कामेट् (शिखरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कामेट्-शिखरम्
कामेट्
Kamet and the Garhwal Himalaya from Ranikhet, Uttarakhand
उत्तुङ्गता ७,७५६ m (२५,४४६ ft)
Ranked 29th
Prominence २,८२५ m (९,२६८ ft)
Listing Ultra
स्थानम्
कामेट् (शिखरम्) is located in India<div style="position: absolute; z-index: 2; top: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; left: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; height: 0; width: 0; margin: 0; padding: 0;">
कामेट्-शिखरम्
Location in northern India
स्थानम् उत्तरखण्डः, भारतम्
श्रेणी Zaskar Range, हिमालयः
Coordinates ३०°५५′१३″ उत्तरदिक् ७९°३५′३७″ पूर्वदिक् / 30.92028°उत्तरदिक् 79.59361°पूर्वदिक् / ३०.९२०२८; ७९.५९३६१निर्देशाङ्कः : ३०°५५′१३″ उत्तरदिक् ७९°३५′३७″ पूर्वदिक् / 30.92028°उत्तरदिक् 79.59361°पूर्वदिक् / ३०.९२०२८; ७९.५९३६१
आरोहणम्
प्रथमारोहणम् 21 June 1931 by Frank Smythe, Eric Shipton, R.L. Holdsworth and Lewa Sherpa
सुलभतमः मार्गः glacier/snow/ice climb

भारतस्य उत्तराखण्डेराज्ये गढ्वालप्रदेशस्य अत्यन्तम् उन्नतम् पर्वतशिखरं कामेट् । ७७७६ मी (२५४४६ पादमितम्) औन्नत्ये स्थितं कामेट् शिखरं चमोलीमण्डले टिबेट्देशस्य सीमया संयुक्तमस्ति । हिमालयस्य मुख्य- श्रेण्याः किञ्चित् उत्तरे भागे स्थितायां झंस्कारपर्वतश्रेण्यां विद्यमानं कामेट् अत्युन्नतम् शिखरम् अस्ति । टिबेट्पीठभूमेः समीपस्थं कामेट् शिखरं दुर्गमप्रदेशः इति परिगणितम् अस्ति । किन्तुं शिखरस्य आरोहणं कष्टकरं न इति पर्वतारोहिणाम् अभिप्रायः अस्ति । कामेट् शिखरं परितः अन्यानि त्रीणि उन्नतशिखराणि सन्ति । ते तु --

  • मुकुट् पर्बत्( मुकुटशिखरम् )(७२४२ मी)
  • अबि गमीन (८३५५ मी)
  • नमत्तुमाणा (७२७२ मी)

कामेट् शिखरं परितः १)पश्चिमकामेट् हिमनदी २)पूर्वकामेट् हिमनदी ३) रैकाना हिमनदी च सन्ति । पश्चिमकामेट् हिमनद्या सरस्वतीनदी उद्भवति । पूर्वकामेट् हिमनदी धौलीगङ्गानद्याः मूलम् । एते नद्यौ ‘अलकनन्दानद्याः मुख्य- उपनद्यौ ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कामेट्_(शिखरम्)&oldid=435425" इत्यस्माद् प्रतिप्राप्तम्