबादेन १९६९ तमे वर्षे प्रकाशितम् । अहमदीयविद्वान् अब्दुलहकविद्यार्थी इत्यस्य पुस्तकस्य मुहम्मदस्य विश्वशास्त्रे (मूलतः "मिथक-अन-नबियान्", नबीनां सन्धिः) इत्यस्य आंशिकरूपान्तरणं एतत् पुस्तकं मन्यते मूलतः हिन्दीभाषायां लिखितस्य अस्मिन् ग्रन्थे सः हिन्दुशास्त्रेषु (कल्कीपुराण, वेद तथा भविष्यपुराण इत्यादिषु) इस्लामिक पैगम्बर मुहम्मदस्य कल्की इत्यस्य हिन्दू अवतारत्वेन उल्लेखस्य स्वस्य दावस्य चर्चां करोति।

जियौर रहमान आज़मी इत्यनेन स्वस्य पुस्तके "दिरसत् फिल यहूदियात वाल मसिहियात वाल अदियानिल हिन्द" (دراست في اليوديه والمسيحيه واديان الحند, स्टडीज ऑन यहूदी, ईसाई धर्म तथा भारतीय धर्म) इत्यनेन उक्तं यत्, यद्यपि अधिकांशः मुख्यधारा मुस्लिमविद्वांसः हिन्दुशास्त्राणि ईश्वरीयं न मन्यन्ते मानवनिर्मितस्य आर्यसाहित्यस्य अपेक्षया ईश्वरतः प्रकाशिताः शास्त्राणि, हिन्दुधर्मे इस्लामिकभविष्यवाणीनां "संभाव्य" समावेशस्य पृष्ठतः त्रीणि कारणानि भवितुम् अर्हन्ति । प्रथमं तु, भारत-आर्य-प्रवासस्य कालः इस्लामिक-भविष्यद्वादिना इब्राहिम (अब्राहम) इत्यस्य समये आसीत्, यस्मिन् काले अन्यः भविष्यद्वादिः भारतम् आगतः स्यात्, यस्य निर्देशने एताः भविष्यद्वाणीः समाविष्टाः सन्ति अथवा यत् बहु हिन्दुः वदन्ति, ऋग्वेदः तौराहात् प्रतिलिपितः अस्ति। अन्यत् मतम् अस्ति यत्, आजमगढस्य शिब्ली राष्ट्रियमहाविद्यालये संस्कृतस्य प्राध्यापकस्य सुल्तान मुबिन् इत्यस्य मते ते कल्पिताः पश्चात् हिन्दुसंवर्धनाः च सन्ति, येषां समावेशः मुस्लिमशासकानाम् आनन्दाय हिन्दुभिः कृतः, यथा कल्कीपुराणं, भविष्यपुराणं च, येषु बहवः भविष्यद्वाणीः सन्ति इस्लामिकविषयेषु । अज्मी अस्य मतस्य समर्थने तर्कयति यत् खलीफा मामुन् बिन् अल-रशीदस्य शासनकाले बायत् अल-हिक्मा-भाषायां अधिकांशं हिन्दुग्रन्थानां अरबीभाषायां अनुवादः अभवत्, परन्तु तदा अपि तत्कालीनः कोऽपि लेखकः एतासां भविष्यवाणीनां किमपि उल्लेखं कस्मिन् अपि न कृतवान् एतेषां पुस्तकानां । यथा, अल-बिरुनी द्वारा भारत ("تحقيق ما للهند من مقولة مقبولة في العقل أو مرذولة", Taḥqīq mā li-l-hind min maqūla maqbūla fī l-ʿaql aw mardhūla, भारतीय सिद्धान्तों का आलोचनात्मक अध्ययन, चाहे तर्कसंगत रूप से स्वीकार्य हो न) अन्ययोः हिन्दुशास्त्रयोः अरबी-अनुवादाः च। अनुवादानाम् विषये येषु कश्चन अपि एतेषां भविष्यद्वाणीनां विषये किमपि न उक्तवान् । आज्मी स्वयमेव तृतीयमतस्य समर्थनं कृतवान् । तदतिरिक्तं पुस्तकस्य लेखकस्य वेदप्रकाश उपाध्यायस्य विषये आज्मी अवदत् यत् यद्यपि सः अस्मिन् ग्रन्थे एतासां भविष्यद्वाणीनां सत्यापनस्य दावान् करोति तथापि सः स्वयमेव इस्लामधर्मं न स्वीकृतवान्।