कार्ल य़ुङ्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय[सम्पादयतु]

कार्ल गुस्ताव् य़ुङ्ग्


कार्ल गुस्ताव् य़ुङ्ग् वैश्लेषिक-मनोविज्ञान विषये एकः तीर्थकरः अवर्तत| सः सिग्मण्ड फ़्रोय्ड् महोदयस्य शिष्यः अभवत्| परन्तु य़ुङ्ग् महोदयस्य वैश्लेषिक-मनोविज्ञान सिद्धान्त प्रस्ताव अनन्तरम् य़ुङ्ग्- फ़्रोय्ड् अन्योन्य भेद अभवत्| ते मिथःस्पृध्य| य़ुङ्ग् महोदयस्य वैश्लेषिक-मनोविज्ञान सिद्धान्तः फ़्रोय्ड् महोदयस्य 'सैकोअनालिसिस्' सिद्धान्तम् भिन्नः अभवत्, स्वच्छन्द अभवत् च|

कार्ल य़ुङ्ग् महोदयस्य कार्यं मनोरोगविज्ञाने, मानवजानिशास्त्रे, साहित्ये, तत्त्वविद्यायां, धर्मशास्त्रे, गुरुप्रभाव अस्ति| तस्य मुख्य सङ्कल्पः व्यक्तिता विचारे 'इन्डीविजुएषन' इति| इमम् मानवस्य व्यक्तिगत निर्माण, सामूहिकस्य भिन्नित प्रक्रिया अस्ति| कार्ल य़ुङ्ग् महोदयः कलाकारः, शिल्पजीविन्, विधायकः च अभवत्| सः सातिशय लेखकः अभवत्| यावदन्त्य लेखकः अभवत्|

जीवनवृत्तांतः[सम्पादयतु]

कार्ल गुस्ताव् य़ुङ्ग् स्विट्जर्लाण्ड् देशे केस्स्विल्इ-थृगौ इति सेनावासे जात| सः १८७५ वर्षे उत्तराषाढ मासे २६ दिनाङ्के जात| तस्य माता एमिली प्रेय्सवर्क, पिता पौल् अखिलीस् य़ुङ्ग् इति| सः ज्येष्ठपुत्रः| तस्य एकः अनुजा आसीत्| तस्याः नाम जोहेन्न गर्ट्रुड् इति| तस्य कुटुम्बः अलक्ष्मी अभवत्| एतद् कुटुम्बः अनेक समस्याः च प्रतिसृत| तस्य मातापितरौ सर्वदा कलहं अकुरुताम्| एतद् कारणम् य़ुङ्ग् महोदयस्य बाल्य-व्यक्तित्व ग्रस्त अभवत्| य़ुङ्ग् महोदयस्य माता एमिली बहुवारम् उद्विग्नचेतस्, सङ्कुल च भवती| तस्याः मातृभावधर्मेण अभावः विहीनता च य़ुङ्ग् महोदयः ग्रस्त| तस्य नर्याः प्रति दृष्टि मातृविदूषित अभवत्| सर्वे नर्याः अदृढ-जन्मन् इति सः मत| तस्य पितुः धर्मात्मन्-उपेति आधिविद्य विषये भग्नाश च अभवत्|

सीमा-आली :- सिग्मण्ड फ़्रोय्ड्, स्टान्ली हाल्, कार्ल गुस्ताव् य़ुङ्ग्

य़ुङ्ग् एकः निःशब्द, अंतः परिवृत्, विजेन्य बालकः अभवत्| स्वयम् अन्तरम् द्वौ भिन्न व्यक्तिते अस्ति इति मत - एकः प्रारूपिक छात्र, संयच् राष्ट्रिक बालकः व्यक्तित्व, अन्य एकः प्राधिकारवान्, प्रतापिन् १८ वर्षशत पुरुष व्यक्तित्व च अस्ति इति मत| सः सर्जनात्मक बालकः अभवत्| यौवने सः तर्कविद्या औषधविद्या च बसेल् विश्वविद्यालये परिशीलित| १९०० वर्षे सः ज्यूरिक् नगरे गृहं परिवर्तयत| तत्र सः बुर्घोल्जी मानसिक चिकित्सालये कर्माकर अभवत्| सः १९०३ वर्षे 'ओन् द सैकोलोजी आण्ड् पाथोलोजी ओफ़् सो कोल्ड् ओक्कुल्ट् फ़ेनोमेना' इति सिद्धान्तः प्रसारित| एतद् वर्षे सः एम्मा रौषेन्बाक् इति नारी परिणीतः| एम्मा तस्याः पाठ-चर्या बुर्घोल्जी चिकित्सालये अनुद्रुत| सा एकं सुप्रकेत वैश्लेषिक-मनोविज्ञानी अभवत्| य़ुङ्ग्-एम्मायै ५ सुताः - अगाथे, ग्रेट्, फ़्राञ्ज्, मेरीअन्न, हेलीन्, च| य़ुङ्ग्-एम्मायै विवाह महान्तं कालम् वृत्त| एम्मा १९५५ वर्षे उपमृत| लोक-युद्ध ३ समये य़ुङ्ग् महोदयः सेनावैद्य इति कार्यं अकरोत्| लोक-युद्ध ३ कारणे उत्कूलित सैनिकाः जीवनं समीचीनतर प्रति य़ुङ्ग् महोदयः श्रद्धया कार्यं अकरोत्|

१९१२ वर्षे 'नष्टसञ्ज्ञस्य मनोविज्ञान' इति पुस्तकस्य प्रकाशं फ़्रोय्ड् च य़ुङ्ग् महोदयानाम् अन्योन्य भेद अभवत्| पुरातन पत्रव्यवहारै सिग्मण्ड फ़्रोय्ड् महोदयः य़ुङ्ग् महोदयस्य सङ्कल्पाः तुच्छद्रव्य अकरोत्| एतद् कारणम् य़ुङ्ग् महोदयः रही अकरोत् विरलकाले एकान्तभूत अभवत्| य़ुङ्ग् महोदयः १९१३, १९१४ वर्षयोः लन्ड्न् नगरे "सैको- मेडीकल् सोसैटी" संस्थायाः सभासु अभ्यभाषत| तस्य सङ्कल्पाः आङ्ग्लभूमिम् प्रसिद्धः अभवत्| तस्य अन्ताराष्ट्रिय-यात्रा लोक-युद्ध कारणेन स्तम्भितः|

कार्ल गुस्ताव् य़ुङ्ग्स्य 'रक्त पुस्तकं'

१९१३ वर्षे य़ुङ्ग् महोदयः एकः उत्ताल अनुभव उपगतः| सः मतिभ्रान्ति अपश्यत् अदृश्य-स्वर अश्रुणोत्| श एतद् अनुभवं मनोविज्ञानाय महार्ह इति निर्णीतः सर्वानुभावं अल्पपत्रिका पुस्तकानि लेख्यारुढ| एताः पुस्तकानि 'ब्लाक् बुक्' इति प्रसिद्धाः| १९१५ अन्तरेण सः तस्य टिप्पणीं वर्णनानि सः लेख्यारंबं षोडशन् वर्षे लेखन सन्तत च| इमम् प्रकल्पम् नाम 'रक्त पुस्तकं' इति| मौलिक प्रविष्टि - पुस्त सङ्ग्रहालये अस्ति| य़ुङ्ग् महोदयः १९२१ वर्षे "सैकोलोजीकल् टैप्स्" इति पुस्तकं प्रसारित| एतद् पुस्तकं प्रभावकः च विश्वविख्यातः अभवत्| सः १९४३ वर्षे बसेल् विश्वविद्यालयस्य प्राध्यापक अभवत्| सः एतद् निष्ठा हृदयरोग कारणात्अपश्रित| १९५२ वर्षे सः रोगिन् अभवत्| य़ुङ्ग् महोदयः तस्य अन्तिम पुस्तकं "पुरुषस्य चिन्हा - नष्टसञ्ज्ञ उपयायिन्" इति १९६१ वर्षे प्रसारित|

कार्ल गुस्ताव् य़ुङ्ग् महोदयः १९६१ वर्षे उत्तरज्येष्ठमासे ६ दिनाङ्के कुष्नाक्त् ग्रामसङ्घे ज्यूरिक् नगरे, स्विट्जर्लाण्ड् देशे मृत्यु अलभत्|

य़ुङ्ग्स्य प्रधान दत्तांश[सम्पादयतु]

गौरववत् पाण्डुलेखाः -[सम्पादयतु]

येक्स्ट्रोवर्शन्इन्ट्रोवर्शन् (बहिःपरिवृत् च अंतःपरिवृत्)
  1. अणिमा च अनिमस् ( स्त्रीयाः अन्तरे पुंस्त्व च पुरुषाः अन्तरे स्त्रैणता)
  2. आर्क्इटैप् (मूलरूपाणि)
  3. कलेक्टिव् अन्कोन्शियस् (सामूहिक नष्टसञ्ज्ञ)
  4. येक्स्ट्रोवर्शन् च इन्ट्रोवर्शन् (बहिः परिवृत् च अंतः परिवृत्)
  5. इन्डीविजुएषन (अहङ्कार/व्यस्तत्व)
  6. पर्सोना (व्यक्तिता-छादी)
  7. शाडो (आत्मा-प्रतिच्छाया)
  8. द सेल्फ़् (स्व/आत्मा)
  9. सिन्क्रोनिसिटी (समकालीनता)
  10. कोंप्लेक्स् (समाहित अनुभव)
अहम्पदार्थ मध्य-बिन्दुः | आत्मा बिन्दुः च अभ्यात्त वर्तुल यस्मिन्


कार्ल गुस्ताव् य़ुङ्ग् महोदयः मनोविज्ञाने महत् प्रभावम् अकरोत्| अद्य यावत् तस्य दत्तांशः अमूल्यमभवत्|

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कार्ल_य़ुङ्ग्&oldid=484511" इत्यस्माद् प्रतिप्राप्तम्