कवर्धामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कवर्धामण्डलम् (Kabirdham District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कवर्धा नगरम् ।

कवर्धामण्डलम्
मण्डलम्
छत्तीसगढराज्ये कवर्धामण्डलम्
छत्तीसगढराज्ये कवर्धामण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ४,४४७ km
Population
 (२००१)
 • Total ८,२२,२३९
Website http://kawardha.nic.in/

भौगोलिकम्[सम्पादयतु]

कवर्धामण्डलस्य विस्तारः ४४४७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यम्, पश्चिमे दुर्गमण्डलम्, उत्तरे मध्यप्रदेशराज्यम्, दक्षिणे राजनन्दगांवमण्डलम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं कवर्धामण्डलस्य जनसङ्ख्या ८२२२३९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४०.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९७ अस्ति । अत्र साक्षरता ६१.९५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-

  1. कबीर्धाम्
  2. बोड्ला
  3. सहस्पुरा लोहर
  4. पण्डारिया

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=कवर्धामण्डलम्&oldid=316463" इत्यस्माद् प्रतिप्राप्तम्