काव्यालङ्कारयोः क्रमिकविकासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

काव्यालङ्कारयोः विकासक्रमः वेदकालात् दरीदृश्यते। संस्कृतकाव्यस्योदयो यद्यपि, प्रशान्तपावने तपोवनेऽजायत, तथापि तस्य को राज्ञां प्रासादेष्वभूदिति सत्यादपेतम् । कालिदासो-विक्रमादित्यमन्तरा र एवास्थास्यत् । हर्षवर्धनं विना बाणस्य सम्भवो नासीत् । कविसमादरो भिः क्रियमाण एव तानुत्तमकाव्यनिर्माणाय प्रेरयत् । राजानो हि केवीना. दियन्त । राज्ञामाश्रये कवित्वं प्रस्फुटतिस्म । राज्ञामेव रङ्गशालासु तेषां कृतयो. अध्यनीयन्त । राज्ञामाश्रयमवाप्यव संस्कृतकाव्यं सर्वांशतो विकासमभजत ।

काव्यस्य विकासक्रमः[सम्पादयतु]

संस्कृतकाव्यानि वेदं पुराणं महाभारतञ्च बीजभावेनाश्रयन्ति । वेदेषु वर्णनपराणां मन्त्राणामुपलब्धिः प्रत्यक्षाभवा परोक्षभावेन काव्यबीजत्वं भजते । तद्यथा -

प्रपर्वतानामुशती उपस्थादश्व इदं विषिते हासमाने।

गावेव शुभ्रे मातरारिहाणे विपाट्छुतुद्री पयसा जवेते ।।[१]

ऋग्वेदस्यास्मिन् मन्त्रे उत्तमकाव्यस्य सर्वतत्त्वानि सन्ति । अत्र शृङ्गारवात्सल्यरसयोरभिव्यक्तिर्भवति । माधुर्यगुणस्तयोपमालङ्कारस्य चमत्कारिकसौन्दर्यमपि अस्ति । ऋग्वेदस्यव निम्नलिखितमन्त्रः स्वातिशयोक्त्यलङ्कारस्य गहनतमभावानामभिव्यक्तिहंतो प्रसिद्धोऽस्ति

द्वा सुपर्णा सयुजा सखाया समानं वृक्षमभिष्वजाते

तयोरन्यः पिप्पलं स्वादत्यनश्मनन्योऽभिचाकशीति । ।[२]

अतिशयोक्तिवर्णनप्रसङ्गे 'इयं चातिशयोक्तिदेऽपि दृश्यते ।' यथा-द्वा सुपर्णेत्यादि । अत्र द्वौ सुपणो सयुजी सखायो इति लौकिकप्रयोगस्थाने छान्दसो व्यत्ययः । जीवेश्वरी नित्यो मुक्तावस्थायां समानी संसारेण सम्बद्धौ, परं जीवः कर्मफलं भुक्ते, ईश्वरः कर्मफलमभुजानोऽपि प्रकाशते । यजुर्वेदस्य निम्नलिखित- मन्त्रे वाचकलुप्तोपमा तथा यमकालङ्कारस्य सुन्दरविन्यासोऽपि दर्शनीय एव

सप्ततेऽग्ने समिधः सप्तजिह्वा सप्तऋषयः सप्तधाम प्रियाणि ।

सप्तहोत्राः सप्तधात्वा यजन्ति सप्तयो नीरापृणस्वघृत्तेन स्वाहा ।।[३]

अथर्ववेदस्य अप्सरासूक्ते, राष्ट्रसूक्ते, सूर्यासूक्ते चादिकाव्यस्योत्तमा उदा हरणानि सन्ति । यथा -

ये त्रिषप्ताः परियन्ति विश्वारूपाणि बिभ्रतः । 

वाचस्पतिर्बला तेषां तन्वो अद्य वधातु मे ।

अथर्ववेदानुसारेण 'वेदः' परमात्मनः अमरकाव्यमस्ति । यथा -

'पश्य देवस्य काव्यं न ममार न जीर्यति।'[४]

उपनिषत्साहित्येऽपि काव्यस्य विविधानि तत्त्वानि मिलन्ति । यथा -

धनुगृहीत्वौपनिषदं महाँस्त्रं शरं ह्यपाशानिशितं सन्धयीत

आयम्यतद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ।। [५]

तथैव -

आत्मानं रथिनं विद्धि शरीरं रथमेव तु । 

कर्षितुसारथीं विद्धि मनः प्रग्रहमेव वा ।। [६]

वेदेषु वर्णितानां कथानामाधारेण यद्यपि लौकिककाव्यप्रणयनं प्रायो नाजा यत, तथापि कालिदासो विक्रमोर्वशीये वेदवणितामेवोर्वशीपुरूरवसोः स्नेहकथां सन्दृब्धवान् । 

राज्ञामाश्रयेषु स्थिता अपि संस्कृतभाषाकवयः केवलं तेषामेव वर्णनानि प्रस्तुवन्त इति यदाधुनिका आलोचका आक्षिपन्ति तदसारमेव, यतो मेघदूते कालिदासः साधारणभृत्यस्य यक्षस्यैव प्रणयकथाममरतामनयत्, दरिद्रचारुदत्ते भासोऽपि तथैव दरिद्राश्रयकथामुपस्थापितवान्, शूद्रकोऽपि मृच्छकटिके तथैव दरिद्रवृत्तमुपस्थापितवान् । 

संस्कृतभाषाकाव्यानां विकासस्यालोचनायां प्रक्रान्तायामिदं न विस्मर्त्तव्यं यदत्र साहित्ये प्रथमं रसं बन्धुमध्यवसायः प्रवर्त्ततेस्म । वाल्मीकिना हि काव्या नामादिकाव्ये स्वरामायणे करुणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना एव स्थास्यति । वर्णनप्रवृत्तावनुदिनमुपचीयमानायामपि कालिदासप्रभृतयो महा कवयो रसबन्धायैव व्याप्रियमाणाः प्राप्यन्ते ।

अनन्तरकालोत्पन्नाः पुनः कवयो रससापेक्षाः सन्तोऽपि ज्ञानगरिमाणमुप दर्शयितुं कवितामरचयन्, तादृशानां कवीनां मध्ये श्रीहर्षः प्रधानम् । यद्यपि हर्षस्य काव्ये ज्ञानगरिमान्तीनः प्रतिभाति, तथा रशपेशलता सर्वत्र प्राप्यत एव ।  कतिपये पाश्चात्यविद्वांसः संस्कृतकाव्यानां मूलं प्राकृतकाव्यमाहुः, तदनु चितम्, नहि संस्कृतकाव्यानि प्राकृतमूलानि, प्राकृतकाव्यानां तावत्प्राचीनानाम श्रवणात् । नाप्यनुवादरूपत्वे संस्कृतकाव्यस्रोतसि एतावती प्रखरता समागन्तुमशक्ष्यत । 

संस्कृतकाव्यधाराया रामायणादि हिमवत्प्रसूतत्त्वेऽपि प्रथमे काव्यग्रन्थाः कतम इति चिन्तायां श्रूयमाणनामधेयाः पाणिनिवररुचि प्रभृतयो यानि काव्यानि  रचितवन्तस्त एव ग्रन्थास्तथेति प्रतिपत्तुं शक्यन्ते । 

अलङ्कारशास्त्रस्य विकासक्रमः[सम्पादयतु]

यस्मिन् खल्ववगते काव्यस्य निर्माणे स्वरूपदोषगुणालङ्कारादीनामवधारणे च शक्तिरुन्मिषति तदलङ्कारशास्त्रम् । यथा च व्याकरणः भाषायां व्युत्पत्य, अपेक्ष्यते तथा अलङ्कारशास्त्रमपि काव्ये नैपुण्यायापेक्ष्यते ।  प्रारम्भतः एव स्वपरिसरे सुष्ठुपदार्थानवलोकयितुं सुमधुरशब्दांश्च शब्दान् श्रोतुं जनाः अभिलषन्तः जीवन्ति । अतएव त्वस्माकं ऋषयः परमात्मानं प्रार्थयन्ति -

'सुचक्षाहमक्षीभ्यां भूयासम्, सुश्रुतकर्णाभ्याम् भूयासम्'[७]

तेन शिवसुन्दराभ्यां सत्यस्य यदा सहयोगो भवति तदा भुवि मङ्गलो जायते । तथैवापारे काव्यसंसारे मनोहरशब्देन सह माङ्गल्यार्थस्य यदा परस्परं समन्वयो भवति तदैव तत्र चारुत्वस्य विधानोऽपि भवति । 'मङ्गल्याय च मनोहराय च।' 

स्वाभाविकसौन्दर्यस्य तथोत्कर्षाधायकैरलङ्कारैः परिवधित सौन्दर्यस्य च हाव-महत्त्वानाञ्च सम्बन्धे कवयः समालोचकाश्च नैकमतो भवन्ति सर्वदा ।  गावादी महाकविकालिदासस्तु कृत्रिमाभूषणापेक्षया स्वाभाविकसौन्दर्यस्यैव  श्रेयस्त्वं स्वीकरोति -

'किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।' [८]

विपरीतस्त्वस्य भामहाचार्येण कृत्रिमाभूषणं विना कान्तमनोहरदेहमपि  सशोभितो न भवतीति मन्यते । 

'न कान्तमपि निर्भूषं विभाति वनिताऽननम् ।'[९]

इयमेव दृष्टिद्वयं नीत्वा काव्ये गुणालङ्कारविषये तेषां कार्यमहत्व-तारतम्या होता निरूपणमलङ्कारशास्त्रे समजनि । अलङ्कारसम्प्रदायस्य कतिपयाचार्याः अलङ्कारानेव काव्यसौन्दर्यस्य समुत्पादको धर्मः मत्वाऽलङ्कारस्य विशालजाले एव गुण-सन्धि-सन्ध्यङ्ग-वृत्ति-वृत्यङ्ग-लक्षण-रस-भावादीन् संग्रहीतुं प्रयत्नो विहितवन्तः ।

'काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।[१०]

तथा च -

यच्च सन्ध्यङ्ग-वृत्त्यङ्ग-लक्षणाद्यागमान्तरे ।  व्यावणितमिदं चेष्टमलङ्कारतयैव नः ॥ -तत्रब, २।२६७ रसवत्-प्रेय-ऊर्जस्वि-समाहिताद्यलङ्काराः रसभावादींश्चात्मसातं कृत्वा काव्ये

भावपक्षोपरि कलापक्षस्य विजयघोषणा कृतवन्तः । किन्तु नीरक्षीरविवेकि भिराचार्यैरलङ्कारस्य कार्यसीमा तथा तदीया महत्तायाः युक्तिपूर्वकेन निरूपणं कृतम्। आचार्यदण्डिना प्रतिपादितालङ्कारस्य काव्यशोभा-सम्पादकत्वस्य खण्डनं कृत्वा काव्यशोभाकरेण धर्मेण मण्डितं गुणमेव महत्वमदददाचार्यवाम नेन । यथा-'काव्यशोभाया कर्तारो धर्मा गुणाः' (का० ल० ३।१।१) । पुनश्च गुणेन सम्पादितशोभायामुत्कर्षाधायककार्यमेवालङ्कारस्येति मान्यता तस्य । 'तदतिशयहेतवस्त्वलङ्काराः' ( तत्रैव ) । फलतः गुणस्य नित्यता स्पष्टमेव 'पूर्वे नित्याः' तथाऽलङ्कारस्त्वनित्यः आनुषङ्गिकश्चेति वामनो वदति । 

काव्ये गुणालङ्कारयोः स्थान-महत्त्व-कार्यादीनां निरूपणप्रसङ्गे आचार्य वामनेन दृष्टान्तद्वयं समुपस्थापितम् । ललनायाः ललितरूपसदृशः केवलं शुद्ध गुणयुक्तकाव्यमपि आह्लादको भवति । सुष्ठु अलङ्कारः विभूषिते सति तद्रूपः यथाधिकमनोहरो भवति तथैव गुणविशिष्टकाव्यमपि सुन्दरालङ्कारः विभूषिते सत्यधिकालादको भवति । यथा -

युवतेरिव रूपमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव ।

विहितप्रणयं निरन्तराभिः सदलङ्कारः विकल्पकल्पनाभिः । ।[११]

किञ्च जरतीजीर्णशरीरे विविधालङ्काराणामाडम्बरो यथा हास्यास्पदो भवति तथैव गुणरहितकाव्येऽलङ्काराणां समावेशनं वैरस्यावहो भवति । यथा -

यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।

अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥  ( तत्रैव द्रष्टव्यम् ) 

अलङ्कारत्वम् [सम्पादयतु]

आचार्यवामनस्तु शोभातिशयहेतुरूपादुपरिनिर्दिष्टालङ्कारादतिरिक्तसौन्दर्य रूपानलङ्कारानपि मान्यतां ददाति ‘सौन्दर्यमलङ्कारः' (१।१।२) । सौन्दर्यरूपो ऽयमलङ्कारो दोषहानात् गुणालङ्कारयोरादानाच्च कवेः, येन काव्ये काम्यत्व मुपादेयत्वञ्च समायाति–'काव्यग्राह्यमलङ्कारात्'(१।१।१) अलङ्कृतिरलङ्कारः' इति भावव्युत्पन्नो दोषापगमगुणालङ्कारसंवलनकृतसौन्दर्यपरः तत्प्रतिपादकत्वा देवास्यालङ्कारता । भावार्थकघञ्प्रत्ययान्तालङ्कारशब्देऽस्मिन् सौन्दर्यबोधस्य क्षमताऽस्ति नवेति विवेचनीयः प्रश्नः । यथा 'पचनं पाकः' अत्र पाकशब्दात् प्रतिपादितपचनव्यापारे 'पचति' क्रियायातोऽभिहितव्यापारात् किञ्चित् भिन्नो सत्यपि भावः अर्थात् व्यापाररूप एवासीत् तथैवालङ्करणम् 'अलङ्कारः' अत्रापि भावप्रत्ययान्तालङ्कारशब्दालङ्करणव्यापारस्यैव प्रत्यायको भविष्यति, न  तु सौन्दर्यस्येति । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' ( पा० सू० ५।१।१२४ ) अनेन सूत्रेण 'सुन्दरस्य भावः सौन्दर्यम्' अत्र भावप्रत्ययान्ते सत्यपि सौन्दर्य शब्दादभिहितः 'भावः' अलङ्कारशब्देन प्रतिपादितभावात् सर्वथा भिन्न एवास्ति । विशेषणवाचकः सुन्दरशब्दान्निष्पन्नो 'सौन्दर्यम्' सुन्दरस्य भावः अर्थात् तद्धर्म प्रतिपादक एव भवति । किञ्चालं पूर्वकात् कृ धातोः निष्पन्नभावप्रत्ययान्तः अलङ्कारशब्दः अलङ्करणव्यापारस्यैव बोधको भवति । अनेन रूपेणोभयोः अलङ्कार-सौन्दर्यशब्दयोर्मध्ये व्युत्पत्तिलभ्यार्थस्य भिन्नत्वात् अलङ्कारस्य सौन्दर्य नाम्ना व्यपदेशो हि सुसङ्गतः प्रतीतो न भवति । यद्यपि व्याकरणसिद्धान्तानु सारेण कृत्प्रत्ययात्प्रतिपादितो भावः अर्थात् व्यापारः द्रव्यवत्प्रकाशितो भवति 'कृदभिहितो भावः द्रव्यवत् प्रकाशते ।' सौन्दर्यार्थे यदि अलंकारशब्दोऽयं योगरूढशब्दश्चेत् तहि परवत्तिभिराचार्यैरपि तस्मिन्नर्थे परिगृहीतो भवति । किञ्चाचार्यवामनं विहाय नैकोऽपि आचार्यः अलङ्कारशब्दस्य प्रयोगः सौन्दर्याऽर्थे कृतवानस्ति । अतः लौकिकालङ्कार इव काव्येऽपि सौन्दर्यस्यातिशयाधाने साधनमात्रमेवास्ति । अतोऽलङ्कारशब्दस्य 'यो हेतुः काव्यशोभायाः सोऽलङ्कारः प्रकीर्यते' इदमेव लक्षणम् तथा अलंक्रियतेऽनेनेति' करणव्युत्पत्तिनिष्पन्नो मकोपमादिबोधकोऽयमलङ्कारशब्द इति । 

अलङ्कारशास्त्रम् [सम्पादयतु]

एनमलङ्कारशास्त्रं कदा केन प्रथममाविष्कृतमिति निर्णतुं न शक्यमस्माभिः । किञ्च प्रसिद्धेषु सर्वेषु, अलङ्कारनिबन्धेषु कालिदासकृतेरुद्धरणात् कालिदासा  तरकालमेवास्य बाहुल्येन चर्चाजनीति सम्भाव्यते । 

दण्डिना भामहेन वा इदं शास्त्रं प्रथममाविष्कृतमिति । ताभ्यां प्राक्तनस्या बडारशास्त्रनिर्मातुरनुपलम्भात् । तयोः परमप्राचीनत्वं यथा -

'जाते जगति बाल्मीको कविरित्यभिधाऽभवत् । 

कवी, इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥' इति प्राचीनपद्येन प्राचीनतरः कविवरश्वायमिति नात्र सन्देहः । परन्तु शुद्रककविकृते मृच्छकटिकनाम्नि नाटके विद्यमानस्य -

लिम्पतीव तमोऽङ्गानि वषतीवाञ्जनं नभः । 

असत् पुरुषसेवेव दृष्टिविफलतां गता ॥

इति पद्यस्य यत्प्रथमार्द्धं तस्य स्वकृतकाव्यादर्श, उपादानात् शूद्रक कवेरर्वाचीन इत्येव निश्चीयते । भामहोऽपि प्राचीनतरस्तेन हि 'प्रतापरुद्रयशो भूषणे' विद्यानाथेनोक्तम् -

'पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः । 

वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसंग्रहम् ॥'

उक्तञ्चालङ्कारसर्वस्वे रुय्यकेणापि-'भामहोद्भटप्रभृतयश्चिरंतनालङ्कार काराः' इति । किञ्च ध्वन्यालोकलोचने द्वितीयोद्योते 'ध्वन्यात्मभूते शृङ्गारे' इति २१ कारिकायावृत्तिव्याख्यानावसरे 'उक्तः' इति प्रतीकमुपादायाभिनव गुप्ताचार्यैरभिहितम् 'भामहादिभिरलङ्कारलक्षणकारैः' इति । अपि च काव्य प्रकाशवृत्तिग्रन्थस्थे 'समाम्नासिषुः' इतिपदे 'प्राञ्चो भामहादय' इति शेषः, इत्युक्तं काव्यप्रकाशटीकाकारैः । भामहस्य प्राचीनतरत्वादेव च मम्मटेनापि स्वोक्तेऽर्थे सम्मति दर्शयितुं 'रूपकादिरलङ्कारः' इत्यादिः 'सैषा सर्वत्र वक्रोक्तिः' इत्यादिश्च भामहग्रन्थ उपन्यस्त । 

किञ्चाग्निपुराणे भगवता वेदव्यासेन सर्वस्याऽपि काव्यप्रपञ्चस्य प्रायशः कथनात् कालिदासात्पूर्वकालेऽप्यस्य चर्चा, आसीदिति । तथा हि अग्निपुराणे ३४३ अध्याये, ३४४ अध्याये च -

'स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः'

इत्यादिना, अनुप्रासादयः शब्दालङ्काराः -

'अलङ्करणमर्थानामलङ्कार इतीष्यते ।

तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् ।' 

'अर्थालङ्काररहिता विधवैव सरस्वती।'

इत्युपक्रम्य -

'उपमा नाम सा यस्यामुपमानोपमेययोः । 

सत्ता चान्तरसामान्ययोगि लक्षिताः ॥'

तथा ३४७ अध्याये -

संक्षेपात् वाक्यमिष्टार्थ व्यवच्छिन्ना पदावली। 

काव्यं स्फुरदलङ्कारं गुणवद्दोषवर्जितम् ।

इत्यादिना काव्यस्यापि लक्षणमुक्तम् । किं बहुना  -

रत्यादि ववर्गोऽयं यामाजीव्योपजायते । 

आलम्बनविभावोऽसौ नायकादिभवस्तथा ॥

इत्यादिना -

विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते । 

विभावो नाम स द्वेधा लम्बनोद्दीपनात्मकः ॥

इत्यादिना च विभावस्तदभेदोऽपि ३३९ अध्याये लक्षितः । किञ्च -

वाग्विद्या सम्प्रतिज्ञाने रीतिः साऽपि चतुर्विधा ।

पाञ्चालीगोडदेशी च वैदर्भी लाटजा तथा ।। 

इत्यादिना ३४० अध्याये चतुर्धारीतिरप्युक्ता । एवञ्चास्यालङ्कारशास्त्र स्याग्निपुराणं मूलमिव प्रतिभाति । 

काव्यस्य प्रयोजनम्[सम्पादयतु]

मानवः किमपि कर्तुं केनाऽपि विशेषप्रयोजनेनोद्देश्येन वा प्रवृत्तो भवति । अतः काव्यस्य प्रयोजनं कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश एवेति । एत स्मिन् विषये प्राचीनकालादारभ्याधुनिककालपर्यन्तस्यालङ्कारिकाः स्वस्वविचारं  समुपस्थापिताः । काव्यस्य प्रयोजनं नाट्यशास्त्रकारेण भरतेनाप्युक्तम् -

उत्तमाधममध्यानां नराणां कर्मसंश्रयम् ।

हितोपदेशजननं धृतिक्रीडासुखादिकृत् ।।

दुःखार्तानां श्रमार्त्तानां शोकार्तानां तपस्विनाम् ।

विश्रान्तिजननं काले नाटयमेतद्भविष्यति ।

धम्यं यशस्यमायुष्यं हितं बुद्धिर्विवर्द्धनम् ।

लोकोपदेशजननं नाट्यमेतद्भविष्यति ।।[१२] 

भामहेनाप्युक्तं यदुत्तमकाव्यनिबन्धनात् धर्मार्थकाममोक्षाणां प्राप्तिर्भवति, कलासु वैचक्षण्यं समायाति, कीतिमिलति, आनन्दोपलब्धिर्भवति । यथा -

धर्मार्थकाममोक्षाणां वैचक्षण्यं कलासु च ।

करोति कीत्ति प्रीतिञ्च साधुकाव्यनिबन्धनम् ॥[१३] 

वामनेनाप्युक्तम् -

'काव्यं सद् दृष्टार्थं प्रीतिकीत्तिहेतुत्वात् ।[१४]

तत्रैव काव्यालङ्कारसूत्रस्य वृत्तौ -

प्रतिष्ठां काव्यबन्धस्य यशसः सरणि विदुः ।

अकीतित्तिनीं त्वेवं कुकुवित्वविडम्बनाम् ।

कीत्ति स्वर्गफलमाहुरासंसारं विपश्चितः ।

अकीत्ति तु निरालोकनरकोदेशदूतिकाम् ॥

तस्मात्कीर्तिमुपादातुं अकीत्तिञ्च निहितुम् । 

काव्यालङ्कारसूत्रार्थः प्रसाद्यः कविपुङ्गवः ॥

भोजराजेन काव्यरचनायाः द्वौ प्रयोजनौ मन्येते, कीत्ति प्रीतिञ्चेति -

निर्दोषगुणवत्काव्यमलङ्कारैरलङ्कृतम् । 

रसान्वितं कविः कुर्वन् कीत्ति प्रीतिं च विन्दति ।।[१५]

वक्रोक्तिजीवितकारेणाप्युक्तम् -

धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।

काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः ॥

व्यवहारपरिस्पन्द सौन्दर्यव्यवहारिभिः ।

सत्काव्यादिगमादेव नूतनौचित्यमाप्यते ॥

चतुवर्गफलास्वादमप्यतिक्रम्य तद्विदाम् ।

काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥[१६]

तत्रैव -

कटुकोषधवच्छास्त्रमविद्याव्याधिनाशनम् । 

आह्लाद्यामृतवत् काव्यमविवेकगदापहम् ॥[१७]

वाग्भटाचार्येण स्वकाव्यानुशासने काव्यप्रयोजनस्य विशदविवेचनं कृतम् । तेनोक्तं काव्यरचनायाः षटप्रयोजनानि सन्ति । 'काव्यम्' प्रमोदायानर्थपरि हाराय व्यवहारज्ञानाय त्रिवर्गफललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च ( काव्यमालासंस्करणे द्रष्टव्यम् ) किञ्च मनसा तेनकैव प्रयोजनं मन्यते-- 

'वयं तु कीत्तिमेवैकां काव्यहेतुतायामन्यामहे ।'

रुद्रटस्य काव्यालङ्कारे -

'ननु काव्येन क्रियते सरसानामवर्गमश्चतुर्वर्गे । 

लघुमृदु च नो रसेभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः ॥'[१८]

अग्निपुराणे च काव्यरचनायाः प्रयोजनं त्रिवर्गसाधनं मन्यते । यथा -

'त्रिवर्गसाधनं नाटयम् ।' [१९]

रामचन्द्र-गुणचन्द्रयोः नाट्यदर्पणे -

'चतुर्वर्गफलां नित्यां जैनी वाचमुपास्महे । 

रूपैदशभिर्विश्वं यया न्याय्ये धृतं पथि ॥'[२०]

तत्रैव-

'धर्मस्य च मोक्षहेतुतया मोक्षोऽपि पारंपर्ये फलम् ।'

धर्मकाम अर्थाः व्यस्त समस्ताः सत् प्रधानं फलं यत्र मोक्षस्तु धर्मकार्यत्वात् गौणं फलम् ।' 

काव्यप्रकाशे मम्मटाचार्येण सप्रयोजनमुक्तम् -

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । 

सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ।।

एतान्येव षट्प्रयोजनानि सन्ति । काव्यात् यशःप्रभृतीनि प्रयोजनानि लभ्यन्ते, इत्येतत् दृष्टान्तेनोपपादयन् आदौ -

(१) यशसे — रघुवंशकुमारसम्भवादिकाव्यकर्तुः कालिदासस्याद्यापि - पित्रादिकुलं वा कश्चिज्जानाति नवादानादिकं किञ्चित्प्रसिद्धं येन तादृशं यशः  स्यात्, किन्तु काव्यमेतत्कारणमिति । 

( २ ) अर्थकृते धावकनामा कश्चित्पण्डितः प्राक् परमदरिद्रश्चिन्तामणि नामकमहामन्त्रविशेषोपासनप्रासादेन विचित्र्य विद्याशाल्यपि निर्धनत्वेन बहु क्लिश्यमानः सन् नैषधीयचरिताख्यं शतसर्गात्मकं विचित्रं महाकाव्यं विरच्य गुणशिरोमणि श्रीहर्षनामानं राजानं प्रदर्य तेनातितुष्टात्ततः शतसहस्रात्मक  रूप्यमुद्रोत्पत्तियोग्यतां भूमिं प्राप्तवान् । 

( ३ ) व्यवहारविदे-राज्ञि, सचिवे गुरुमुन्यादौ च गतो य उचित आचारास्तत् परिज्ञानम् । पुराणे बालिवधादनुचितप्रकारेणाचारनिबन्धनात् महावीरचरितादौ च तस्यैवौचित्येन निबन्धनादिति ।।

(४) शिवेतरक्षतये-मयूरनामा कोऽपि कविः श्लोकशतेनादित्यमुपश्लोक्य कुष्ठरोगानिस्तीर्ण इति जनश्रुतिरस्ति । सुधासागरकारैरप्युक्तम्-पुरा किल मयूरशर्मा कुष्ठीकविः क्लेशमसहिष्णुः 'सूर्यप्रसादेन कुष्ठान्निस्तरामि प्राणान्वा त्यजामि' इति निश्चित्य हरिद्वारं गत्वा गङ्गातटे अत्युच्चतरुशाखावलम्बि शत रज्जुशिक्यमधिरूढः सूर्यमस्तौषीत्, अकरोच्चकैकपद्यान्ते एकैकरज्जुविच्छेदम् । एवं क्रियमाणकाव्यपरितुष्टो रविः सद्य एव नीरोगं रमणीयाञ्च तत्तनुमकार्षीत् । 

(५ ) सद्यः परनिर्वृतये-सकलेषु यशःप्रभृतिषु प्रयोजनेषु मौलिभूतेदम् । काव्यश्रवणानन्तरमेव स्वविषयातिरिक्तवेद्यान्तरसम्पर्क शून्यो भवति, तदा ज्ञाना त्मकः आनन्द एव विषयो भवति, किमपि वेद्यान्तरं न भासते । 

(६) कान्तासम्मिततयोपदेशयुजे-प्रभुसम्मितानि शब्दप्रधानानि यानि वेदशास्त्राणि तेभ्यो विलक्षणमिति । मित्रतुल्या अर्थतात्पर्यवन्तो ये पुराणादय स्तेभ्योऽपि विलक्षणम् । यथा दयितं गुरुमित्राद्यधीनमपि, इतरजनलक्षण्येन कटाक्षभुजक्षेपादिना सरसतामापाद्य स्वाभिमुखीकृत्य प्रवर्त्तयति, एवं काव्यमपि सुकुमारमतीन् सुखिस्वभावां नीतिशास्त्रपराङ्मुखान् राजकुमारादीन् ललित पदकदम्बकोपर्शितशृङ्गारादिरसेन मधुरपानादिना कटुकषायौषधपान् परा ङमखान बालकानिव सदपदेशस्वरूपस्वार्थे प्रवर्तयतीति ।  महापात्रविश्वनाथेनाप्यत्र विशदं विवेचनं कृतम् । यथा -

'चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । 

काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते । ।

किञ्च काव्यधर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, 'एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके च कामधुग्भवति' इत्यादि वेदवाक्येभ्यश्च सुप्रसिद्धव । अर्थप्राप्तिश्च प्रत्यक्षसिद्धा । कामप्राप्तिश्च अर्थद्वारैव । मोक्षप्राप्ति श्चतज्जन्यधर्मफलाननुसन्धानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च । चतुर्वर्गफलप्राप्तिहि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धिनामेव जायते । परमानन्दसन्दोहजनकतया सुखादेव सुकुमारवुद्धीनामपि पुनः काव्यादेव । 

ननु तर्हि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् । कटुकौषधशमनीयस्य रोगस्य शितशर्करोपशमनीयत्येव कस्य वा रोगिणः सितशर्करा-प्रवृत्तिः साधीयसी न स्यात् । पण्डितराज जगन्नाथेनापि  -

तत्र कीतिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्येति । तेन हि काव्यनिरूपण-प्रयोजकीभूतफलानि पूर्वप्रदर्शितानि एवेति । 

काव्यहेतु-विमर्शः[सम्पादयतु]

काव्यहेतुत्वं प्रतिभायाः प्रायः सर्वैरालङ्कारिकैः शब्दान्तरैर्व्यवहरद्भिः स्वीक्रियत एव । तत्र प्रतिभापदप्रयोगविषयान कियतः संक्षेपेणात्रोपस्थापयामि । तत्र-'तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूल शब्दार्थोपस्थितिः ।' इति पण्डितराजजगन्नाथेनोक्तम् । पण्डितराजोऽयं पदा र्थानां स्फुटतया प्रतिपादने प्रायोऽद्यावधि अवतीर्णान् सर्वानपि अलङ्कारिका नतिशेते । प्रतिभाशब्दस्य प्रायः ज्ञानार्थकपदरूपेणैव सर्वत्र सूक्ष्मदृष्ट्या प्रयोगो भवति । किञ्च-सूक्ष्मदृष्ट्या स्मृतिमात्रे प्रसिद्धोऽप्युपस्थितिशब्दो नात्र तथापि तु ज्ञानमात्रे मानसप्रत्यक्ष वा स्मृतानां नूतनत्वासम्भवात् । नूतनानामेव काव्य घटनानुकूलत्वात् ।

'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति प्रतिभापदप्रयोगविषयश्च प्रसिद्धः । क्वचिच्च प्रज्ञापदस्थाने बुद्धिरित्यपि पाठो मिलति । तथा च प्रतिभा पदप्रवृत्ति-निमित्तभूतो बुद्धेर्नवनवोन्मेषो न स्वाभाविकोऽपि तु अदृष्टवासना निमित्तकः । तदा च निमित्तवशात् अदृष्टे वासनायाञ्चालङ्कारिकाणां लाक्ष णिकः प्रतिभापदप्रयोगो नापूर्व इति । वासना संस्कार इत्यनर्थान्तरम् । संस्कार श्वानुभवजन्यो अनुभवसमानविषयकः, स्वानुभवसमानविषयिण्याः स्मृतेर्जनकः, न भवति पटानुभवजन्यसंस्कारेण घटस्य स्मरणम् । संस्कारवशात् स्मृतानां विषयाणां नवनवताऽपि प्रागनुभूततया न साधु सङ्गच्छते । अदृष्टन्तु स्वकारणा पेक्षविलक्षणसामर्थ्यवत् न प्राक्तनं कवित्वमनुभवं वाऽपेक्षमाणं साधु नवनवोन्मेष कारि इति विभाति । तथा च श्रीमान् नागेशमहोदयः प्रदीपोद्योते काव्यप्रका शस्य 'शक्तिपदस्य' प्रदीपकृतां 'संस्कारविशेषा' इति व्याख्यामुपेक्ष्य 'देवता राधनादिजन्यं विलक्षणादृष्टं शक्नोति काव्यनिर्माणायानयेति योगाच्छक्तिरित्यु च्युते' इति साधु व्याख्यातवान् । किञ्चादृष्टेऽपि संस्कारशब्दप्रयोगः सम्भवति यथाऽनुभवेन बुद्धिः संस्क्रियते तथा कर्मणाऽपि । साधुसंस्कारोऽस्यासीयेनाना यासमरणमलभतेत्यादावदृष्टपरतया प्रयुज्यतेऽपि । एवञ्च प्रदीपस्थं संस्कारपद मपि नादृष्टं दर्शयतीति न साधयितुं शक्यते । पूर्वोक्ता प्रतिभा परिभाषा तु न सम्यक् न्यायसरणिमनुसरति, अतएव कदाचन पण्डितराजपरित्यक्ता भवेत् । पण्डितराजमतेन सांख्यरीत्या व्याख्याने नवनवोन्मेषपदार्थः स एव प्रतिभा पदार्थतयाऽभिमत इति । 

विलक्षणव्युत्पत्तिः[सम्पादयतु]

आचार्यमम्मटेनोक्तम्  'शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।  काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ शक्तिः लोकशास्त्रकाव्याद्यवेक्षणात् निपुणता काव्यज्ञशिक्षयाभ्यासः, इति एतत्त्रितयं काव्यस्योद्भवे हेतुरिति । लोकशास्त्रादिविमर्शादत्र व्युत्पत्तिरिति उपलभ्यते । तत्र का नाम व्युत्पत्तिनिपुणता वेति विचारे लोकशास्त्रादीनामनु भवश्चेत् क्षणद्वयस्थायी संस्कारमुत्पाद्य विनश्यतीति समयान्तरे व्युत्पन्नतया काव्यनिर्माणं न स्यात् । न चैतावदेव किन्तु कतिपयालङ्कारिका जन्मान्तरीया मपि व्युत्पत्ति जन्मान्तरे उपयोजयन्ति । तेन हि लोकशास्त्राद्यनुभवजन्यः संस्कारो वासनापरपर्यायो व्युत्पत्तिरिति आयाति । केचन च लोकशास्त्रादीना मनुभवपर्यवसायि श्रवणमेव कारणमित्यपि वदन्ति । तत्र श्रवणस्य संस्काररूप व्यापारद्वारा कारणत्वं बोध्यम् । अनुभवजन्यः संस्कारः कारणं अनुभवो वा संस्कारद्वारा कारणमित्यत्र न फले विशेषः । 

अभ्यासः[सम्पादयतु]

पौनःपुन्येन प्रवृत्तिरित्यभ्यासपदम् । काव्यप्रकाशरीत्या काव्यज्ञशिक्षया करणे योजने च साभिनिवेशं प्रवृत्तिरित्येवाभ्यासः सर्वेषां प्रायो भिमतः । तत्रापि व्युत्पत्तिपदार्थनिर्वचनवत् करणयोजना अनुभवजन्यः संस्कार राव स्थिरतां भजमानः काव्यकारणतापात्रमवशिष्यते । अत्रापि करणयोजनादि विषयकानुभवस्य संस्कारद्वारा तादृशानुभवजन्यसंस्कारस्य वा कारणत्वे फला विशेषो बोध्यः, व्युत्पत्त्यभ्यासयोर्द्वयोः संस्कारत्वेऽपि लोकशास्त्रादिविषयकः संस्कारो व्युत्पत्तिः, करणयोजनादिविषयकश्चाभ्यास इति बोध्यः । आचार्य दण्डिमहाभागस्तु -

नैसर्गिकी च प्रतिभाः श्रुतञ्च बहुनिर्मलम् । 

अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥

न विद्यते यद्यपि पूर्ववासनागुणानुबन्धिप्रतिभानमद्भुतम् । 

श्रुतेन यत्नेन च वागुपासिता ध्र वं करोत्येव कमप्यनुग्रहम् ॥ इति वदति । 

पूर्वोक्तप्रतिभापदार्थविवेचनरीत्या विलक्षणादष्टसहकृता अन्तःकरणबुद्धिः प्रतिभानान्तोका नैसर्गिकत्वञ्च तस्यादृष्टव्युत्पत्त्यभ्यासभिन्नत्वमेव । यथा शक्तिनिपुणतेत्यादिकारिकाव्याख्याने-'शक्तिः कवित्वबीजभूतो देवताप्रसादादिजन्मासंस्कारविशेषः प्रतिभा व्यपदेशः । तस्याः कारणतायां किं मानमिति चेत्, निपुणतादिकारणान्तरसद्भावेऽपि अनुपहसनीयकाव्यप्रसरस्य कार्यस्य व्यतिरेकः । स च विशेष्यस्य काव्यप्रसरस्य विशेषणस्यानुपहसनीयत्वस्य वा व्यतिरेकात्स र्वत्राविशिष्टः । न चैवं कारणान्तरं किंञ्चिदायातु न तु शक्तिरिति वाच्यम् । प्रसिद्धातिरेकिण्येव तद्धती शक्तिर्व्यपदेशात् ।' इति प्रदीपः । यद्यपि जन्मान्तरा दृष्टवशादिह किञ्चिदनायासेन समुद्भूतं नैसर्गिकमिति व्यपदिश्यते तद्रीत्या च जन्मान्तरीयादृष्टसचिवा बुद्धिरिति व्याख्यानं प्रतिभानान्तस्य सम्भवति तथापि ऐहिकदेवप्रसादादिवशाज्जायमानकाव्यसम्पन्नसंग्रहीता स्यादिति न्यूनता वारणाय तादृशमेव नैसर्गिकत्वं वणितम् । तादृशवर्णने च जन्मान्तरीयानुभव जन्या कवित्ववासनाऽपि संगृह्यतेति तु गुणान्तरमेव । श्रुतञ्च शास्त्रं, प्रकाशो क्तलोकादीनामुपलक्षणम् । तथा च पूर्ववर्णिता व्युत्पत्तिरेवोक्ताः । अमन्दः साभिनिवेशः करणयोजनादिविषयिणी प्रवृत्तिः । तत्र पूर्वपद्येन प्रतिभाव्युत्पत्त्य भ्यासानां समुच्चयस्यानुपहसनीयकाव्यं प्रति कारणतां प्रदर्श्य व्युत्पत्त्यभ्यासयोः समुच्चयस्य मध्यमाधमकाव्यस्य कारणान् प्रदर्शयति द्वितीयेन पद्येनेति ।

रुद्रटमतम्[सम्पादयतु]

मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्याक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिरिति रुद्रटो ब्रूते -

सहजोत्पाद्या च द्विधा सा भवति । 

उत्पाद्या च कथञ्चित् व्युत्पत्त्या जन्यते परया ॥

विस्फुरणं विभान्ती ताभ्यामत्र प्रतिभव निर्दिष्टा । सा प्रतिभा कापिल प्रसिद्धा नास्ति बुद्धिः । शक्तिश्चात्र द्विधा संस्काररूपा अदृष्टरूपा चेति । जन्मान्तरीयानुभवजन्यसंस्काररूपा अदृष्टरूपा च सहजा । ऐहिकोत्कृष्टव्युत्पत्तिजन्या चोत्पाद्या । यद्यपि सहजशब्दस्वारस्यं जन्मान्तरीयादृष्टस्य परिग्रह एव । तथापि ऐहिकदेवतादिप्रसादजन्यस्य संग्रहाय सामान्यतोऽदृष्टरूपतया परिगणितम् । सहजत्वन्तु दण्डिमते नैसर्गिकत्ववद् ऐहिकव्युत्पत्त्यभ्यासजन्यत्वमात्रम् । अथवा सहजा अदृष्टमात्ररूपा, उत्पाद्या तु ऐहिकव्युत्पत्तिजन्या। यहिकव्युत्पत्तिर्न दृश्यते तत्र जन्मान्तरीयमदृष्टमेव ।

वामनमतम् [सम्पादयतु]

'कवित्वबीजं प्रतिभानं, कवित्वस्य बीजं संस्कारविशेषः कश्चित्, यस्मा द्विना काव्यं न निष्पद्यते निष्पन्नं वा हास्यायतनं स्यात् ।' इति वामन वचः प्रतिभानं प्रतिभाजनकम्, बीजं संस्कारविशेष इत्यत्र प्रतिभाद्वारेति शेषः । किञ्चिदपि कारणं शब्दार्थोपस्थितिमन्तरा न काव्यं घटयितुं प्रभवतीति प्रतिभा द्वारकत्वं समेषामिष्टमेव । संस्कारपदेन अदृष्टं व्युत्पत्तिप्रभृतिजन्यः संस्कारश्च  सप्तम उल्लासः  १८७ सर्वोऽपि गृह्यते । बालस्य कवित्वे देवताप्रसादादिजन्यमदृष्टं जन्मान्तरीयव्युत्प त्यभ्यासजन्यः संस्कारो वा कारणम् । हास्यायतनं काव्याभासरूप तथा च काव्यं प्रति प्रतिभेव कारणम् । केचनानुपहसनीयकाव्यं प्रति प्रतिभाकारणम् ।

मम्मटाचार्यमतम्[सम्पादयतु]

मम्मटाचार्यस्यापि मतमित्थमायाति -

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । 

काव्यज्ञशिक्षयाभ्यासः इति हेतुस्तदुद्भवे ॥

शक्तिः संस्कारविशेषः इति तद्वृत्तौ प्रतिपादितम् । तस्यादृष्टपरत्वेन व्याख्यानं नागेशमहोदयस्य प्रागेव प्रदर्शितम् । निपुणता पूर्वोपर्शितव्युत्पत्ति पदार्थ एव । अभ्यासोऽपि करणयोजनयोः प्रतिपादित एव । यद्यपि क्वचिच्छक्तिः क्वचिच्च काव्ये निपुणताभ्यासो कारणमिति दिशाऽपि व्याख्याऽस्य दृश्यते परं शक्त्यादित्रयसमूदायस्यैव काव्यं प्रतिकारणत्वेनैवोद्धरणं दश्यत इति समुदितस्य त्रितयस्य कारणतावादित्वेनैव मतमिदमस्ति । तत्खण्डनं तु ग्रन्थ एव वर्तते । तत्रापि काव्यं प्रति त्रितयस्य कारणत्वेन बह्वयोः व्याख्याः परं काव्यानुकूल प्रतिभा प्रति त्रितयस्य कारणत्वमस्याभिप्रेतम् ।  यद्यपि शक्तिपदार्थस्यैव प्रतिभात्वेन व्याख्यानं काव्यप्रदीपे उपलभ्यते परं न तत्समेषां सम्मतम् । भवेदपि शक्तिपदार्थः प्रतिभा, परं न पण्डितराजपरि एकतप्रतिभा, अपि तु नवनवोन्मेषेत्यादिना लक्षिता प्रतिभा ।  समुदितत्रयस्य हेतुता घटचक्रकुलालादिन्यायेन व्याक्रियते । यथा घटं प्रति चक्रत्वेन कुलालत्वेन च चक्रकुलालकपालादेः कारणत्वेऽपि न केवलेन चक्रेण कलालादिना वा प्रत्येकं घटफलजननं अपितु चक्रकुलालादिसमुदयस्यैव फल जनकता न तु प्रत्येकम् । 

पण्डितराजजगन्नाथस्तु तृणारणिमणिन्यायेन व्याख्यायते । यथा वह्नि प्रति क्वचित्तृणं कारणं, क्वचिदरणिमन्थनं क्वचिच्च सूर्यकान्तो मणिः, न तु त्रयः समुदिताः कमपि वह्नि समुत्पादयन्ति । तथा काव्यप्रतिभा प्रति काव्यं प्रति वा क्वचिच्छक्तिः कारणं क्वचिच्च व्युत्पत्त्यभ्यासो, न तु त्रयः समुदिताः, क्वचिदपि काव्यप्रतिभा काव्यं वा जनयन्ति ।

वाग्भटमतम् [सम्पादयतु]

प्रतिभा कारणन्तस्य व्युत्पत्तिस्तु विभूषणम् । 

भृशोत्पत्तिकृदभ्यास इत्यादि कविसंकथा ।।

इति वाग्भटो ब्रूते । तत्र प्रतिभाव्युत्पत्ती सुष्ठ काव्यमुत्पादयतः अभ्यासस्तु अधिककाव्यरचनायामुपयुञ्जानो न काव्यसामान्यकारणतायां गणनीयतामावहति इति तदभिप्रेतं प्रतिभाति । एवञ्च सुन्दरकाव्यं प्रति समुदितस्य कारणता वाद्ये वेदमपि मतम् । नवनवकल्पनाशालिनी अन्तरिन्द्रियरूपा बुद्धिः प्रतिभाशब्देन विवक्षिता । सा च साधारणी शास्त्रान्तरेऽपि नवनववस्तूत्थापन शीला । सा च काव्यमार्गेऽपि नवनवान् शब्दार्थानुपस्थापयन्ती वाक्यस्य पद्यस्य वा कारणं भवन्त्यपि चमत्कारधायकवाक्यस्य व्युत्पत्ति विना बाधायिकेति व्युत्पत्तिस्तस्याः सहकारिणी अङ्गीक्रियते । प्रतिभाजन्यशब्दार्थोपस्थितो काव्य घटनानुकूलत्वं व्युत्पत्तिसहकारसम्पादितमिति भावः । तथा च विभूषा विशिष्टमेव वाक्यादिकं काव्यम् विभूषारहितं वाक्यमानं काव्याभासो वेति । तादृशञ्च काव्यमुभाभ्यामेव प्रतिभाव्युत्पत्तिभ्यां क्रियते । वाग्भटमतसदृशतया अनल्पप्रतिपादनभयादिदं मतमुद्धरामि । विशिष्टकाव्यं प्रति प्रतिभाव्युत्पत्त्य भ्यासानां समुदायस्य कारणता । विशिष्टं काव्यं तु लोकोत्तरवर्णनानिपुणता विशिष्टं कविकर्मप्रतिभामात्रेण शब्दार्थयोजनायां सम्भवन्यामपि निपुणतारूप व्युत्पतिमन्तरा शब्दार्थयो(लक्षण्यस्य काव्यत्वाधायकस्यासम्भवात् निपुणता वैलक्षण्याधायिका, तथा लोकोत्तरतायाः शब्दार्थयोः सम्पादकोऽभ्यासश्च प्रतिभा सहकारितयाङ्गीक्रियते ।

पीयूषवर्षमतम् [सम्पादयतु]

प्रतिभव श्रुताभ्याससहिता कवितां प्रति । 

हेतु दम्बुसम्बन्ध बीजोत्पतिर्लतामिव ।।

इति पीयूषवर्षों वदति । एवं पदं प्रतिभायाः प्राधान्यस्य वैलक्षण्यस्य वा द्योतनाय न तु व्युत्पत्त्यभ्यासव्यावृत्तये, पण्डितराजमतापातात् मृदम्बुदृष्टान्ता सनतेश्च । नहि बीजं मृदम्बु सहकारं विना लतां प्रति प्रभवति । प्राधान्यं वैलक्षण्यमित्थं दृष्टान्तबलादायाति । यवलतां प्रति यवबीजं गोधूमलतां प्रति गोधूमबीजमित्यादिरीत्या बीजमसाधारणम् । मृदम्बुनी तु लतान्तरं प्रत्युपयुञ्जाने बीजान्तराणामपि सहकारिणी तथा प्रतिभा काव्यस्यासाधारणं कारणमिति । ध्रुतशब्दस्य दण्डिमते इव व्युत्पत्ती तात्पर्यमवसेयम् उत्पत्तिपदं तु प्रायः पाद पूरकमेव । त्रयाणां समुदायस्य कारणतावादि मतमिदम् । अन्यच्चापेक्षितमुप पादनं वाग्भटमतप्रतिपादनादवसेयम् अनन्तरोक्तगौरवपरम्परादूषणमनुवर्त नीयम् । एव पदमपि तादृक् सफलं न प्रतिभाति । अत्र व्युत्पत्त्यभासयोरप्य साधारणयोरेव काव्यमात्रप्रयोजकयोर्ग्रहणं न तु कार्यान्तरप्रयोजकयोरिति ।

कार्यमात्रं प्रति सर्वैः प्रतिबन्धकाभावस्य कारणताङ्गीक्रियते । शक्तिनिपुण ताऽभ्यासश्चेति त्रयम्, हेतुता काव्यं प्रति काव्यप्रतिभा प्रति चेति व्याख्यान भेदेन । शक्तिपदार्थश्चादृष्टादिः प्रतिभापदार्थनिरूपणावसरे एव प्रदर्शितम् । तेन व्युत्पत्याभ्यसयोरपि शक्त्या साकं सत्ता सूचितेति दिक् । 

काव्यलक्षणम्[सम्पादयतु]

तत्र गुणालङ्कारादिनिष्ठप्रकारतानिरूपितविशेषताकाव्ये विशेष्यताव च्छेदकं काव्य त्वम् । प्रसङ्गादत्र 'शब्द एव काव्यमिति मत्त्वा' कृतानि पुरातना चार्याणां काव्यलक्षणानि प्रदर्शयन्ते । 

१. तत्र काव्यादर्श दण्डिना -

'तैः शरीरं काव्यानामलङ्काराश्च दर्शिताः । 

शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली।'[२१]

2. काव्यदीपिकायां कान्तिचन्द्रेण  'इष्टार्थव्यवच्छिन्नापदावलीति काव्यम् ।'

३. अग्निपुराणे व्यासेन 

......... 'इष्टार्थव्यवच्छिन्ना पदावली 

काव्यं स्फुरदलङ्कारं गुणवद्दोषवर्जितम् ॥'[२२]

4. शौद्धोदनिना अलङ्कारशेखरे तद्वृत्तिकारकेशवमिश्रेण च  'काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ।'

५. भोजेन सरस्वतीकण्ठाभरणे -

'निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कम् ।

रसान्वितं कविः कुर्वन् कीत्ति प्रीतिञ्च विन्दति ॥'[२३] 

6. जयदेवेन चन्द्रालोके -

'निर्दोषालक्षणवती सरीतिर्गुणभूषिता । 

सालङ्काररसानेकवृत्तिर्वाक् काव्यनामभाक् ।'[२४]

चण्डीदाशः ब्रूते -

7. 'आस्वादजीवातु पदसन्दर्भः काव्यम् ।' [२५]

८. स्वाभिमतं काव्यलक्षणं ब्रूते विश्वनाथः - 'वाक्यं रसात्मकं काव्यम् ।' [२६]

9. पण्डितराजजगन्नाथेन -

'रमणीयार्थप्रतिपादकः शब्दः काव्यम् ।'[२७]

इत्येवं प्रकारेण काव्यलक्षणानि कृतानि । 

अथ ये च शब्दे चार्थे चोभयत्र काव्यत्वमभ्युपगच्छन्ति, तेषां नामानि प्रदर्श्यन्ते । तत्र भामहोद्भटरुद्रटानन्दवर्धनाचार्याः ‘शब्दाथों सहितौ काव्यम्' इति । तत्र -

१. काव्यालङ्कारे भामहेन  _ 'शब्दार्थों सहितौ काव्यम् ।'[२८] 

२. काव्यालङ्कारसूत्रवृत्तौ वामनेन  'काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थ वचनमात्रोऽत्र गृह्यते ।'[२९] 

३. रुद्रटाचार्येण काव्यालङ्कारे  'शब्दार्थों काव्यम् ।'[३०]

४. काव्यानुशासने वाग्भटाचार्येण  'शब्दाथों निर्दोषो सगुणौ प्रायः सालङ्कारौ काव्यम् ।' 

५. कुन्तकेन वक्रोक्तिजीविते  'शब्दाथों सहितौ वक्रकविव्यापारशालिनी।  बन्धे व्यवस्थितौ काव्यं तद्विदाहलादकारिणि ।'[३१]

६. वाग्भटेद्वितीयो ब्रूते -

'साधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् । 

स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥'

७. काव्यानुशासने हेमचन्द्रेण  'अदोषौ सगुणौ सालङ्कारौ च शब्दाथों काव्यम् ।' [३२]

८. आनन्दवर्धनाचार्येण ध्वन्यालोके -

'सहृदयहृदयाह्लादि शब्दार्थमयत्वमेव काव्यलक्षणम् ।'[३३] 

९. विद्यानाथेन प्रतापरुद्रीये -

'गुणालङ्कारसहितौ शब्दाथों दोषवर्जितो।

गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥'[३४]

१०. विद्याधरेणकावल्याम्  'शब्दाथों वपुरस्य तत्र विबुधैरात्माभिधायि ध्वनिः ।'[३५]

११. अच्युतरायेण साहित्यसारे -

'तत्र निर्दोषशब्दार्थं गुणवत्त्वे सति स्फुटम् ।

गद्यादिबन्धरूपत्वं काव्यसामान्यलक्षणम् ॥' 

१२. क्षेमेन्द्रेण कविकण्ठाभरणे -

'काव्यं विशिष्टशब्दार्थसाहित्यसदलङ्कृतिः ।'

१३. न्यायवागीशेनालङ्कारचन्द्रिकायाम्-- 

'गुणालङ्कारसंयुक्तौ शब्दाौं रसभावगौ । 

नित्यदोषे विनिर्मुक्तौ काव्यमित्यभिधीयते ॥'

१४. मम्मटादिमतं तु  'तददोषौ शब्दार्थों सगुणावनलङ्कृती पुनः क्वाऽपि ।'[३६]

इत्थं चोभयमतप्रदर्शने कतरद् युक्तमिति विचिकित्सायाम्-शब्दार्थों काव्यमित्येव निर्दुष्टमिति समालोचयन्ति । तथा हि चमत्कृतिजनकीभूतं वर्णनं काव्यमित्युक्ते चमत्कृतिजनकतावच्छेदकरूपस्येष्टतावच्छेदकस्याज्ञानम् । तत्र प्रवृत्त्ययोगात् । प्रागुक्तस्य वर्णनात्मकलक्ष्यतावच्छेदकस्य शब्दार्थोभयाश्रित त्वात् । कविप्रौढोक्तिकल्पितत्वस्य चार्थ एव सद्भावात् । अर्थचित्रस्याभ्यहि तत्वाच्च । अर्थविशिष्टशब्दस्यैव तत्त्वानौचित्यादुभयोपादानम् । तत्र च 'नामरूपे' इत्यादौ वेदे, 'वागर्थाविव' इत्यादौ लौकिके प्रयोगे शब्दप्राथम्यात् शब्दोद्भव त्वाच्चार्थस्य शब्दप्राथम्यम् । तत्र शब्दप्रयोजना वैचित्र्ये शब्द: काव्यम् । अर्थ प्रयोजनावैचित्र्येऽर्थः । उभयवैचित्र्ये द्वयमपि । न तु काव्यत्वमुभयपर्याप्तम् । योजनारूपस्यालङ्कारादि वैशिष्ट्यरूपस्य वा व्यासज्यवृत्तित्वायोगात् । ‘एको न द्वौ' इतिवल्लोकवाक्यं न काव्यमिति व्यवहारापत्तेश्च । उभयवैचित्र्ये काव्यद्वय मिति व्यवहारः स्यादिति चेन्न । विजातीयैकचमत्कृतिजनकत्वेनैकत्वस्यैव व्यव हारात् । 'काव्यमुच्चैः पठ्यते' 'काव्यं श्रुतमर्थो न ज्ञातः' इत्यादिव्यवहारश्च शब्दांशेनोपपन्न एव । अर्थमात्रवैचित्र्ये तु काव्यशब्दस्य शब्दमात्रपरतयोपन्नः । 'काव्यं बुद्धम्' इत्यादि व्यवहारश्चार्थस्य काव्यत्वसाधको ज्ञेय इत्यलं विस्तरेण । 

पण्डितराजजगन्नाथमते गुणाश्रयतयाऽपीत्यधिकम्, गुणानां शब्दार्थवृत्तित्व स्याप्यङ्गीकारात् । अर्थपदेन शब्दार्थयोरुभयोः संग्रहात् तत्प्रतिपादकः शब्दः काव्यमिति । यत्त्वनेन 'रमणीयार्थः प्रतिपादकः शब्दः काव्यमिति काव्यलक्षणं कृत्वा उक्तम्, 'यत्तु प्राञ्चः काव्यप्रकाशकृदादयः शब्दार्थों काव्यमित्याहुस्तत्र विचार्यते ।.....अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोासक्तं प्रत्येक पर्याप्तं वा । नाद्यः । एको न द्वाविति व्यवहारस्यैव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । न द्वितीयः । एकस्मिन पद्ये काव्यद्वयव्यवहारापत्तेः । तस्मा द्वेदपुराणशास्त्रलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता' इति तत्तु आग्रहमूलकमेव अतएव तट्टीकायां मर्मप्रकाशाख्यायाम् 'उचिता, इति प्रतीकमुपादाय नागोजीभट्टाः प्राहुः । 'आस्वाद्य व्यञ्जकत्वस्योभयत्राप्यविशेषात् चमत्कारिबोधजनकज्ञान विषयतावच्छेदकधर्मवत्त्वरूपस्यानुपहसनीयकाव्यलक्षणस्य प्रकाशाद्युक्तलक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च काव्यं पठितं, श्रुतं काव्यम्, बुद्धं काव्यमित्युभयविधव्यवहारदर्शनाच्च काव्यपदप्रवृत्तिनिमित्ते व्यासज्यवृत्तिः । अतएव वेदत्वादेरुभयवृत्तित्वप्रतिपादक: 'तदधीते तद्वेद' ( ४।२।५९ ) इति पाणिनि सूत्रस्थो पतञ्जलिकृत महाभाष्यमपि सङ्गच्छते । लक्षणयान्यतरस्मिन्नपि तत्त्वात् - ‘एको न द्वौ' इतिवत् न तदापत्तिः । तेनानुपहसनीयकाव्यलक्षणं काव्यप्रकाशोक्तं निर्बाधमिति ।

अदोषाविति[सम्पादयतु]

काव्यत्वविघटका ये च्युतसंस्कारादयः प्रबलदोषास्तद्रहितो नरसिंहठक्कु रास्तु-'ननु दोषसामान्यभावस्य लक्षणप्रवेशे निःशेषेत्यादावुत्तमत्वेनोदाहृते ऽविमृष्टविधेयांशेऽव्याप्तिः । पण्डितकेदारनाथस्तु-यत्र दोषोद्भवे पदान्तर निवेशेन निर्दोषतां नयन्ति लक्षणं व्याख्यातारः, परं मूलगृहीतपदनिस्सारणेनैवा तिव्याप्तिवारणं विधेयं व्याख्यातृभिरित्यस्य प्रधानं निदर्शनमयं ग्रन्थः । यथा मम्मटमहत्त्वमुग्धोऽपि उद्धरिष्यमाणो मर्मप्रकाशः, काव्यप्रकाशोक्तं लक्षणमनु पहसनीयस्य काव्यस्य निर्दुष्टमिति व्याख्याति ।

सगुणाविति[सम्पादयतु]

माधुयोजः प्रसादाख्या ये गुणास्तत्सहितावित्यर्थः । गुणानां रसैकनिष्ठत्वे ऽपि परम्परया तदभिव्यञ्जकशब्दार्थनिष्ठत्वमिति भावः ।

अनलङ्कृतीति [सम्पादयतु]

इदं न लक्षणघटकं किन्तु सालङ्काराविति विशेषणं ग्राहयति । एतच्चान लङ्कृती इति नमोस्फुटतारूपे पदार्थता वल्लभ्यमिति । 'अनलकृती पुनः क्वाऽपि' इत्यनेनाप्यस्फूटालङ्कारस्य क्वचिदेव काव्यत्वं यत्र रसादिः स्फूटः, न तु सर्वत्रेत्येतदेव प्रतिपाद्यते । तस्मात्सालङ्कारत्वमानं न विशेषणं किन्तु स्फुटालङ्कारसामान्यतरत्वम् । न चैवमपि रसवत्यनलङ्कारे काव्यत्वप्रसङ्गो दोषाय । इष्टापत्तेः । यथोदाहृते 'मुनिर्जयति' इत्यादौ । यदि तु श्रद्धाजाड्येन तत्रापि न काव्यत्वक्षमा तदा सालङ्कारत्वे सतीत्यपि पूरणीयमिति प्रदीपकारः । तेन हि गुणालङ्कारादिनिष्ठप्रकारतानिरूपितविशेष्यताकाव्ये विशेष्यतावच्छेदकं काव्यत्वमिति । 

काव्यभेदविचारः[सम्पादयतु]

तत्र काव्यस्वरूपप्रतिपादनानन्तरं काव्यं कतिविधमिति जिज्ञासायां काव्य भेदमाहुराचार्याः । प्रथम काव्यलक्षणस्य निरूपणं कृत्वा भेदानाहुः । तत्र सजातीयविजातीयस्त्रगतभेदेन भेदस्तावत् त्रिविधः । यथा-घटात् घटस्य भेदः सजातीयः, पटात् घटस्य भेदो विजातीयः, एकस्यैव घटस्य पुनः कपालकदेशा दिभ्यः स्वगतो भेदः । तत्र वक्ष्यमाणः काव्यभेदः सजातीयांदिषु मध्ये कतमः ? न तावत् स्वगतः-चमत्कारापरपर्यायस्य रसपदवाच्यस्य काव्यत्वस्याखण्डै करसत्वे सावयिवत्वासम्भवात् । न चापि द्वितीयः अपारे काव्यसंसारे काव्य त्वं विना प्रतीत्यसम्भवात् । न वाप्याद्यः-काव्यत्वस्य सावच्छिन्नत्वाभावात् । न हि काव्यभेदो वास्तविकः किन्त्वौपाधिकः, स च जपाकुसुमसम्पृक्तलौहित्य स्फटिकमिव जातिव्यक्त्यादिः शरीरस्येव देश-काल-वक्तृ-तात्पर्य-संयोग-वियो गादिः शब्दार्थयोः, तत्समर्पितः पुनः रसस्येति लापयन्ति । तथापि काव्यस्वरूपं तदथस्याधारञ्च गृहीत्वा तत्काव्यभेदानाहुराचार्याः । भरत-भामह-दण्डि-वामन प्रभृतिभिराचार्यैः काव्यस्वरूपस्याधारं गृहीत्वा विशदीकृतं भेदादिकं स्वप्रबन्धे ष्विति । प्रथमं ध्वनिगुणीभूतव्यङ्गयत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्य त्वेन भेदद्वयमाह महापात्रविश्वनाथः -

'दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् ।'[३७]

पुनः दृश्य-श्रव्यकाव्यानामनेकभेद-प्रभेदाः भवन्ति । तत्र दृश्यकाव्यस्या भिनेयत्वात् रूपाणामारोपाच्च तदृश्यकाव्यं रूपकमुच्यते । उक्तञ्च  मन्दारमन्दे -

'यथा मुखादौ पद्मादेरारोपो रूपकं मतम् । 

तथैव नायकारोपो नटे रूपकमुच्यते ॥'

रूपकमपि द्विविधम्भवति-रूपकमुपरूपकञ्चेति । रूपकभेदस्य प्रथमकथनं भरतेन कृतम् । दशधा रूपकस्य नाटिकायाश्च लक्षणमपि तेन कृतम् । तद्यथा -

नाटकं सप्रकरणमकं व्यायोग एव च

भाणः समवकारश्च वीथी प्रहसनं डिमः । 

इहामृगश्च विज्ञेयो दशमो नाटयलक्षणे ।[३८]

दृश्यकाव्यस्य प्राचीनता [सम्पादयतु]

काव्यशास्त्रे दृश्यकाव्यानामुदयः प्राचीनकाल एवाजायत । वैदिकयुगे दृश्यकाव्यानामस्तित्वं प्रमाणितम् । ऋग्वेदीयसूक्तः प्रतीयते यत्तदा दृश्यकाव्य मप्रथत । सोमविक्रयसमये क्रियमाणस्याभिनयस्य वर्णनं तत्काले दृश्यकाव्यस्य सद्भावं गमयति । संहिताब्राह्मणग्रन्थयोः शैलूषशब्दोपलब्धिरपि वैदिकयुगे दृश्य काव्यस्यास्तित्वं प्रमाणयति । महाव्रते वृष्टेः पशुसमृद्धेश्वोपलब्धो सत्यां वह्नः समन्ततः कुमारिकाणां नृत्यस्य वर्णनं दृश्यते । ऋग्वेदगताः यमयमीसंवादा तदानीं नाटकस्य प्राचीनतामुपख्यापयति । रामायणे 'शैलुष' नट-नर्तकप्रभृतीनां दृश्यकाव्याङ्गानामुल्लेखो विद्यते । 'साँची' 'भरहुत' स्थाने प्राप्तासु मूर्तिषु  कथकानां समूहस्य मूर्तयोऽप्यलभ्यन्त यासु तच्चेष्टाभिरभिनयः प्रकाश्यते । पाणिनिप्रणीतायामष्टाध्याय्याम् ‘पराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः' ( ४।३। ११० ), 'कर्मन्दकृशाश्वादिनिः' ( ४ । ३ । १११ ) इति सूत्रद्वयमपि दृश्यते । तदेवमुपरितनैरुल्लेखैः प्रमाणितो भवति यद्वैदिककालादारभ्याद्यतनपर्यन्तमत्र दृश्यकाव्यस्य प्रचारोऽविच्छिन्नप्रवाह एवाभूत् ।

दृश्यकाव्यभेदाः [सम्पादयतु]

(अ) रूपकाणि [सम्पादयतु]

'नाटकमथप्रकरणं भाणव्यायोगसमवकारडिमाः ।  ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश । नाटकरूपकयोर्मध्ये इदमेव भेदकं प्राचीनाः निर्णयन्ति यत् नाटके ख्यातं वृत्तं, रूपके कविकल्पितं तत् । 

१. नाटकम्-पञ्चसन्धि (पञ्च अर्थप्रकृति+पञ्च कार्यावस्था) समन्वितं ख्यातवृत्तं धीरोदात्तराजर्षिनायकवत् वीर अथवा शृङ्गार-रसपूर्ण नाटक मित्युच्यते । 

२. प्रकरणम्-प्रकर्षेण क्रियते कल्प्यते नेताफलं वस्तु वा व्यस्तसमस्त तयाऽत्रेति प्रकरणं तस्मिन् प्रकरणे वर्णनीयनायकचरितं मर्त्यलोकसम्भव योग्यम् न तु मर्त्यलोकासम्भवदिव्ययोग्यम्, शृङ्गारो रसोऽङ्गीमुख्यो भवेत् तद्यथा -

'यत्र कविरात्मबुद्धया वस्तुशरीरं नायकं चैव । 

औत्पत्तिकं प्रकुरुते प्रकरणमिति तबुधैर्जेयम् ॥'

३. भाणः-नाटकवत भाणस्यापि स्थानं संस्कृतसाहित्ये श्रेष्ठतरमस्ति । अस्मिन् भाणे धूर्तस्य नायकस्य चरितम्, एकैवाङ्कः, हास्य रसस्य प्राधान्यं, सौभाग्य-शौर्यादिवर्णनया शृङ्गारवीररस सूचना, भारतीवृत्तिश्च भवति । 

४. व्यायोगः-व्यायोगे लोकप्रसिद्धमितिवृत्तम्, नारीपात्रविरहः, अनेक पुरुषपात्रता, गर्भविमर्शसन्ध्यभावः, कैशिकीवृत्तिः, सुविख्यातश्च नायको भवति । हास्यशृङ्गारशान्तभिन्नाः रसाः । 

५. समवकारः-समवकीर्यन्ते बहवो रसा यत्रेति व्युत्पत्त्या समवकारे सर्वरसावस्थानं सूच्यते । अस्य वृत्तं देवासुराश्रयं ख्यातञ्चेति । द्वादशनायकाः, वैदिकानि गायत्र्यादीनि च्छन्दांसि, वीरः प्रधानो प्रायः रसो भवति । 

६. डिम:-'डिमः सङ्घाते' इति नायकसङ्गातव्यापारात्मकत्वाड्डिम इति संज्ञेति धनिकः । अस्येतिवृत्तस्तु विख्यातो भवति । चतुरङ्कः, षोडशभिरुद्धतनाय कैरुपेतः शान्त-हास्य-शृङ्गारभिन्न रसैरुपस्कृतः, कैशिक्यतिरिक्तवृत्तिशाली च भवति डिमः। 

7. ईहामृगः–अस्मिनीहामृगे चत्वारोऽङ्कास्त्रयः सन्धयः संघर्षसंकलं कथानकं च भवन्ति । मृगवदलभ्यायां नायिकायामभिलाषस्य वर्णनीयतया इहामृग इति नामकरणम् । अस्य वृत्तं ख्यातं कल्पितकिञ्चिदंशञ्च भवति । 

८. वीथी-वीथ्यः कथा भाणसमानैव भवति, एकोऽङ्कः, शृङ्गारोऽनुद्भिन्न रूपो रसः, कैशिकी वृत्तिश्च भवति । 

9. अङ्क –अस्मिन्नके करुणरसप्रधानः पुराणेतिहासप्रसिद्धमितिवृत्तम् वास्तवयुद्धाभावेऽपि वाग्युद्धमकेऽपेक्ष्यते ।। 

१०. प्रहसनम्-प्रहसने भाणवत् सन्ध्यादयः, निन्दनीयत्वेन वर्ण्यमानानां कल्पितं वृत्तम्, विष्कम्भकप्रवेशकराहित्यम्, हास्यरसप्राधान्यश्च भवति । 

(आ) उपरूपकाणि [सम्पादयतु]

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।

प्रस्थानोल्लाप्यकाव्यानि प्रेसणं रासकं तथा ।

संलापकं श्रीगदितं शिल्पकञ्च विलासिका।।

दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥

अष्टादश प्राहरुपरूपकाणि मनीषिणः । 

विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥

१. नाटिका-दशरूपके प्रकरणनाटकयोमिलितं रूपं नाटिकेत्युक्तम् । विख्यातवंशे सत्यपि नायके तस्य वृत्तं कल्पितमुपादीयते । 

२. त्रोटकम्-दिव्यमानुषसंश्रयम्, पञ्चाङ्कतोऽन्यूनं, प्रत्यकं सविदूषकञ्च  भवति । 

३. गोष्ठी-पञ्च षड्वा नारीपात्रसमन्विता, नवभिर्दशभिर्वा प्राकृतपात्र पंक्ता, एकाङ्क विनिर्मिता च भवति । 

४. सट्टकम्-प्राकृताशेषपाटया नाटिका सट्टकं भवति ।

५. नाट्यरासकम् -हास्यरसं बहुज्ञेयं च भवति । 

६. प्रस्थानकम्-हीनो नायकः, दासी नायिका, सुरापानं विषयः, सर्वमिदं प्रस्थानके भवति । 

७. उल्लाप्यम् -- एकाङ्कम्, उदात्तनायकम्, संग्रामरोदनगीतादि बहुलं च भवति । 

८. काव्यम्-एकाङ्क, स्त्रीनायकं, आरभटीहीनञ्च काव्यमुपरूपकम् ।

9. प्रेक्षणम्-हीननायकमसूत्रधारञ्चेति । 

१०. रासकम्-पञ्चपात्रयुतम्, ख्यातनायिकं, विभाषाबहुलभाषा, मूर्खनाय कञ्चेति । 

११. संलापकम्-चतुरङ्कम्, पाखण्डनायकम्, पुरसंरोधसंग्रामवर्णनपरम् । 

१२. श्रीगदितम्-वृत्तनायकौ प्रख्यातौ, नायिकाऽपि प्रसिद्धा, श्रीशब्दयुतं पद्यं भवति । 

१३. शिल्पकम्-चतुरङ्कम्, ब्राह्मणनायकम्, श्मसानवर्णनयुतं भवति ।

१४. विलासिका-एकाङ्का, शृङ्गारबहुला च भवति ।

१५. दुमल्लिका-चतुरङ्का, कैशिकीवृत्तिशालिनी च भवति । 

१६. प्रकरणिका–नाटिकेव प्रकरणी सार्थवाहादिनायिका, समानवंशजा यत्र नेतुर्नायिकेति भवति । 

१७. हल्लीशः-एक एवाङ्गः, सप्त वा दश वा स्त्रियः ।

१८. भणिका-भाणसमा । एवं परिचितानि रूपकाप्युपरूपकाणि च भवन्ति । 

मुख्यतः काव्यस्य भेदद्वयमेव प्रथते। दृश्यं श्रव्यञ्चेति । दृश्यं वर्णितम् । श्रोतव्यमात्रमेव श्रव्यकाव्यम्-गद्यकाव्यं पद्यकाव्यञ्चेति–'तत्पद्यगद्यमयं द्विधा।'[३९]

स्वीययाऽर्थप्रधानतया गद्यकाव्यं गौरवशालि, यतो हि पद्यकाव्यं कियतां. शेन रागद्वाराऽपि श्रोतृजनमनांस्याकर्षयति । गद्यकाव्यं तु स्वीयेनार्थ गौरवेणैव श्रोतृजनहृदयान्यावर्जयेत् । गद्यकाव्यगतमर्थगौरवं पद्यकाव्यशास्त्रगतमर्थगौरव पुरस्कृतं रागमयत्वं चेत्युभयं मिलितं सदधिकं चमत्कारं जनयेदिति भावनैव चम्पूकाव्यस्योत्पत्तौ करणत्वेन सम्भाव्यते । 

प्रायेणानेन प्रकारेणालङ्कारसमीक्षाशास्त्रे शैली-अर्थ-बन्धानां दृष्ट्या काव्यानां भेद-प्रभेदान् कल्पयन्त्यलङ्कारिकाः । तत्र शैलीदृष्ट्या-गद्यपद्य-मिश्रा त्मकास्त्रयो भेदास्सन्ति । अर्थदृष्टया-उत्तममध्यमाधमास्त्रयो भेदाः भवन्ति मम्मटाचार्यादिमतेन । एतानेव भेदान् कतिपया आलङ्कारिकाः चित्र-गुणीभूत व्यङ्गध्वनिकाव्यत्वेन च वर्णयन्ति । कतिपया आलङ्कारिकाः काव्ये वस्तु-विष याणाञ्चाधारं गृहीत्वा प्रबन्ध-मुक्तक-खण्डकाव्यपदेनापि भेदाः प्रदर्शयन्ति । पूर्वोक्तदृश्य-श्रव्यात्मककाव्यभेदौ तु ऐन्द्रियिकाधारं गृहीत्वा एव प्रतिपादिती स्तः । तत्रापि गद्यपद्यमयं भेदद्वयं भवति । . बृत्तबन्धोज्झितगद्यकाव्योऽपि द्विविधम्भवति-कथा, आख्यायिका चेति । अग्निपुराणे गद्यकाव्यस्य पञ्चभेदाः  सन्ति-आख्यायिका, कथा, खण्डकथा, परिकथा, कथनिकाश्चेति ।

ऐतिहासिकविकासदृष्टया पद्यसाहित्यमिव गद्यसाहित्यस्यापि प्रचुरप्रयोगः वेदकालेऽपि आसीत् । संहिताग्रन्थेषु गद्यस्य भूयसी मात्राऽवाप्यते संहिताया भाषांशतो व्याकरणलक्षणच्युता, तदपेक्षया ब्राह्मणानां भाषा लक्षणशालिनी स्पष्टा चोपनिषदां भाषा तु व्याकरणसम्मता स्फुटतमा चेति क्रमिकविकासे पर्याप्तं निदर्शनम् । साहित्यगद्यं तु सर्वप्रथमं शिलालेखेषु प्राप्यते। 

पद्यमयं हि ग्रन्थं पाठकाः सुखमभ्यस्यन्ति, कण्ठे स्थापयन्ति चेति पद्यमयो ग्रन्थस्ताललयाश्रिततया रोचकः प्रचारोपयुक्तश्च भवतीति धिया च भूयसा प्रायुज्यत प्राचीनशास्त्रीयग्रन्थेष्वथापि गद्यस्य तत्रापि समावेशो दुरपह्नव एवेति । 

यत्र भाषान्तरगद्यानि सरलभावेनार्थप्रत्ययसमर्थानि विस्तृतरूपाणि च भवन्ति तत्र संस्कृतगद्यं चमत्कारकारिवस्तुव्यञ्जनविधया लघुकायानि भवन्ति संस्कृतगद्यस्य लघुत्वोपबृहित समासकृतार्थाधिक्यपूर्णत्वं च भाषान्तरगी र्दुलभम् । 

ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ।'

इति दण्डीप्रतिपादितदिशा सजीवगद्यं संस्कृतभाषानिबद्धमेव सम्भवति । 

संस्कृते कथाया द्वौ प्रकारो-उपदेशात्मककथा, मनोरञ्जककथा च । प्रथमा पशुपक्षिकथा, द्वितीया मनोरञ्जनमात्रफलदा मानवकथा । कथायां कथानकं सरसमुपाख्यानं गोरेव विरचितं भवेत् कथायां क्वचिद्भागे आर्या छन्दो निबद्धं पद्यं भवेत् । क्वचिद्भागे वक्त्रापवक्त्रके छन्दोविशेषौ निबद्ध पद्यं भवेत् । तत्रादौ पद्यैः देवतादीनां प्रणामः, तथा खलसज्जनवृत्तकीर्तनं भवेत् । तथा सत्येव कादम्बर्यां उदाहरणदानं सङ्गच्छते इति । तथा च साहित्य दर्पणे  -

कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् ।

क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।

आदी पद्यैनमस्कारः खलादेर्वृत्तकीर्तनम् ।[४०] 

तेन हि बाणस्य कादम्बरी कथाग्रन्थः । यतो हि स्वयमेव कविना -

'धिया निबद्धेयमतिद्वयी कथा'

इति कादम्बर्याः कथाग्रन्थत्वमुक्तम् । अनेनैव प्रकारेण -

'करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम्'

इति हर्षचरितोक्तदिशा हर्षचरितस्याख्यायिका ग्रन्थरूपत्वं प्रतीतम् । नेदं साधारणं चरितपुस्तकमपि तु सरसं काव्यमिति वर्णनेषु सजीवतामानेतुमत्र प्रयासः कृतो वेद्यः । 

'आख्यायिका कथावत् स्यात्'

इत्युक्त्या आख्यायिकायामपि यथावत् पद्यनमस्कारखलवृत्तकीर्तनसरस वस्तुवर्णनञ्च भवेत् । कवेः स्वकुलस्यानुकीर्तनश्च स्यात् । 

यत्र छन्दसा बद्धानि पदानि सन्ति तथोक्तं काव्यं पद्यकाव्यमिति उच्यते । तत्र पद्यकाव्यमपि द्विविधं भवति

( १ ) अनिबद्धकाव्यम्,

( २ ) प्रबन्धकाव्य ञ्चेति ।

अनिबद्धकाव्ये कस्यापि सुनियोजितकथाबन्धस्य आवश्यकता न भवति । तेन पद्येन समाप्तिबोधकक्रियान्वये-पद्यान्तरनिरपेक्षेण एकेन मुक्तकम् इत्यर्थः । तच्चैकेन द्वाभ्यां वा समाप्तिबोधकक्रियान्वये परस्परैकवाक्यतापन्नाभ्यां पद्याभ्यां युग्मकम् । एवं च त्रिभिः समाप्तिबोधक क्रियान्वये परस्परैकवाक्यता पन्नः पद्यैः सन्दानं सम्मेलनमस्य सञ्जातमिति सान्दानतिकमिष्यते सान्दानति कस्यैव चान्यत्र विशेषकमिति तिलकमिति च संज्ञान्तरद्वयमुपलभ्यते । चतुभिः समाप्तिबोधकक्रियान्वये परस्परैकवाक्यतापन्नः पद्यैः कलापकं मतम् । पञ्चभिः समाप्तिबोधक क्रियान्वये परस्परैकवाक्यतापन्नः पद्यैः कुलकं मतम् । पञ्चभिरिति तदन्यूनसंख्या व्यवच्छेदार्थम् । तेन शिशुपालवधादौ दशादिभिः पद्य: कुलकं सङ्गच्छत इति । तदुक्तम् -

द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैविशेषकम् । 

कलापकं चतुभिः स्यात् तदूर्ध्वं कुलकं स्मृतम् ॥

यस्मिन् काव्ये सुनियोजितस्य कस्यापि दीर्घकथायाः समावेशो भवति तदेव प्रबन्धकाव्यमुच्यते । प्रबन्धकाव्यमपि द्विविधं भवति–महाकाव्यम्, खण्डकाव्य ञ्चेति । तत्र सगैरवान्तरार्थवर्णनै रुपलक्षितो बन्धः रसवत्पद्यकदम्बविन्यासो यत्र भवति तदेव महाकाव्यम् । महाकाव्यमपि प्रायश्चतुर्धा भवति । अत्र विशेषः -

'शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः । 

चतुःप्रकारः प्रसरः सतां सारस्वतो मतः ॥'

महाकाव्यस्वरूपस्य विस्तृतव्याख्या भामह-दण्डी-रुद्रट-विश्वनाथप्रभृतिभिरा चार्यैः कृताः । मूलतः संस्कृतमहाकाव्यानि पुराणं रामायणं भारतञ्च बीजभावेना श्रयन्ति । संस्कृतमहाकाव्यानां विकासस्यालोचनायां प्रक्रान्तायामिदं न विस्मर्त्तव्यम्, यदत्र साहित्ये प्रथमं रसं बन्धुमध्यवसायः प्रवर्ततेस्म । वाल्मी किना हि काव्यानामादिकाव्ये स्वरामायणे करुणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना एव स्थास्यन्ति । वर्णनप्रवृत्तावनुदिनमुपचीयमानायामपि कालिदासप्रभृतयो महाकवयो रसबन्धायैव व्याप्रियमाणाः प्राप्यन्ते । संस्कृत महाकाव्यधाराया रामायणादि हिमवत्प्रसूतत्वेऽपि प्रथमे काव्यग्रन्था कतम इति चिन्तायां श्रूयमाण नामधेयाः पाणिनिवररुचिप्रभृतयोः यानि काव्यानि रचितवन्तः त एव ग्रन्थास्तथेति प्रतिपत्तुं शक्यन्ते । यद्यपि आलोचका वैया करणस्य पाणिनेः काव्यप्रणेतृत्वं प्रति सन्दिहन्ति, तथापि भूयांसो विद्वांसो वैयाकरणप्रवरं पाणिनिमेव काव्यप्रणेतारमाहः । वररुचे: काव्यं यद्यपि नोप लभ्यते तथापि पतञ्जलिप्रामाण्येन भ्राजाख्यश्लोकरचयितृत्वं वररुचेः प्रामाण्यते । 

ऐतिहासिककाव्यरचनाप्रसङ्गे पौराणिकमाधारमादाय बहूनि महाकाव्यानि रघुवंशादीनि प्रणीतानि । किञ्चेतिहासाधारेण प्रक्रान्तरचनाष्वपि भूयसी ऐतिहासिकतां विहाय काव्यात्मकतैव पुरस्कृता। अत ऐतिहासिककाव्यानां सङ्ख्याऽङ्गुलिगणनीयवास्ति । यथा वाक्पतिराजस्य 'गउडवहो' बिह्मणस्य विक्रमाङ्कदेवचरितमित्यादिः । 

व्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानायान्यशास्त्रीयज्ञानसौलभ्याय च यानि काव्यानि रचितानि तानि शास्त्रकाव्यान्युच्यन्ते । शास्त्रकाव्येषु भट्टिस्वा मिनो 'भट्टिकाव्यं' प्रसिद्धतरम् ।  यथा शास्त्रकाव्यानि शास्त्रीयतत्त्वप्रख्यापनबुद्धया विरचितानि, तथैव प्रधानतया देवतानां कीत्ति गातुं यानि काव्यानि रचितानि तानि देवकाव्या न्यभिधीयते । यथा-

नीलकण्ठदीक्षितस्य 'शिवलीलार्णवः' ।

खण्डकाव्यम् - पूर्वाभिहितस्य महाकाव्यस्यैकदेशानुसारि यत्किञ्चिल्लक्षण हीनं संस्कृतपद्यनिर्मितकाव्यं खण्डकाव्यं भवेत् । अस्य काव्यप्रभेदस्येतिहासः कदा आरभते इति चिन्तायाम् ऋग्वेदकाल एव खण्डकाव्यस्य बीजमुप्तमिति सविश्वासं वक्तुं शक्यते । अग्रवालमहोदयाः खण्डकाव्यस्य पञ्चप्रकारकतामा तिष्ठन्ते -

१. ऋग्वेदकालिकखण्डकाव्यम् । अत्र खण्डकाव्यानुकारैः सूक्तैऋषयो ऽव्याजमात्मभावान् व्यञ्जयामासुः, यथोषःसूक्तादिषु । 

२. भक्तिरसमयं खण्डकाव्यम् । यस्य प्रभेदस्य निदर्शनानि बौद्धग्रन्थेषु उपनिषत्सु च प्राप्यन्ते ।

३. ऐतिहासिकं खण्डकाव्यम् । अस्य प्रभेदस्योदाहरणं रामायणे भारते वा कृतं प्रकृतिवर्णनं बोध्यम् ।

४. रूपकान्तर्गतं खण्डकाव्यम् । रूपकेषु यत्र तत्र पात्राणां वस्तुवर्णन पराणि प्रेमप्रकाशनपराणि वा पद्यानि एतदुदाहरणतया स्वीकत्तुं शक्यन्ते । 

५. उत्तरकालभवानां कवीनां शृङ्गारप्रधानं सङ्कीर्णं वा खण्डकाव्यम् ।

इदमेव खण्डकाव्यमत्याधुनिकाः गीतिकाव्यमपि व्यपदिशन्ति । मेघदूतर्तुसंहा रादि खण्डकाव्यानि सन्ति । 

विश्वनाथमतेन पद्यमयकाव्यस्येकोऽन्योऽपि भेदोऽस्ति कोषः । परस्परापेक्षा निरपेक्षकः श्लोकसमूहस्तु रत्नसदृशश्लोककदम्बधारणात् कोष इति कथ्यते । 

व्रज्याक्रमेण अकारादि हकारान्ताद्यक्ष रश्लोकसङ्घातक्रमेण रचित एव स कोषः अतिमनोरमः स्यात् । इदञ्च प्रशंसामात्रमेवेति बोध्यम् । तथा च व्रज्याघटित एकः प्रकारस्तदतिरिक्तो द्वितीयः इति द्विविधः कोष इति । तत्राद्यस्योदाहरण मार्यासप्तशत्यादयः । द्वितीयस्य सुभाषितावलिप्रभृतय इति । 

अर्थाधारमधिकृत्य काव्यस्य वर्गीकरणम्[सम्पादयतु]

आनन्दवर्धनाचार्यमतेन काव्याऽर्थप्रतीत्युपयोगिनःशब्दस्य वाच्यलक्ष्यार्थयोः न प्राधान्यम्, शरीररूपत्वात् । किन्तु सहृदयश्लाघ्योत्कर्षमात्रत्वेन परापेक्षया चमत्कारातिशयाधानाच्चात्मभूतः प्रतीयमानो योऽर्थः, स एव काव्यत्वव्यपदेश हेतुरणुप्राणकः प्रधानम् । श्लाघ्यो योऽयमर्थः स द्विविधः वाच्यः, प्रतीयमान । श्चेति । अनया दृष्ट्या काव्यस्य प्रायस्त्रयो भेदाः भवन्ति । तद्यथा-ध्वनि  काव्यम्, गुणीभूतव्यङ्गयकाव्यम्, चित्रकाव्यञ्चेति । 

ध्वनिकाव्यम् [सम्पादयतु]

इदं काव्यम् अभिधावृत्तिप्रतिपाद्यादर्थात्, व्यञ्जनावृत्तिप्रतिपाद्येऽर्थेऽधिक चमत्कारजनके सति, उत्तमम् । तदेव ध्वनिपण्डितैः ध्वनिरित्युच्यते ।  'इदमुत्तममतिशायिनि व्यङ्गये वाच्याद् ध्वनिर्बुधैः कथितः ।'  -का० प्र० ११४ तदेवोत्तमं काव्यमपि कथ्यते । ध्वनिकाव्यगतभेदानां विस्तृतवर्णनं ध्वन्या लोक-काव्यप्रकाश-साहित्यदर्पणादिग्रन्थेषु द्रष्टव्यम् । 

गुणीभूतव्यङ्गयकाव्यम् [सम्पादयतु]

यत्र व्यङ्ग्यार्थे वाच्यादनतिशायिनि अर्थात् वाच्यापेक्षयातिशयित चमत्कारानाधायके तु भवति तत्र तु मध्यमं काव्यं भवति  _ 'अतादृशगुणीभूतव्यङ्गयं व्यङ्गये तु मध्यमम् ।' -का० प्र० ११५ एतदेव काव्यं गुणीभूतव्यङ्गयकाव्यं कथ्यते । मम्मटाचार्येणास्य काव्यस्या ष्टभेदाः प्रपञ्चिताः । तद्यथा -

अगूढमपरस्याङ्गं वाच्यसिद्धयङ्गमस्फुटम् ॥

सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ।

व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिदः स्मृताः ॥[४१] 

गुणीभूतव्यङ्गयस्य मध्यमकाव्यस्य प्रभेदान् दर्शयति 

१. अगूढम्-वाच्यापेक्षया चमत्कारित्वे नात्र व्यङ्गयस्य गुणीभावः । तच्च स्वत एवासुन्दरत्वेन सुन्दरत्वेऽपि, अगूढत्वादि विशेषणसप्तकेन चेति बोध्यम् । 

२. अपरस्याङ्गम्-अपरस्य वाक्यार्थीभूतस्य वाक्यतात्पर्यविषयितया प्रधानस्येति यावत् अङ्ग उपकारकं भवति । 

३. वाच्यसिद्धयङ्गम्-वाच्यार्थस्य यत्र विश्रान्तिस्तत्र निदानं यदधीना तदिति । 

४. अस्फुटम् - सहृदयैरपि झटिति असंवेद्यमिति यावत् । 

५. सन्दिग्धम–सन्दिग्धप्राधान्यं नाम सन्दिग्धम । वाच्यकृतं व्यङ्ग्यकृतं वेत्यनिश्चितं प्राधान्यं चमत्कारित्वं यस्य यत्र वा तत् । यद्वा-सन्दिग्धं वाच्य कृतो व्यङ्गयकृतो वा चमत्कार इति सन्देहः । 

६. तुल्यप्राधान्यम्-चमत्कारजनने वाच्यव्यङ्गययोः द्वयोरपि क्षमत्वेन यत्र तुल्यता भवति तत्र तुल्यप्राधान्यमस्ति । 

७. काक्वाक्षिप्तम्-काकुलनेर्विकारस्तयाक्षिप्तं झटिति प्रकाशितं यया काक्वा विना वाक्यार्थ एव नात्मानं लभते तया प्रकाश्यमिति । 

८. असुन्दरम् -चमत्कारजनने वाच्यमुखनिरीक्षकं यद्वा स्वभावादेव वाच्या पेक्षया चारु भवति । एवं भूतं व्यङ्गयं गुणीभूतव्यङ्गयं मध्यमकाव्यं भवति । 

चित्रकाव्यम् [सम्पादयतु]

अव्यङ्गयं काव्यम्, अवरमधमं स्मृतम् । तदेव बुधश्चित्रमिति कथितम् । तच्च चित्रं द्विविधं शब्दचित्रं वाच्यचित्रं चेति -

'शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम् ।'[४२]

(१) शब्दचित्रम्-किञ्चिच्छब्दालङ्कारभूषितं शब्दचित्रं भवति ।

( २ ) अर्थचित्रम्-अतः परं तद्भिन्नमर्थालङ्कारमण्डितमर्थचित्रं भवति ।

तद्यथा -

चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् ।

तत्र किञ्चित् शब्दचित्रं वाच्यचित्रमतः परम् ॥[४३] 

पण्डितराजजगन्नाथस्याभिमतम् [सम्पादयतु]

'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।'[४४]

(१) पण्डितराजमतेन काव्यं चतुर्धेति भवति । चमत्कारिणो व्यङ्गयस्य सर्वथा प्राधान्ये प्रथममुत्तमोत्तमम् ।। 

(२) तादृशस्य व्यङ्गयस्य अप्राधान्ये द्वितीयमुत्तमं काव्यं भवति ।

( ३ ) वाच्यस्यैव चमत्कारित्वे तृतीयं मध्यमं काव्यं भवति ।

(४) वाचकस्यैव प्राधान्येन चमत्कारित्वे चतुर्थमधर्म काव्यमिति । 

प्राचीनाः रुद्रट-दण्डी-हेमचन्द्राद्याचार्याः भाषादृष्टयापि काव्यस्य कतिचन भेदाः वर्णयन्ति तदलमतिग्रन्थविस्तरेणेति । 

गुणनिरूपणम्[सम्पादयतु]

भरतमुनेर्मतम् [सम्पादयतु]

प्रसिद्धालङ्कारिकग्रन्थे दोषनिरूपणानन्तरमेव गुणनिरूपणं दृश्यते तथाऽप्यत्र दोषनिरूपणस्य पूर्वतनैरेव गुणनिरूपणं क्रियते । भरतस्य नाट्यशास्त्रेऽधोलिखित रूपेण गुणानां दशभेदं पर्यवस्यति -

श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम् ।

अर्थस्य चाव्यक्तिरुदारता च कान्तिश्च काव्यार्थगुणा दशैते ।।[४५] 

एवञ्च माधुयौदार्यगुणनिरूपणं कृत्वा ओजगुणस्यापि स्वरूपमपि दर्शितम नेनाचार्यवरेण । तद्यथा -

समासवद्भिर्विविधैर्विचित्रश्च पदैर्युतम् ।

सा तु स्वरैरुदारैश्च तदोजः परिकीर्त्यते ॥[४६]

भरतस्य पश्चाद् भामहेनापि माधुयोजःप्रसादाख्यानां गुणत्रयाणां वर्णनं कृतम् । 

'माधुर्यमभिवाञ्छन्तः प्रसादञ्च सुमेधसः ।

.......... केचिदोजोऽभिधित्सन्तः .......॥[४७] 

दण्डिनः मतम्[सम्पादयतु]

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।

अर्थव्यक्तिरुदारत्वमोजःकान्ति-समाधयः ॥

इति वैदर्भमार्गस्य प्राणाः दश गुणाः स्मृताः ।

एषां विपर्ययः प्रायो दृश्यते काव्यवर्त्मनि ॥[४८] 

अग्निपुराणे गुणानां विवेचना भिन्नरूपेणास्ति । अस्मिन् पुराणे शब्दार्थो भयरूपवर्गेषु विभक्ताः गुणाः सन्ति । तद्यथा शब्दगुणवर्गे-यौगिकी-सती उदारता-सौकुमार्य-गाम्भीर्य-लालित्य-श्लेषान्ताः सप्त शब्दगुणाः सन्ति । तथा माधुर्य-कोमलत्व-उदारता-प्रौढि-सामयिकत्व-संविधानान्ता षड्गुणाः अर्थगुणवर्गे सन्ति । उभयगुणवर्गे च प्रसाद-सौभाग्य-यथासंख्य-उदारता-पाक-रागान्ताः षड्गुणाः सन्ति । गुणविषयेऽग्निपुराणस्येदं कथनमस्ति  -

'यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।' 

गुणानां संख्याविषये भोजराजस्य मन्तव्यः भिन्नमस्ति । भोजराजमते तु इलेष-प्रसाद-समता-माधुर्य-सुकुमारता-अर्षव्यक्तिकान्ति-उदारता-उदात्तता-ओज-औचित्य-प्रेयान्-सुशब्दता-समाधि-सूक्ष्मता-गाम्भीर्य-संक्षेपसम्मितता-भाविकत्व गति-रीति-उक्ति-प्रौढि-विस्तरान्ताश्चतुर्विंशतिगुणाः सन्ति । गुणानां संख्यास्व रूपयोः प्रतिपादने कुन्तकाचार्यस्य भिन्नप्रकारकं मतमस्ति । तन्मते-काव्यस्य त्रयो मार्गाः सन्ति । सुकुमार-विचित्र-मध्यमाख्याः । एतत्त्रयाणां मार्गाणां द्वौ प्रकारको गुणौ स्तः-साधारण-विशिष्टौ च । औचित्यसौभाग्याख्यौ द्वौ साधारणगुणो स्तस्तथा माधुर्य प्रसाद-लावण्य-आभिजात्याख्याश्चतुर्गुणाः विशिष्टाः सन्ति । 

आचार्यवामनमतम् [सम्पादयतु]

'काव्यशोभायाः कर्तारो धर्मा गुणाः ।' 

'तदतिशयहेतवस्त्वलङ्काराः ॥'

इति वचसा काव्यसौन्दर्यसाधकाः सुन्दरं काव्यव्यवहारस्य साधका वा गुणा इति गुणलक्षणं अस्ति । अलङ्कारयोगेन तु सुन्दरतमं काव्यमिति व्यवहारः । गुणमात्रेण सुन्दरमेतावदेव । शोभाशब्दस्वारस्येन तु सौन्दर्यमेवायाति । तच्च सौन्दर्य काव्यस्य चमत्कारितया यथाऽन्येषां मते तथा वामनमतेऽपि भवति । अस्याचार्यस्य मते रीतेः काव्यात्मतया 'शब्दाथों शरीरं काव्यस्येति' सिद्धमेव । अतएव तन्मते-शब्दवृत्तितया शब्दगुणाः, अर्थवृत्तितया अर्थगुणाः भवन्ति । शौर्यादयो गुणाः उत्कर्षसाधकाः यथा न भवन्ति तथा स्वरूपान्तर्भूता अपि इमे गुणाः न भवन्त्यपितु काव्यस्योत्कर्षसाधका एव भवन्ति । 

वामनाचार्यानुसारेण 'काव्यशोभायाः कर्त्तारो धर्माः गुणाः' 'तदतिशयहेत वस्त्वलङ्काराः' ये खलु शब्दार्थयोः धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते च बोजः प्रसादादयः । न यमकोपमादयः । केवल्येव तेषामकाव्यशोभाकरत्वात् । मोजः प्रसादादीनान्तु केवलानामस्ति काव्यशोभाकरत्वमिति । तदतिशयहेत वस्त्वलङ्काराः । तस्याः काव्यशोभायाः अतिशयस्तदतिशयः, तस्य हेतवः । तु शब्दो व्यतिरेके । अलङ्काराश्च यमकोपमादयः । अत्र श्लोकौ

युवतेरिव रूपमङ्ग काव्यं स्वदते तदप्यतीव ।

विहितप्रणयं निरन्तराभिः सदलङ्करणविकल्पकल्पनाभिः । 

अपि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनबन्ध्यमङ्गनायाः ।

अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते।।' [४९]

'पूर्वे नित्याः । पूर्वे गुणाः नित्याः । तेविना काव्यशोभानुपपत्तेः।' वामन मी पुणानां संख्या विशवस्ति । तेषु वक्ष पाब्दगुणाः सार्वगुणाय सन्ति । 

'प्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयोः शब्दगुणाः' 'त एवार्थगुणाः ।[५०]

गुणानां विभाजनं लक्षणञ्च निम्नरूपेण कृतमनेनाचार्येण -

शब्दगुणाः - गाढबन्धत्वमोजः, शैथिल्यं प्रसादः, मसृणत्वं श्लेषः, मार्गाभेदः समता, आरोहावरोहक्रमः समाधिः, पृथक्पदत्वं माधुर्यम्, अजरठत्वं सौकुमार्यम्, विकटत्वमुदारता, अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः, औज्ज्वल्यं समाधिः ।

अर्थगुणा: - अर्थस्य प्रौढिरोजः, अर्थवैमल्यं प्रसादः, घटना श्लेषः अवैषम्यं समता, अर्थदृष्टि: समाधिः, उक्तिवैचित्र्यं माधुर्यम्, अपारुष्यं सौकुमार्यम्, अग्राम्यत्वमुदारता, वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः, दीप्तरसत्वं कान्तिः ।[५१] 

काव्यप्रकाशकृता तु काव्यव्यवहारनिमित्तत्त्वं गुणत्वमित्यर्थं परिकल्प्य 'अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुलसत्येष धूम ।' इत्यत्रीजो गुणसत्वा दतिव्याप्तिः । 'स्वर्गप्राप्तिरनेनैव देहेन वरवणिनी। 

अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥'

इत्यत्र गुणाभावादव्याप्तिश्चोदाहता। यद्यपि अव्याप्तिप्रदानं काव्यरसस्य काव्यत्वस्य च गुणनियतत्त्ववादिनां तेषामपि मते न समन्वयं भजते, काव्यत्वे गुणस्यावश्यं भावात्तथापि तत्कथान्तरम् । यदपि तद्वयाख्यात्रा प्रसादस्य सत्त्वा काव्यत्वं समस्तगुणाभावात् अव्याप्तिप्रदानमिति समाहितं तदपि न सम्यक् प्रतिभाति समस्तगुणानां काव्यत्वप्रयोजकत्वेऽसम्भवस्य वैरस्यस्य वा आपत्तेर्दा तुमुचितत्वात् । 'अद्रावे'त्यादावपि यदि गुणानां काव्यमिति व्यवहारविषयतां भजते तदा वामनेनापीष्यते, नो चेत् तादृशोपयोग्यर्थाभावेन वामनमतेऽपि तथैवेति शम् ।

मम्मटाचार्यमतम्[सम्पादयतु]

ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । 

उत्कर्षहेतवस्तेस्युरचलस्थितयो गुणाः ॥[५२]

काव्यप्रकाशस्येयं कारिकामनुसृत्य तस्य व्याख्यातार: -

(१) रसधर्मत्वे सति रसोत्कर्षकत्वम्,

(२) रसोत्कर्षकत्वे सति रसा व्यभिचारि स्थितित्वम्

( ३ ) अयोगव्यवच्छेदेन रसोपकारकत्वमिति गुणानां लक्षणत्रयं व्याचक्षते । कारिकापूर्वार्द्धन रसधर्मत्वमायाति, उत्कर्षहेतुत्वं तु स्फूटमेवेति । 

यद्यपि अचलस्थितय इत्यस्य सगुणत्वघटितं काव्यत्वमपेक्ष्यकाव्ये नियत स्थितय इति व्याख्यानमपि ग्रन्थानुकूलं सम्भवति, तथापि रसेनैव नियतस्थितिः प्रायः सर्वैाख्यायते । नैयत्यञ्च रसेन तदुपकारेण च । यत्र रसो नास्ति तत्र गुणोऽपि नास्त्येव रसनैयत्यम्, रसाभावव्यापकीभूताभावप्रतियोगित्वमिति यावत् । अवस्थिताश्च गुणाः अवश्यं रसमुपकुर्वन्ति इति रसोपकारनैयत्यं स्व स्थितिव्यापकरसोपकृतिकत्वमिति । इत्येव अयोगव्यवच्छेदेनेत्यादिनाभिहितम् । रसधर्मत्वञ्च द्रुतिकारणम्, द्रुतिकारणं माधुर्यम्, चेतसो विस्ताररूपस्य दीप्तत्वस्य जनकमोजः, चेतसो व्याप्तेर्जनकः प्रसाद इति विशेषलक्षणमपि कृतप्रायमेव । परं काव्यप्रकाशकृतायामपरिष्कृतभाषायां वस्तुस्वरूपनिर्णये भूयान् सन्देहो जागत्ति । तथा हि-आह्लादकत्वं माधुर्यं द्रुतिकारणम्, दीप्त्याप्तविस्तृतेर्हेतु रोज इत्याधुक्त्या आह्लादकत्वमित्यत्र त्वप्रत्ययेन द्रुतिकारणत्वं माधुर्यम्, दीप्ति जनकत्वमोजः इत्यायाति । अन्यत्रत्वप्रत्ययाप्रयोगेण द्रुत्यादिकारणमित्यायाति । ततश्च महान् पदार्थभेदः प्रथमपक्षे द्रुतिकारणत्वं माधुर्यस्य स्वरूपं सत्यं निर्णीतं भवति परं कारणत्वस्याभिव्यञ्जकं न किञ्चित् कुत्रचिदङ्गीक्रियते कैश्चिदिति । तथाभिव्यञ्जकोक्ति वृथैव जायेत । 

यथाकथञ्चिदङ्गीक्रियेत सामग्रयेव कारणत्वव्यञ्जिका नान्यत् द्वितीये द्रुत्यादिकारणं माधुर्यादीति माधुर्यादेः स्वरूपनिर्णयो न जायते द्रुति जनयत् रचनादिभिरभिव्यज्यमानं किं वस्तुरसगतमित्याकाङ्क्षोदयत्येव । किञ्च दुर्ति प्रति शृङ्गारस्य माधुर्यस्य च कारणत्वे मिलितयोः सहकारिभावेन वा कारणत्व मिति विकल्पः प्रसज्यते । मिलितयोः कारणत्वे गुणं विना रसो तिं करोति न वा ? प्रथमे गुणः किं कृतम् ? यदि गुणं विना रसो रसास्वादमात्रं जनयति गुणविशिष्टस्तु द्रुतिमपि इति चेत् हन्त गुणकार्यमेव द्रुति रसकार्यतयाऽभि मन्यसे, तथा च गुणानामेव कारणत्वं द्रुत्यादि प्रति न रसानाम् । द्वितीयेऽप्येष दोषः । किञ्च पृथक् माधुर्यादीनां किञ्चित् कार्य प्रति कारणत्वासिद्धया स्वरूप सिद्धयभावेन सहकारिकारणत्वमपि न स्यात् । अत एव पण्डितराजजगन्नाथः वक्ति–'दाहादेः कार्यादनलगतस्य उष्णस्पर्शस्य यथाभिन्नतयाऽनुभवस्तथा दूत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामनुभवात् । तस्माद् द्रुत्यादिकारणत्वमेव माधुर्यादि न तु द्रुत्यादिकारणं किञ्चित् । इत्थञ्च साक्षात् द्रुतिकारणे रसे द्रुतिकारणत्वरूपस्य माधुर्यस्य विद्यमानत्वात् रसधर्मत्वं माधु र्यादेः । परम्परया प्रयोजके रचनादावभावात् भाक्तः प्रयोगो मधुर इति तन्मत निष्कर्षोऽपि समन्वयं भजेतेत्थं विचारयति डा० भगीरथप्रसादत्रिपाठीमहोदयः । 

गोविन्दठक्कुरस्तु-अङ्गिनः शरीरेष्वात्मत्काव्ये प्राधान्येन स्थितस्य रसस्य धर्माः साक्षात्तदाश्रिता । इति मम्मटभट्टस्य कारिकार्थः । अचलस्थितय इत्यपृथ विस्थतयः । अव्यभिचारिस्थितय इति यावत् । अव्यभिचारश्च रसेन तदुपकारेण वा । तेन रसं विना येनावतिष्ठन्ते अवतिष्ठमानाश्चावश्यं रसमुपकुर्वन्तीत्यर्थः । अतएवानयोर्व्यतिरेकालङ्कारे वक्ष्यति स्वयं मम्मटाचार्येण एवं च रसस्योत्कर्ष हेतुत्वे सति रसधर्मत्वं, तथात्वे सति रसाव्यभिचारिस्थितित्वं, अयोगव्यवच्छेदेन रसोपकारकत्वं चेति लक्षणत्रयं गुणानां स्पष्टमेव । अलङ्कारमात्रभेदकत्वं तु सत्यन्तभागविमुक्तमिदमेव ग्राह्यम् । अन्यथा विशेषणवैयर्थ्यात् । 

चण्डीदासस्तु–'रसधर्ममात्रं लक्षणं, उत्कर्षहेतुत्वं गुणशब्दप्रवृत्तिबीजम्' इत्याह । तदयुक्तम्, शृङ्गारत्वादी धर्मेति व्याप्तेः । ननु रसधर्मत्वमेषाम सिद्धम् । कथमन्यथा नीरसेऽपि सुकुमारादिवर्णशालिनि मधुरादिव्यवहारः रस वत्यपि ईदृग्वर्णा भाववत्यमधुरादिव्यवहार इति । उच्यते-शौर्यादयस्ताव दात्मान एव धर्मा इत्यविवादम् । दृश्यते तु क्वचिदशूरेऽप्याकार महत्वादियो गिनि शूरव्यवहारः, शूरेऽप्याकारलाघवादियोगिन्यशूरत्वव्यवहारश्च । तत्कस्य हेतोः ।

अथ क्वचिच्छूरव्यवहारविषये वितताकृतिदर्शनादाकार एवास्य शूर इत्यौ पचारिकव्यवहाराच्चाभियुक्तानामाकार एवैतादृशः शूरपदवाच्य इति विपर्या साददूरदर्शिनस्तथा व्यवहरन्ति । तत्त्वज्ञास्तु क्वचिदुपचारत इति वक्तव्यम् । हन्तैवं मधुरादिरसयोगिनि सुकुमारादिवर्णयुक्ते मधुरादिव्यवहाराद्वर्ण एवायं मधुरादिरित्यौपचारिक व्यपदेशाच्चाभियुक्तानां वर्ण एवैतादृशो माधुर्यभागिति विपर्ययाद्रसपर्यन्तावगाहि बुद्धिविधुरा व्यवहरन्ति । तत्त्वालोचिनस्तु क्वचिदुप चारादिति तुल्यमेतत् । 

ननु शौर्यादेरात्मवृत्तित्ववन्मधुरत्वादीनां रसवृतित्वव्यवस्थितावेवं स्यात् । सैव त्वसिद्धा विनिगमकाभावादिति चेत्, मैवम् । भवत्वेव विनिगमकाभावो, यदि त्वया वर्णमात्राश्रया गुणाः स्वीकत्तु शक्यन्ते । न त्वेवम्, अविशेषेण रचनायामपि तदभ्युपगमात् । तथा च रसमात्रवृत्तित्वे लाघवम् । वर्णरचनो भयवृत्तित्वे तु गौरवम् । यतश्चैवमत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णा दिभिर्व्यज्यन्त इत्येव सम्यगिति ।

विश्वनाथस्य मतम् [सम्पादयतु]

'रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा । 

गुणा:......

रसस्य शरीरित्वं प्राप्तस्य आत्मन इति शेषः, शौर्यज्ञानविशेषः, आदिप देनौदार्यादीनां परिग्रहः । तथा च पुरुषोत्कर्षकत्वेन शौर्यादयो गुणाः आत्मन श्चेतनस्यैव धर्माः साऽचेतनशरीरस्य धर्मा यथा, तथाङ्गित्वमाप्तस्य शब्दार्थ  ॥'  सप्तम उल्लासः  २०७  दिसमुदायमध्ये मुखत्वं प्राप्तस्य रसस्य न तु रसवदाद्यलङ्कार वदङ्गतां प्राप्तस्ये त्यर्थः । धर्माः साक्षात्तदाश्रितास्ते गुणा उच्यन्ते इत्यर्थः, आत्मधर्मेष्वेव गुणव्यव हारो मुख्यः, सत्यपि शरीरसौन्दर्यादौ शौर्यपाण्डित्यादिरहिते निर्गुणत्वव्यवहारात् । अङ्गित्वमाप्तस्येत्यनेन काव्यं अङ्ग रसोऽङ्गी इत्येव बोध्यते न त्वङ्गिपदादङ्ग रसव्यावृतिस्तत्राऽपि माधुर्याद्यनुभवात् । रसपदस्यात्रापि रस्यते आस्वाद्यते इति व्युत्पत्त्या भावादयोऽपि गृह्यन्ते, तेष्वपि गुणाङ्गीकारात् । दोषव्यवच्छेदाय धर्मा इत्युक्तम् । एवञ्च स्थिरत्वे सति रसादीनां साक्षादुत्कर्षजनकधर्मत्वगुणत्व मिति सामान्यलक्षणं फलितम् । सत्यन्तदलोपादानात् स्थिरेषु रसवदाद्यलङ्कारेषु नातिव्याप्तिः । रसादीनामुत्कर्षजनकत्वाभावाच्च नापि रसत्वादावतिप्रसङ्गः । एतेन स्पष्टमेव गुणानां रसधर्मत्वं प्रतिपादितं भवति । 

यद्यपि मूलग्रन्थे स्थिरत्वबोधकशब्दो नास्ति तथाऽपि स्थिरत्वे सति रसा दीनां साक्षादुत्कर्षजनकधर्मत्वं गुणत्वम् । स्थिरत्वे सतीत्यभिधानात् रसवदाद्य लङ्कारेषु, साक्षादित्यनेन रीतिषूभयाभावाच्चालङ्कारेषु, नातिप्रसङ्ग इति लक्ष्मीटीकाकृतो वक्ष्यते । एषां मते द्रुतिर्माधुर्यम्, दीप्तिरोजः, व्याप्तिः प्रसादो, न तु तत्कारणत्वम् । तद्वादिना काव्यप्रकाशकृतां मतं खण्डितमनेन । द्रुतिरपि आस्वादस्वरूपालादभिन्नेति ब्रुवत एते । काव्यप्रकाशमते रसाद् रसास्वादो भिन्न इति कृत्वा द्रुत्यादिकारणत्वं समर्थितमत्र तु रसो रसास्वादश्चैक एवेति तृतीयपरिच्छेदे प्रतिपादितम् । तथा चैषां मते द्रुतिकारणता न रसेष्विति काव्यप्रकाशात् विशेषः । आस्वादरूपतायां रसस्येत्थं वासना प्रतिभाति । तथा च स्वयं प्रकाशरूपरसाकारवृत्तौ चैतन्यछाया न सम्भवति इति फलव्याप्तेर भावान्न कश्चिद् रसास्वादो रसाद् पृथक इति । साहित्यदर्पणे गुणनिरूपणे द्रवीभावश्चेत्यादिनाऽऽरभ्य 'रत्याद्याकारानुविद्धानन्दोद्बोधेन सहृदयचित्ताद्रता प्रायत्वम्' इत्युपलभ्यते अत्रोद्बोधान्तेन रसास्वाद एवाभिमतो भवेदन्यविषयस्य रसोद्बोधस्य निर्वक्तुमशक्यत्वात् । तदा तृतीया यदि हेतौ तदा रसोद्बोधजन्य त्वेन प्रतीयमाना चित्ताद्रता रसास्वादादन्तरं जायेत तदा चित्ताद्रता व्यञ्जकानां रचनादीनां रसास्वादेः कश्चिदुपयोगो न स्यात् । तेन प्रकृत्यादित्वादभेदे तृतीयव येन रसास्वादा भिन्ना या चित्ताद्रतेति सङ्गतिः ग्रन्थस्येति । चित्ताद्रता च गलितत्वेनानुभूयमानश्चित्तवृत्तिविशेष एव तथा च रसास्वादस्याऽपि चित्तवृत्तिता ग्रन्थादेवायाति सा च द्रुता रसजन्येत्यायात्यैवेति काव्यप्रकाशमत एवास्य प्रवेशः । 

वेदान्तिग्रन्थेषु स्वप्रकाशाकारा वृत्तिव्याप्तिशब्दवाच्या चित्तवृत्तिरेवाङ्गि क्रियते न फलव्याप्तिः । स्वप्रकाशचिन्मयस्यापि तादृशी चित्तवृत्तिरेव रसास्वादः । चित्त द्रवीभावमय आह्लादो-माधुर्यमुच्यत इत्यादिग्रन्थसमन्वयस्तु मानन्दरूपरसाकारा चित्तवृत्तिरपि आनन्द एव विषयवृत्योः समानाकारापन्नत्वात एवं वदत्याचार्यत्रिपाठीमहोदयः ।

ध्वन्यालोकमतम् [सम्पादयतु]

तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलङ्कारा मन्तव्या कटकादिवत् ।  -ध्व० लो० २ । २९ । शूरता-सौजन्य-विद्यादयो गुणाः यथा प्रधानात्मनि विद्यमानास्तं प्रगुण यन्ति, तथैव माधुयौंजप्रसादा रसस्था आत्मभूतं रसादिम् । यथा च वलयकेयू रादयः शरीरस्था अलङ्काराश्शरीरद्वाराऽऽत्मानं भूषयन्ति, तथैव च शब्दार्थनिष्ठा अनुप्रासोपमादयश्शब्दार्थद्वारा रसादिम् । इत्थञ्च गुणालङ्कारयोरात्मभूताद्र सान्मिथश्च लोकवन्महान् भेदः । अत एव 'रसोत्कर्षप्रयोजकत्वविशिष्टरसमात्र वृत्तित्वं गुणत्वम् । रसोत्कर्षप्रयोजकत्वविशिष्टशब्दार्थान्यतरवृत्तित्वमलङ्कारत्व मिति । तयोर्लक्षणे पर्यवस्यतः । लक्षणद्वयघटक रसपथं रसादिपरम्, रस्यत  आस्वाद्यत इति रस इति व्युत्पत्तेः ।

पण्डितराजजगन्नाथस्य मतम् [सम्पादयतु]

पण्डितराजमते द्रुत्याद्यन्यतमचित्तवृत्तिप्रयोजकत्वं गुणसामान्यलक्षणम् । अन्यस्य लक्षणस्याकरणात् । काव्यप्रयोज्यचमत्कृतिप्रयोजकतात्वं गुणत्वम् । रसालङ्काररीतिरचनादयश्च मत्कृतेः प्रयोजका न तु प्रयोजकतारूपाः । प्रयोज कतावत्त्वात्तेष्वपि मधुरादिव्यवहार इष्यत एव । न तु काव्यप्रकाशमते द्रुति जनके मधुरपदस्य शक्तिः, पण्डितराजमते च द्रुतिप्रयोजक इत्यनयोः कतरः श्रेयान्निति जिज्ञासा चेत् मधुरारचनेत्यादी लक्षणाकल्पनाभावरूपलाघवेन पण्डितराजमतस्यैव ज्यायस्त्वात् । यथा रसेषु मधुरादि स्वारसिको व्यवहार स्तथा रचनादिष्वपीति किमनुरुद्धय चैकत्र शक्तिरन्यत्र च लक्षणा कल्प्यते । जनकत्वमन्यथासिद्धिशून्यत्वघटितम्, प्रयोजकत्वन्तु तदघटितमिति शक्यता वच्छेदकेऽपि लाघवमित्येवं वदसि त्रिपाठी महोदयः । 

दोषविवेचनम्[सम्पादयतु]

अलङ्कारशास्त्रस्य विवेच्यविषयेषु दोषप्रकरणस्य महत्त्वपूर्णस्थानमस्ति । काव्यत्वविघटका ये दोषास्तद्रहिता काव्यरचनायामेव प्राचीनानां प्रवृतिः परि दृश्यते । काव्यदोषाणां सर्वप्रथमः उल्लेखः कृतो मुनिना भरतेन । 

गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् । 

न्यायादपेतं विषयं विसन्धि शब्दच्युतं वै दशकाव्यदोषाः ॥

भामहमते तु सदोषकाव्यरचना कुत्सितपुत्रवन्निन्दितो भवति यथा  -

सर्वथा पदमप्येकं न निगद्यमवद्यवत् ।

विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ॥

अकवित्वमधर्माय व्याधये दण्डनाय वा ।

कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥[५३] 

दण्डीकविस्तु केवलकाव्यदोषपरिहारस्य महत्त्वं ददाति । काव्येऽल्पदोषोऽपि अक्षम्यो भवति । 

तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन 

स्याद्वपुः सुन्दरमपि श्वित्रणैकेन दुर्भगम् ॥[५४]

दण्डीमते दशदोषाः भवन्ति -

अपार्थव्यर्थमेकार्थ ससंशयमपक्रमम् ।

शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥

देशकालकलालोकन्यायागमविरोध च

इति दोषा दर्शवेते वाः काव्येषु सूरिभिः ।।[५५] 

भरतादारभ्य विश्वनाथपर्यन्तमनेकाचार्याः दोषाणां विवेचनं कृतवन्तः । दोषाणां वर्गीकरणं सर्वप्रथमं वामनेन कृतम् । दोषस्य सर्वाधिकसन्तुलितविवेचनं कृतं मम्मटभट्टेन तत्पश्चाद्विश्वनाथेन च । अनयोविवेचने सर्वप्रकाराणां दोषाणां समावेशोऽभवत् । 

दोषस्वरूपम्[सम्पादयतु]

काव्यप्रकाशसाहित्यदर्पणादिग्रन्थव्याख्यादिभ्यः साक्षात्परम्परया वा रसा दीनां सम्यक् प्रतीतिप्रतिबन्धकत्वे सति काव्यवृत्तित्वमिति दोषस्य सामान्य स्वरूपमस्ति । तथा च काव्यवृत्तित्वे सति काव्यप्रयोज्यचमत्कृत्यपकर्षकत्वम्, स्वाभावविशिष्टकाव्यप्रयोज्यचमत्कृतेः प्रतिबन्धकत्वमिति दोषसामान्यलक्षणं पर्यवस्यति । काव्यवृत्तित्वञ्च साक्षात्परमपरया वा तत्तन्नियतसम्बन्धेन, येन अर्थरसादिवृत्तिदोषाणां नासंग्रहः ।

काव्यप्रकाशकारस्य मतम् [सम्पादयतु]

मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ।[५६]

मुख्यश्चासावर्थश्चेति कर्मधारयः, हतिरिति भावसाधनं तथा च मुख्यस्या र्थस्य हतिरपकर्षों यस्मात्स दोषः । अत्र व्यधिकरणत्वेऽपि गमकत्वात् बहुव्रीहिः । 

अन्ये तु मुख्यार्थो हन्यतेऽपकृष्यतेऽनेनेति करणसाधनो हतिशब्दः एवं 'हतिरपकर्षः' इति वृत्तावपि, अपकर्षशब्दोऽपि करणसाधन एव, एवं हि दोषपरता भवति तद्वत्वञ्च टुष्टलक्षणं बोध्यमित्याहुः । एवञ्च मुख्यार्थापकर्ष कत्वं दोषमिति मतद्वयेऽपि लक्षणम् । मुख्यत्वमर्थस्य न शक्यत्वलक्षणं येन लक्षणस्यासङ्गतिस्स्यात् किन्तु, इतरेच्छानधीनेच्छाविषयत्वम् तच्च स्वतः पुरुषार्थे सुखरूपे रसेऽक्षतमिति । नन्वेवं नीरसेषु न कश्चिद्दोषः स्याद्विघात्या भावादित्यत आह-तदाश्रयादिति आश्रयणमाश्रयः । तथा च तेन रसेनाश्रयणा दुपकारित्वेनापेक्षणाद्वाच्योऽपि मुख्य इत्यर्थः । न चैवम् । मुख्यशब्दार्थस्य नाना त्वेनावगमकाव्ये प्राधान्येनोद्देशाप्रतीतिविषयत्वेनानुगमात् । तदेवं रसवति सर्व एव दोषाः, नीरसे त्वविलम्बितचमत्कारिवाक्यार्थप्रतीतिविघातका एव हेया इति मन्तव्यम् । नन्वेवं तयोरेव दोषाधारत्वमुचितं, न तु शब्दादीनामित्यत आह-उभयोपयोगिन इत्यादि । अत्र शब्दपदं प्रतिपादनात्मकशब्दना व्यापार वतोः पदवाक्ययोर्वर्तते । तेनाद्य पदापदाद्वर्णरचने संगृहीते इति प्रकाशकार स्वरसः । न च तत्र बीजाभावः । अन्यथा वर्णस्यापि शब्दपदेनैव प्राप्ती शब्दाद्या इति बहुवचनासङ्गतेः । स्यादेतत् । हतिविनाशः । न च दोषेण रसो नाश्यते । तस्मादलक्षणमेतत् । मैवम् । इति शब्दस्यापकर्षवाचित्वात् । 

अत्र ब्रूते गोविन्दठक्कुरः-उद्देश्यप्रतीतिविघातलक्षणोऽपकर्षों इति शब्दार्थः । उद्देश्या च प्रतीती रसवत्यविलम्बितानपकृष्टरसविषया च । नीरसे त्वविलम्बिता चमत्कारिणी चार्थविषया। तथा च तादृशप्रतीतिविघातकत्वं सर्वेषामविशिष्टम् । यतो दुष्टेषु क्वचिद्रसस्याप्रतीतिरेव, क्वचित्प्रतीयमान स्यापकर्षः, क्वचित्तु विलम्बः । एवं नीरसे क्वचिदर्थस्य मुख्यभूतस्याप्रतीतिरेव, क्वचिद्विलम्बन प्रतीतिः, क्वचिद् चमत्कारितेत्यनुभवसिद्धम् । इत्युद्देश्यप्रतीत्य नुत्पादो व्यक्त एव ।

साहित्यदर्पणकारस्य मतम् [सम्पादयतु]

'रसापकर्षकाः दोषाः' ।[५७]

विश्वनाथस्य दोषलक्षणं नातिभिन्नोऽस्ति मम्मटाचार्यात् । तथैवात्रापि रसशब्देन रस्यते आस्वाद्यते इति व्युत्पत्त्या रसाभासादिरप्युपसंगृह्यते । नन्वेवं नीरसेषु न कश्चित् दोषः स्यात् । अपकर्षणीयस्य रसस्याभावादिति चेत् ? मैवम्, तत्राविलम्बितचमत्कारिवाक्यार्थप्रतीतिविघातका एव हेयत्वेन ग्रह णात् । रसवति तु सर्वेषामेव दोषाणां हेयत्वेनोपादानात् । तेनात्र रसपदं नीरस स्थले अविलम्बितचमत्कारिवाक्यार्थस्य चोपलक्षणम् । तथा च रस-रसाभास भाव-भावाभास-सन्धि-शबलताद्यन्यतमरूपं काव्यस्यात्मानं सविलम्बितचमत्कारि-वाक्यार्थञ्च अपकर्षयन्ति साक्षात् परम्परया वा स्वप्रतीति प्रतिबन्धद्वारा निकर्षयन्तीति रसापकर्षका आस्वादविघ्नहेतवः काव्यवृत्तिधर्मविशेषा दोषा इत्यर्थः । एवञ्च साक्षात् परम्परया वा रसादीनां साधुतया प्रतीतिप्रतिबन्धक काव्यधर्मत्वं दोषत्वमिति दोषसामान्यलक्षणम् । बधिरत्वादि पुरुषधर्मेष्व तिव्याप्तिवारणाय काव्यधर्मत्वमिति, रसादीनां साधुतया प्रतीतिस्तु यथासमयं चमत्कारित्वेन प्रतीतिरेव, तत्प्रतिबन्धकत्वञ्च कदाचिच्चमत्कारित्वहननात् कदाचित् समयविलम्बजननात् कदाचित् सर्वथैव बाधाच्चेति ज्ञेयम् । 

तत्र साक्षाद्यथा  -

'चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ।'

अत्र रसस्य स्वशब्दोपात्तत्वेन स्वशब्दवाच्यत्वदोषस्य सत्त्वात् रसस्य चम कारितामुपहत्याचमत्कारितया रसप्रतीतिमवरोधयति । परम्परया यथा -

'कार्तायं यातु तन्वङ्गी कदानङ्ग वशंवदा।'

इत्यादौ दुःश्रवत्वादयो दोषाः शब्दद्वारा परम्परासम्बन्धेन रसस्य चमत्कारिता मुपहत्याचमत्कारितया रसप्रतीतिमवरोधयन्ति । समयविलम्बजननात् तत्प्रतीति प्रतिबन्धकत्वं यथा -

'क्षीरोदजा वसति जन्मभुवः प्रसन्नाः ।'

इत्यादौ क्लिष्टत्वादेः। सर्वथैव रसादीनां साधुतया प्रतीतिप्रतिबन्धकत्वम् । यथा-'कुजं हन्ति कृशोदरी' इत्यादावसमर्थत्वादेरिति । 

जयदेवस्त्वलङ्कारवादी आचार्य आसीत् । अयं हि शब्दार्थोभयनिष्ठदोषाणां स्थितिः स्वीचकार । तन्मते  -

स्याच्चेतो विशता येन सक्षता रमणीयता । 

शब्देऽर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥[५८]

चेतोऽन्तःकरणं विवशता येन चेतः प्रविष्टेन काव्यस्य रमणीयतोद्देश्य प्रत्यायकत्वलक्षणा सुन्दरता क्षतेन सहिता सक्षता सप्रतिबन्धा स्यात् । यत्सत्त योद्देश्यप्रतीतिविघातको भवेत्स दोष इति तात्पर्यम् । शब्दे वाचके अर्थे वाच्ये  च कृतो विहित उन्मेषः प्रादुर्भावो येन स तम् । शब्दार्थोभयनिष्ठमिति यावत् । तं रमणीयता विघातकं दोषं काव्यदूषणमुद्घोषयति जयदेवः । 

दोषाणां वर्गीकरणम्[सम्पादयतु]

तत्र नित्यानित्यस्वरूपेण द्विविधोऽयं दोषः । प्रकारान्तरेणापि समाधातु मशक्यो नित्यदोषः। यथा-च्युतसंस्कृत्यादिः । एतद्विपरीतस्त्वनित्यः । यथा-ग्राम्यत्वादिस्तस्य हासरसोद्देशे गुणत्वात् । तत्र नित्यानित्यरूपेण द्विविधो प्ययं दोषस्त्रिविधः काव्यप्रकाशकृतां मतेन । तच्छब्ददोषोऽर्थदोषो रसदोबाचेति ।  वाक्यार्थबोधात्प्राक प्रतीयमानाः शब्दगाः, ततः परं प्रतीयमानाः परम्परया रसापकर्षका अर्थगाः, तादृशाः साक्षात् रसापकर्षका रसगाः । तत्र शब्दार्थ रसानां यथापूर्वमुपस्थितिः प्राथमिकीति तत्क्रमेणैव दोषभेदा निरूपणीया इति शब्ददोषाणां प्राथम्यम् शब्दस्तु त्रिधा-पदं तदेकदेशो वाक्यञ्च । एवञ्च तदा श्रितः शब्दोऽपि त्रिविधः । तत्र पदानां वाक्यघटकत्वेन प्राथम्यात्प्रथमं तद्दोष निरूपणमिति परमार्थः । तत्रेदं शक्यते-एवं सति पदैकदेशस्य पदापेक्षयाऽपि प्राथम्यम् न च पदांशः पदं निरूप्यः प्रकृतित्व-प्रत्ययत्वादिना भानात् । तस्मात् तद्दोषनिरूपणस्यैव प्राथम्यमहतीति । अत्र भास्कर:-'सत्यमुच्यते, परं तु पद दोषेष्वेव यथासम्भवं केचित् पदैकदेशदोषाः' इति समाधत्ते तन्नातिमनोरमम् । अस्त्वेवं तथापि पदैकदेशदोषत्वेन प्रथमाभिधानापादने किमुत्तरमिति । वस्तुतस्तू पदेशे तावत् प्राथम्यादिविचारणा, अतिदेशस्तूपदेशानन्तरमेव न च पदैकदेशे दोषोपदेशः, अतिदेशे नैव तल्लाभे लाघवात् । न च पदैकदेशे एवास्तूपदेशः पदे त्वतिदेश इति वाच्यम् । पदैकदेशावृत्तीनामपि केषाञ्चित् पदवृतित्वेन तदर्थं पदेषुपदेशस्यावश्यकत्वात् ।

(क) पददोषाः -

पददोषलक्षणमाह -

दुष्टं पदं श्रुतिकटुच्युत्संस्कृत्यप्रयुक्तमसमर्थम्,

निहितार्थमनचितार्थ निरर्थकमवाचकं त्रिधाश्नीलम । 

सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम्,

अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥[५९] 

विश्वनाथोऽपि मम्मटाचार्यस्य मतं समर्थयति शब्दान्तरेण, यथा -

.....ते पुनः पञ्चधा स्मृताः ।'

पदे तदंशे वाक्येऽर्थे सम्भवन्ति रसेऽपि यत् ॥[६०]

तेषां षोडशपददोषाणां क्रमेण विवेचनम् -

१. श्रुतिकटुः-श्रुतिकटुत्वं यद्यपि श्रुत्युद्वेजकं तच्च पुरुषभेदेनानियतम् तथापि तज्जनकतावच्छेदकरूपवत्त्वं विवक्षितं तच्च परुषवर्णत्वं तच्च दुर्वचत्वम् । तद्यथा -

अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । 

आलिङ्गितः स तन्वङ्गया कार्तायं लभते कदा ॥

अत्र 'कार्तार्थ्य'मिति पदं कठोरवर्णघटितत्वात् श्रुतिकटुः । कार्तार्थ्य मिति शब्दः श्रोतुविरक्तिमापादयतीति दुष्ट इति भावः । 

२. च्युतसंस्कृतिः-च्युताः स्खलिता संस्कृतिः संस्करणं व्याकरणलक्षणा नुगमो यत्र तत्र च्युतसंस्कृतिदोषो भवति । यथा  'दीनत्वामनुनाथते कुचयुगम्' . अत्र 'अनुनाथते' इति पदं व्याकरणलक्षणविरुद्धं च्युतसंस्कृतिदोषेण दूषितः । 

३. अप्रयुक्तम्-प्रयुज्यमानतावच्छेदकरूपेण, अनुशासनसिद्धमपि कविभि र्यन्न प्रयुक्तं तदप्रयुक्तदोषमिति । यथा  'तथा मन्ये दैवतोऽस्य' अत्र पुल्लिङ्गः दैवतशब्दः आम्नातोऽपि कविभिर्न प्रयुक्त इत्यप्रयुक्तत्वं दोषः । 

४. असमर्थत्वम्-अनेन यत्तदर्थं परिपठितमपि प्रकृतस्थले विवक्षितार्थ सामर्थ्य रहितमप्रयुक्तत्वम् । यथा -

'सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम्' ।

अत्र हन्तीति पदं गमनार्थेऽसमर्थमिति दोषः ।

५. निहितार्थम-अविवक्षितप्रसिद्धार्थप्रत्ययव्यवधानेन विवक्षिताप्रसिद्धार्थ बोधकत्वं निहितार्थम् । यथा -

यावकरसाद्रपादप्रहारशोणितकचेन दयितेन । 

मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥

अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपोऽर्थो व्यवधीयते । 

६. अनुचितार्थम्-विवक्षितार्थतिरस्कारकधर्मव्यञ्जकोऽर्थो यस्य तदनु चितार्थम् । यथा -

'रणाश्वमेधे पशुतामुपागतः ।

अत्र कातरत्वाभिव्यक्त्या वर्णनीयस्य शौर्यस्य तिरस्कारात् पशुतामित्यनु चितार्थम् । 

७. निरर्थकपदस्वम्-वृत्तन्यूनतापरिहारमात्रप्रयोजनकमविवक्षितार्थकमिति निरर्थकम् । यथा-'मम हि गौरि ।' अत्र पादपूरणार्थमेव 'हि' इत्यस्य प्रयोगं निरर्थकमिति । 

८. अवाचकम्-विवक्षितधर्मविशिष्टस्य विवक्षितर्मिणः क्वापि न वाचकं यत्तदवाचकम् । यथा  . 'अमर्षशून्येन जनस्य जन्तुना' । अत्र जन्तुपदं विवक्षितेनादातृत्वेन रूपेणावाचकम् । 

9. अश्लीलम्-अश्रीरस्यास्तीत्यर्थे सिध्मादित्वाल्लच् प्रत्ययः । कपिल कादित्वाद्रेफस्य लत्वम् । तथा च काव्यभाववदिति पर्यवसन्नम् । कान्त्यभाव श्चातिप्रसक्त इति ब्रीडाजुगुप्सामङ्गलव्यक्तिहेतुकस्तद्विशेषो वक्तव्यः । तत्र व्रीडाव्यक्तावान्तरस्य तथा भावो यथा-'साधनं सुमहद्यस्य' अत्र सैन्यार्थस्य  साधनशब्दस्य पुंव्यञ्जनमर्थान्तरम् । जुगुप्साव्यक्ती तथाभूतार्थस्मृतिमात्रहेतुत्वम् यथा-'वायुं स्थिता तस्य सा' अत्र वायुंशब्दोऽपानवायुं स्मारयति । अमङ्गल व्यक्ती तु यथा-'मत्प्रियाया विनाशात्' अत्र विनाशशब्दस्य विवक्षित एवार्थो ऽमङ्गलः। 

१०. सन्दिग्धम्-विवक्षिताविवक्षितोभयार्थोपस्थापनानुकूलस्वरूपद्वयसन्देह विषयः सन्दिग्धम् । यथा  'आशी:परम्परां वन्द्याम् ।' - अत्र 'वन्द्याम्' इति पदं बन्दीशब्दे सप्तम्यन्तं वन्द्याशब्दे द्वितीयान्तं वेति सन्देहः। 

११. अप्रतीति:-अप्रतीतमिति ननोऽल्पार्थतया शब्दानुशासनातिरिक्त शास्त्रमात्रप्रसिद्धम् । तथा  'सम्यग्ज्ञानमहाज्योतिर्गलिताशयताजुषः' । अत्राशयशब्दो मिथ्याज्ञानजन्यवासनार्थः । 

१२. प्राम्यम् - ग्राम्यं ग्रामे केवले लोके प्रसिद्धं न तु शास्त्रेऽपि । यथा 'कटिश्च हरते मनः ।' अत्र कटिशब्दः लोकानभिज्ञं प्रति तदर्थानुपस्थिति दूषकताबीजम् इति । 

१३. नेयार्थम्-यत्र रूढिप्रयोजनाभ्यां विना या लक्षणा निषिद्धा तद्विष यत्वम् नेयार्थत्वम् । यथा  -

'करोति ते मुखं तन्वि चपेटापातनातिथिम् ।'

अत्र चपेटादिपदं निर्जितत्वे लक्षणया प्रयुक्तम् । 

१४. अविमष्टविधेयांशदोषः-अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । प्राधान्यं च विधिप्रतीतियोग्यता। सा चानुपसर्जनीभूतत्वे सत्युद्देश्या नन्तर्यम् । यथा-  

'मूर्नामुद्धृत्तत्कृता विरलगलगलद्रक्तराधाः ।'

अत्र नगरीरक्षण एव यत्प्रयासस्तन्मू| महिमा मिथ्येति मिथ्यात्वं विधेयम् । 

१५. विरुद्धमतिकृत-विरुद्धमतिकृत्पदान्तरसं निधानेन प्रकृतप्रतीतिन्य कारकप्रतीतिजनकम् । तच्चेदमनेकधा प्रवर्त्तते । क्वचित्समासान्तरविग्रहेण । यथा  सुधाकरकराकारविशारदविचेष्टितः ।  अकार्यमिश्रमेकोऽसौ तस्य किं वर्णयामहे ॥ अत्राकार्य कार्यमन्तरेण मित्रमिति विवक्षितम् । अकार्ये मित्रमिति तु प्रतीयते ।

(ख) पदांशवोषाः 

उपरिनिर्दिष्टपददोषेषु कतिचित्पदांशगतदोषा अपि भवन्ति ।  'पदस्यांशेऽपि केचन ।'  [६१]

केचन दोषाः, पदस्यांशे, एकदेशे भवन्तीति भावः । विश्वनाथमते तु दुःश्रवत्व-निहितार्थत्व-अवाचकत्व-अश्लीलत्व-नेयार्थत्वञ्च पञ्च एव पदांशदोषाः भवन्ति । मम्मटभट्टमते तु-श्रुतिकटु-निहितार्थत्व-निरर्थकत्व-अवाचकत्व-अश्ली लत्व-सन्दिग्धत्व-नेयार्थत्वञ्च सप्त पदांशदोषाः भवन्ति । पदगतदोषमिवेतेषां दोषाणामपि स्वरूपमस्ति ।

(ग) वाक्यदोषाः 

साकाङ्क्षनानापदवृत्तिदोषो वाक्यदोषः । च्युतसंस्कारादित्रयाणां स्वा भावादेवान्वयबोधस्वरूपायोग्यानामन्वयबोधने पदान्तरविरहप्रयुक्तत्वविरहेण साकाङ्क्षत्वाभावान्न वाक्यदोषत्वमिति । प्रदीपकारस्तु-अत्र यत्र पदान्तर साहित्येन पदानां दुष्टत्वं स वाक्यदोषः । विवरणकारस्तु-विशिष्टकार्थ तात्पर्यकपदसमूहो वाक्यं तदपेक्षदोषत्वमेव वाक्यदोषत्वम् । तत्र षोडशपददोषे च्युतसंस्कृतिः, असमर्थस्तथा निरर्थकं विहाय सर्वे त्रयोदश पददोषाः वाक्यदोषा अपि भवन्ति । ते च-श्रुतिकटु-अप्रयुक्त-निहितार्थ-अनुचितार्थ-अवाचक त्रिधाऽश्लील-सन्दिग्ध-अप्रतीत-ग्राम्य-नेयार्थक्लिष्ट-अविमृष्ट-विधेयांश-विरुद्धमति कृदन्तान्ताः । एतदतिरिक्त एकविंशतिदोषाणामपि चर्चा कृता मम्मटेन । तद्यथा -

प्रतिकूलवर्णमुपहताप्लुतविसर्गविसन्धिहतवृत्तम् ।

न्यूनाधिककथितपदं पतत्प्रकर्ष समाप्तपुनरात्तम् ॥

अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।

अपदपदसमासं सङ्कीर्णगभितं प्रसिद्धिहतम् ॥

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ॥[६२]

१. प्रतिकूलवर्णम्-प्रतिकूलाः विवक्षितरसादेः अनुगुणाः आस्वादोद्बोध प्रतिबन्धकाः वर्णाः यत्र वाक्ये तत्प्रतिकूलवर्णम् । 

२. उपहतविसर्ग:-यत्र उपहतः उपघातं प्राप्तः विसर्गस्तत्रोपहतविसर्गदोषः ।

३. सविसर्गः-लुप्तः लोपं प्राप्तः विसर्गः यत्र तत्र लुप्तविसर्गदोषो भवति । 

४. विसन्धिः-विशब्दोऽत्र वैरूप्यार्थकः । परः सन्निकर्षः वर्णानामति शयितः सन्धिः संहितारूपः । संहिता च स्वारसिकार्धमात्राकालव्ययेनोच्चारणम् । तदेवाह-सन्धेर्वैरूप्यमिति । वैरूप्यञ्च त्रिधा भवति, विश्लेषोऽश्लीलत्वं कष्टत्वञ्च । 

( क ) विश्लेष:-सन्ध्यभावः ।

(ख ) अश्लीलत्वम्-सन्धिकारणत्वेन यत्राश्लीलता प्रतीतिर्भवति ।

(ग ) कष्टत्वम्-श्रुतिकटुत्वम् ।

५. हतवृत्तदोषः-हतं लक्षणानुसरणेऽप्यश्राव्यम् अप्राप्तगुरुभावान्त लघु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् । हतवृत्तदोषोऽपि त्रिधा भवति । 

( क ) अश्राव्यत्वम्,

( ख ) प्रकृतरसानुगुणत्वम्,

( ग ) पादान्तलघोर्गुरुकार्याक्षमत्वम् । 

६. न्यूनपदत्वम्-तत्र न्यूनपदं न्यूनं पदं वाचकशब्दो यत्र तत् । द्योतक न्यूनतायां त्वनभिहितवाच्यत्वं न्यूनपदत्वम् । 

७. अधिकपदम्-उपात्तेप्याकृतिपदे यथा कथञ्चित्तेनैवोपमितिपर्यवसाना दित्याकृतिपदमधिकम् । 

८. कथितपदम्-उपात्तपदस्य प्रयोजनं विना पुनरुपादाने कथितपदत्वम् । 

9. पतत्प्रकर्षः-पतन् हसन् प्रकर्ष उत्कर्षो यत्र वाक्ये तदित्यर्थः । अल ङ्कारकृतस्य बन्धकृतस्य वा प्रकर्षस्य यत्रोत्तरोत्तरपातस्तत्र पतत्प्रकर्षदोषः । 

१०. समाप्तपुनरात्तम्-समाप्तं जनितविवक्षितान्वयबोधकं सत् तदन्वयि शब्दोपादानेन पुनरुपात्तं पुनरनुसन्धानविषयत्वं समाप्तपुनरात्तदोषमिति । 

११. अर्थान्तरैकवाचकः-यत्र प्रथमार्धगतं वाक्यं द्वितीयार्धगतेनैकेन पदेन पूर्यते तत्रार्धान्तरैकवाचकमिति । 

१२. अभवन्मतयोगपदम् न भवतीत्यभवन् अविद्यमानो मतोऽभिमतः इष्टः योगः सम्बन्धो यत्र वाक्ये तदभवन्मतयोगम् । 

१३. अनभिहितवाच्यम्-वाच्यशब्दोऽत्रार्थपरो नास्ति प्रत्युतशब्दपरः, अर्थपरत्वे सति वाक्यदोषत्वानापत्तेः । तथा च अनभिहितं अनुक्तं वाच्यम् अवश्यवक्तव्यं यत्र तदिति । 

१४. अपदस्थपदम्-अपदस्थपदसमासम् । तत्राद्यं पदपदं स्थानार्थकम् । तथा चास्थानस्थ पदमस्थानस्थसमासं चेति दोषद्वयम् । 

१५. अपदस्थसमासम्-यद्रसव्यञ्जको यः समासस्तद्रसव्यञ्जकस्थानम पहाय स्थानान्तरे तत्समासपातोऽस्थानस्थसमासत्वम् । 

१६. सङ्कीर्णम्-यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति तत्र सङ्कीर्णम् । 

१७. गभितम्-यत्र वाक्यान्तरं प्रथमवाक्यस्य मध्ये प्रविष्टं भवति तत्र गभितम् । 

१८. प्रसिद्धिहतम्-यत्र प्रसिद्धार्थकस्य शब्दस्य तादृशसम्बन्धिनि अप्रयोगस्त्वमिति । एवं सति अप्रसिद्धशब्दप्रयोगात् अर्थप्रतीतिविलम्बेन रस प्रतीतेरपि विलम्बात् अस्य दोषत्वमिति । 

19. भग्नप्रकमम्-भग्नो नष्टः प्रक्रमः प्रस्तावो यत्र वाक्ये तद्भग्नप्रक्रमम् । 

२०. अक्रमम्-यत्पदानन्तरं यत्पदोपादानमुचितं ततोऽन्यत्र तदुपादानं यत्र तदक्रमम् । 

२१. अमतपरार्थम्-अमतः प्रकृतविरुद्धः प्राकरणिकरसविरुद्धरसव्यञ्जकः द्वितीयार्थो यत्र वाक्ये तदित्यर्थः ।

(घ) अर्थदोषाः 

सम्प्रति वाक्यार्थप्रतीतिपश्चाद्भावित्वेन वाक्यदोषानन्तरमर्थदोषानाह -

अर्थोऽपुष्ट: कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ।

सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ॥

अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः ।

साकाङ्क्षो पदयुक्तः सहचरभिन्नः प्रकाशित विरुद्धः ।

विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतोऽश्लीलः ॥[६३] 

त्रयोविंशतिमर्थदोषानाह -

१. अपुष्ट:-यस्यार्थस्यानुपादाने शब्देनाप्रतिपादने विवक्षितार्थस्य बाधः पुष्टत्वं तद्विरहः अर्थात् पुष्टाद्भिन्न अपुष्ट इति । 

२. कष्टः-क्लिष्टत्वाद्यभावेऽपि कष्टगम्यार्थत्वं तत्त्वम् । तद्बीजं तु तात्पर्यार्थस्य दुर्जेयतया तज्ज्ञानविलम्बेनैव रसप्रतीतिप्रकर्षविलम्बनं कष्टत्वम् । 

३. व्याहतम्-द्वितीयं पुरस्कृत्य तदन्यथाकरणरूपं व्याहतत्वम् ।

४. पुनरुक्तः–वाक्यार्थस्य पुनरुक्तत्वं निष्प्रयोजनाभिधानेन श्रोतुर्वैमुख्यम् । अत एव प्रयोजनसत्त्वेनादोषत्वात् अनित्योऽयं दोषः । 

५.दुष्क्रमः-दुष्ट: अनुचितः क्रमो यत्रेत्यर्थः, दुष्टत्वञ्च क्रमस्य लोकशास्त्र विरुद्धत्वम् । 

६. प्राम्यः-ग्राम्यः ग्रामसम्भवः, अविदग्धोक्तिप्रतिपादितो रिरंसादिः । पामरैर्यत्र कथ्यते । वैदग्ध्यवक्रिमवलं हित्वैव वनितादिषु । 

७. सन्दिग्धः-सन्देहविषयः तत्प्रयोजकरूपवानिति यावत् । एवञ्च प्रकर णाद्यभावात् सन्दिह्यमानोऽर्थः सन्दिग्ध इति फलितम् । 

८. निर्हेतुः-निष्क्रान्तो हेतुर्यस्मात्, अनुपात्तहेतुकोऽर्थो निर्हेतुरिति यावत् । 

9.१०. प्रसिद्धिविरुद्धः, विद्याविरुद्धः-प्रसिद्धिविद्याविरुद्धौ । तथा च प्रसिद्धिविरुद्धो विद्याविरुद्धश्चेति दोषद्वयम् । तत्र प्रसिद्धिविरुद्धो यत्रार्थे न प्रसिद्धिविरुद्धः । स च द्विविधः, लोकप्रसिद्धिविरुद्धो कविप्रसिद्धिविरुद्धश्चेति । 

११. अनवीकृतः-भङ्गयन्तरेण प्रकारान्तरेण यन्नवत्वं तन्न प्रापित एक भङ्गिनिर्दिष्टोऽनेकार्थ इत्यर्थः । ' 

१२. सनियमपरिवृत्तः–'सनियमानियमविशेषपरिवृत्ताः' इत्यत्र सनिय मादिभिः, चतुभिः परिवृत्तपदान्वयात् सनियमपरिवृत्तादि चतुष्टयं लभते । परिवृत्तिश्च सनियमानियमयोविशेषाविशेषयोश्चेति । 

१३. अनियमपरिवत्त:-अनियमपरिवृत्ते नियमवाचकस्याधिकस्योपादा नात् अधिकपदत्वम् । विशेषपरिवृत्ते त्ववश्यवाच्यस्यानुक्तेरनभिहितवाच्यस्य सविशेषस्यानुक्तेरनभिहितवाच्यत्वमिति । 

१४. विशेषपरिवृत्त:-विशेषवाचकशब्दप्रयोगस्यावश्यके सामान्यवाचक पदस्य प्रयोगः विशेषपरिवृत्तदोषो भवति ।। 

१५. अविशेषपरिवृत्तः—सामान्यवाचकशब्दप्रयोगस्यावश्यके विशेषवाचक शब्दस्य प्रयोगः अविशेषपरिवृत्तः दोषो भवति । 

१६. साकाक्षा:-आकाङ्क्षया सह वर्त्तत इति साकाङ्क्षस्तस्य भावः । तत्त्वञ्च अनुपात्तार्थाकाङ्क्षाविषयार्थकत्वम् । 

१७. अपवयुक्तः-अपदेऽस्थाने युक्तः सम्बद्ध इत्यर्थः । एवं च प्रकृतार्थविरु दार्थकपदशालित्वमपदयुक्तत्वम् । तदुक्तं विवरणे-'यत्र यदभिधानं विवक्षित प्रतीतिविघटकं तादृशेऽनुपयुक्त स्थाने तदभिधानमपदयुक्ततेति ।

१८. सहचरभिन्नः-सहचरेषु समभिव्याहृतेषु, सहचरेभ्यः समभिव्या हृतेभ्यो वा भिन्नो विजातीय इत्यर्थः । विजातीयत्वं चोत्कृष्टत्वापकृष्टत्वा भ्याम् । एवञ्च समभिव्याहृत विजातीयार्थकत्वं सहचरभिन्नत्वम् । 

19. प्रकाशितविश्व:-प्रतिपादितविवक्षितार्थविरोधिव्यञ्जकार्थकत्वं प्रका शितविरुद्धत्वम् । 

२०. विध्ययुक्तः-विधेयतात्पर्याप्त्ययोग्ये तात्पर्यार्पणत्वं तत्त्वम् । विधिरत्र समापिका क्रिया। विवक्षितार्थस्यानिर्वाह एव दूषकताबीजम् । 

२१. अनुवाबायुक्त:-अनुवादायुक्तः अयुक्तानुवाद इत्यर्थः । अयुक्तत्वं चात्र विध्यनुगुणत्वम् । अनुवादश्च सिद्धस्यैव कथनम् । विधिविरुद्धत्वमेवं दूषकता बीजम् । अयमपि नित्यो दोषः । 

२२. त्यक्तपन:स्वीकृत:-पूर्वं त्यक्तोऽनन्तरं पुनः स्वीकृतः पुनरुपात्त इत्यर्थः । क्रियाकारकान्वयेन निराकाङ्क्षतया समाप्तेऽपि वाक्ये पुनः कारकान्तराभिधानं त्यक्तपुनःस्वीकृतत्वम् । 

२३. अश्लील:-अश्लीलो व्रीडादिसमर्पकोऽर्थः । यथा -

उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः । 

यथा सुजायते पातो न तथा पुनरुन्नतिः ॥

शब्दान्तरेणाप्युपादीयमानोऽयमर्थः पुंव्यञ्जनादिसाधारण्येन प्रतीते बीडादायी। 

(ङ) रसदोषाः 

रसगतदोषाणां निरूपणमानन्दवर्धनेनाऽपि कृतम्, किञ्च तन्निरूपणं नाधिक व्यवस्थितोऽभवत  -

विरोधिरससम्बन्धिविभावादिपरिग्रहः ।

विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ।।

अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् ।

परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । 

रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च ॥[६४]

आनन्दवर्धनापेक्षया मम्मट-विश्वनाथाभ्यां कृतं रसगतदोषाणां विवेचन मधिकव्यवस्थितं तर्कसङ्गतञ्च वर्तते । मम्मटेन त्रयोदशरसदोषाणामुल्लेखः कृतः स्वग्रन्थे । विश्वनाथेन च चतुर्दशरसदोषाणां विवेचनं कृतम् । तस्य चतुर्दशः रसदोषः अर्थानौचित्यमस्ति  'अर्थानौचित्यमन्यच्च दोषाः रसगताः स्मृताः ।  -सा० द०,७१५ आनन्दवर्धनमते तु अनौचित्यं विना रसभङ्गस्यान्यत्कारणं नास्त्येवेति -

अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । 

प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।।[६५]

वृत्तिः मम्मटेन प्रतिपादितास्त्रयोदशरसदोषास्तु -

१. व्यभिचारिभावस्य स्वशब्दवाच्यत्वम्-वाच्यता ताटस्थ्यलक्षणया  ब्रह्मपदवत् । लोके यथा गोप्यानां स्तनादीनां साक्षात्प्रकाशने नोपादेयता तथानुभावादिबहुव्यङ्गयत्वेन चमत्कारनिदानानां व्यभिचारिभावानां स्वशब्द प्रकाशनेनेत्यर्थः । 

२. रसस्य स्वशब्देन शृङ्गारादिशब्देन वाच्यत्वम्-रसस्य सामान्यतः रस वाच्यतादोषः विशेषतश्च शृङ्गारपदवाच्यत्वं दोषः शृङ्गारपदोपात्तसम्भोग शृङ्गाररसाक्षिप्तस्वविभावानुभावव्यभिचारिभिर्व्यज्यते रसः किन्तु, शृङ्गारपद वाच्यत्वादास्वादापकर्ष इति भावः । 

३. स्थायीभावस्य स्वशब्दवाच्यत्वम् स्थायीभावस्य विशेषतः, उत्साहादि पदेन वाच्यत्वं दोषम्भवति । 

. अनुभावानां कष्टकल्पना-यत्रानुभावं पर्यवसाययति प्रकरणादि अनु सन्धानसापेक्षतया विलम्बेन विगमयन्ति तत्र कष्टकल्पनेति । 

५. विभावानां कष्टकल्पना-रसविशेषाणामभिव्यक्ती यदि रसान्तरस्य बोधो भवति तत्र विभावस्य कष्टकल्पना भवति ।  बोधनं ब्रह्मापदवत  २२०  अलङ्कारशास्त्रस्येतिहासः

६. प्रतिकूलविभावादिग्रहः-प्रतिकूल: प्रकृतिरसादेविरुद्धो यो रसादिः तद्विभावानुभावव्यभिचारिणां ग्रहो ग्रहणम् उपादानमिति । 

७. पुनः पुनः दीप्तिः-दीपितस्य स्वसामग्रीलब्धपरिपोषस्य अन्तरा विच्छिद्य विच्छिद्य ग्रहणं वेद्यान्तरसम्बन्धेन धारायाः विच्छेदात् । पुनः पुन  र्दीप्तिस्तु, अङ्गरसादीनामेव न त्वङ्गिन इति । 

८. अकाण्डे प्रथनम्-अकाण्डेऽनवसरे प्रथनं विस्तारः रसस्य वर्णनमिति ।

९. अकाण्डे छेदः-अनवसरे यत्र रसस्य विच्छेदो भवति । 

१०. अङ्गस्याप्यतिविस्तृतिः-यत्र प्रधानरसं परित्यज्याप्रधान एव रसः प्राधान्येन आस्वाद्येत तत्राङ्गस्याप्यतिविस्तृतिदोषो भवति । 

११. अङ्गिनः अननुसन्धानम्-अङ्गिनः अर्थात् यत्र प्रधानस्य नायकस्य नायिकाया वाननुसन्धानमपरामर्शो विस्मरणमिति । 

१२. प्रकृतीनां विपर्ययः-यत्प्रकृतौ यद्वर्णनमनुचितं तत्र तद्वर्णनं प्रकृति विपर्ययो भवति । 

१३. अनङ्गस्याभिधानम्-अनङ्गस्य प्रकृतरसविरुद्धस्य अभिधानं प्रशंसनं यत्र भवति तत्रानङ्गस्याभिधानदोषो भवति । अर्थानौचित्यं देशकालादीनामन्यथा यद्वर्णनं तथा सति हि काव्यस्यासत्यता प्रतिभासेन विनेयानामुन्मुखीकारा सम्भवः ।

(च) अलङ्कारदोषाः 

पूर्वोक्तदोषेभ्यः पृथगलङ्कारदोषाणामसम्भत्वं प्रतिपादयतः मम्मटविश्व नाथाविति । तद्यथा -

एषां दोषा यथायोगं सम्भवन्तोऽपि केचन ।

उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ।।[६६]

एभ्यः पृथगलङ्कारदोषाणां नैव सम्भवः ।[६७]

तथाप्यत्र कतिचिद्दोषाः निदर्शनरूपेणैव  -

१. अनुप्रासदोषः-अनुप्रासालङ्कारस्य त्रयो दोषाः सन्ति-

(क) प्रसिद्धय भावः

( ख ) वैकल्यम्,

(ग) वृत्तिविरोधश्च ।

एतेषामन्तर्भावः, प्रसिद्धिविरुद्ध अपुष्टार्थ-प्रतिकूलवर्णदोषेषु भवन्ति क्रमेणैव । 

२. यमकदोष:-यमकस्य त्रिषु चरणेषु प्रस्थापनम् अयुक्तदोषत्वेन दूषितं भवति अस्यान्तर्भावः अप्रयुक्तदोषे एव भवति । 

३. उपमादोष: 

(क ) उपमायामुपमानस्य जातिगत-प्रमाणगतश्च वा न्यूनताजन्यदोषः वस्तुत अनुचितार्थत्वदोष एवाऽस्ति । 

(ख ) साधारणधर्मस्थिते न्यूनत्वम् अधिकत्वञ्च दोषः न्यूनपदत्वमधिक पदत्वञ्च दोष एवास्ति । 

(ग ) उपमानस्योपमेयस्य वा लिङ्गभेददोषो वचनभेददोषो वा वस्तुतः भग्नप्रक्रमः दोष एवास्ति । 

(घ ) उपमायाः कालभेद-पुरुषभेद-विध्यादिभेददोषाणामन्तर्भावोऽपि भग्नप्रक्रमदोषे एवाभवत् । 

(ङ) उपमायामसादृश्यदोषः वस्तुतः अनुचितार्थत्वदोष एवेति । 

४. उत्प्रेक्षादोषः-

( क ) उत्प्रेक्षायामपि मन्ये, शके, ध्र वम् एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वात् इति तत्राशक्तिरस्यावाचकत्वं दोष इति । 

( ख ) उत्प्रेक्षायामुत्प्रेक्षितस्य निर्विषयत्वदोष अनुचितार्थत्वदोष एवास्ति । 

५. समासोक्तिदोषः-साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि, उप मानविशेष प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत तत् अपुष्टार्थत्वं पुनरुक्तं वा दोष एव । 

6. अप्रस्तुतप्रशंसादोषः-अप्रस्तुतप्रशंसायामपि साधारणविशेषणः प्रस्तुतस्य प्रतीतो पुनः स्वापदोपादनस्य यद्वैयर्थ्यं तदपुष्टार्थत्वमेव दोष इति । 

दोषाणां नित्यत्वमनित्यत्वञ्च[सम्पादयतु]

१. सर्वेषां दोषाणां निर्दुष्टता-सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् अनु करणे प्रतिपादितदूषकताभावाददोषत्वम्भवति । अनुकरणत्वञ्च स्वसदृश शब्द मात्रबोधतात्पर्यकोच्चारणविषयत्वम् । साहित्यदर्पणकारेणाप्युक्तम्  - 'अनुकारे च सर्वेषां दोषाणां नैव दोषता।' 

२. दुःश्रवत्वदोषस्यादोषता–काव्यस्यात्मारसस्तदपकर्षकत्वाभावे दुःश्रव त्वादेरदुष्टत्वमाद्यम्, अनपकर्षकत्वे सति प्रकर्षकत्वे पुनर्गुणत्वम्, इति भाक्त मेतत्, साक्षात् गुणत्वस्य रसधर्मभूतेषु माधुर्यादिष्वेवोपलम्भात् । माधुर्यादयो हि साक्षाद्रसधर्मभूताः, दुःश्रवत्वादयस्तु परम्परासम्बन्धेन तदुपकारितयेति । 

वक्तरिक्रोधसंयुक्ते तथा वाच्ये समुद्धते । 

रौद्रादौ तु रसेऽत्यन्तं दुःश्रवत्वं तथा पुनः ॥[६८]

३. अश्लीलत्वदोषस्यादोषत्वम्-सुरतारम्भस्य या गोष्ठी संलापः सादौ यत्र तत्र अश्लीलत्वमपि गुणमेवेति -

सुरतारम्भगोष्ठयादावअश्लीलत्वं तथा पुनः । [६९]

4. अप्रयुक्तत्वकोषस्य मदोषत्वम् श्लेषादेः अवस्थायामप्रयुक्तत्वदोषमपि दोषो न भवति । 

५. निहितार्थत्वदोषस्यादोषता-श्लेषादेरवस्थायां निहितार्थत्वदोषोऽपि दोषो न भवति -

स्यातामदोषौ श्लेषादौ निहितार्थाप्रयुक्तते।[७०]

६. अप्रतीतत्वदोषस्यादोषत्वम् -

गुणः स्यादप्रतीतत्वं ज्ञत्वं चेत् वक्तृवाच्ययोः । 

स्वयं वापि परामर्शे............. ।[७१]

7. कषितपदत्वदोषस्यादोषता-विहितस्यानुवाद्यत्वे उद्देश्यस्य प्रतिनिर्देश्ये क्रोधे, दीनतयोक्ती, लाटानुप्रासे, दयायां, प्रसन्नतापादाने, अर्थान्तरसङ्क्रमित वाच्ये, हर्षे, अवधारणे तथा विहितानुवाद्यत्वादिष्वेकादशस्थलेषु कथितं पदं कथितपदत्वसंज्ञको दोषः पुनर्गुण एवेति । 

८. सन्दिग्धदोषस्यादोषता–व्याजस्तुतिपर्यवसायी सन्दिग्धत्वदोषोऽपि गुणो भवति ।  सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् । -सा० द० ७।२०

9. कष्टत्वदोषस्यादोषत्वम्-वैयाकरणादिके जने प्रतिपाद्ये बोधव्ये अथवा वक्तरि कष्टत्वम्, दुःश्रवत्वं वा दोषो गुण एव भवति । 

१०. प्राम्यत्वदोषस्यादोषता-अशिक्षितजनानामुक्तिषु ग्राम्यत्वं नाम दोषः अदोषो भवति । 

११. निर्हेतुत्वदोषस्यादोषता-प्रसिद्धार्थे निर्हेतुता दोषो न भवति । लोके प्रसिद्ध विषये निर्हेतुता नाम दोषस्तु दुष्टतां न प्राप्नोति । चमत्कारातिशया जननात् गुणतामपि नैव गच्छतीत्यपि ज्ञेयम् । 

१२. ख्यातविरुद्धतादोषस्यादोषत्वम् -ख्याते प्रसिद्ध कवीनां समये सम्प्रदाये  • ख्यातिविरुद्धता नाम दोषो गुण एव स्यात् । कवि समयख्यातानि च यथा  मालिन्यं व्योम्नि पात्रे यशसि धवलता वर्ण्यते हासकीयो  रक्तौ च क्रोधरागौ सरिदुदधिगतं पङ्कजेन्दीवरादि ।' इत्यादि ।

१३. पुनरुतत्वदोषस्यादोषता -

धनुर्व्यादिशब्देषु शब्दास्तु धनुरादयः ।

आरूढत्वादिबोधाय प्रयोक्तव्या स्थिता अमी॥[७२] 

धनुर्व्यादिशब्देषु विद्यमाना धनुरादयः शब्दास्तु आरूढत्वादिबोधाय आरूढत्वप्रतीतये धनुरादिषु यो जितत्वावगमायेत्यर्थः, प्रयोक्तव्या इति अग्रिमेण सम्बन्धः अतः पुनरुक्तत्वमदुष्टतां प्रतिपद्यते । 

१४. न्यूनपदत्वदोषस्यादोषत्वम्  उक्तावानन्दमग्नादेः स्यान्यूनपदता गुणाम् । -सा० द० ७।२७ आनन्दप्रवाहे स्थितस्य शोकदुःखमग्नादेश्च न्यूनपदता नाम दोषो गुण एव भवति। 

१५. अषिकपदत्वदोषस्यादोषता - 'गुणः क्वाप्यधिकं पदम् ।'[७३] 

यत्र क्वचित् विशेषप्रतिपत्तिस्तत्रावधारणस्थल इति यावत् अधिकं पदम् अधिकपदत्वं नाम दोषो गुण एव भवति ।

१६. समाप्तपुनरातत्वदोषस्यादोषता  समाप्तपुनराप्तत्वं न दोषो न गुणः क्वचित् ।'[७४]

क्वचिदन्वयस्य समाप्तावपि वाक्यान्तरेण पुनरुपादानस्थले समाप्तपुनरात्तत्वं नाम दोषो न वा गुणो भवेत् । 

१७. गभितरवदोषस्यादोषत्वम्  'गर्भितत्वं गुणः क्वापि ।' [७५]

क्वापि चमत्काराधायकस्थले गभितत्वं नाम प्रागुक्तदोषो गुण एव भवति ।

१८. पतस्प्रकर्षदोषस्यावोषत्वम् -

'पतत्प्रकर्षता तथा ।' [७६]

अस्योदाहरणस्थले 'चञ्चद्भुज' इत्यादी चाभिधेयस्यानुद्धतत्वेन तथा पतत्प्रकर्षों युक्त इत्यस्यादुष्टत्वम् । 

रसगतदोषाणामनित्यत्वं तथा तद्दोषाणां परिहारः[सम्पादयतु]

'उद्देश्यप्रतीतिविघातको दोषः' इति दोषसामान्यलक्षणम् । स चायं दोषो द्विविधः-नित्योऽनित्यश्च । तत्रानुकरणात्, अन्येन प्रकारेण समाधातुमशक्यो नित्यः यथा च्युतसंस्कृत्यादिः । अन्यादृशस्त्वनित्यः, यथा अप्रयुक्तादिस्तस्य श्लेषादावदोषत्वादिति बोध्यम् । अथवा सर्वदैव हेयो नित्यः यथा च्युतसंस्कृ त्यादिः तदन्यस्त्वनित्यः, यथा शृङ्गारादी हेयमपि श्रुतिकटु रौद्रादावुपादेयमे वेति । अथ विशेषलक्षाणि तत्र नित्यानित्यरूपेण द्विविधोऽप्ययं दोषस्त्रिविधः शब्द दोषोऽर्थदोषो रसदोषश्चेति । वाक्यार्थबोधात् प्राक् प्रतीयमाना शब्दगाः, ततः परं प्रतीयमाना परम्परया रसापकर्षकाऽर्थगाः, तादृशा साक्षादसापकर्षकाः रसगाः। तत्र यदि विशेषावस्थायां रसौचित्यस्य भंगो न भवति, तर्हि तत्र रसदोषोऽपि न भवति । निम्नावस्थायां रसदोषेषु दोषत्वं न भवति 

१. कचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।

अनुभावविभावाभ्यां रचना यत्र नोचिता ॥[७७] 

यथासम्भवं शब्दार्थदोषाणामदोषत्वं गुणत्वं चोपपाद्येदानीं रसदोषाणां विषयविशेषे यथायथमदोषत्वं गुणत्वं चोपपादयत्यनेन क्वचिद् व्यभिचारिणः सञ्चारिभावस्य न तु रसस्थायिनोरपीति ।  यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावा नुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः। 

२. प्रकृतरसविरुद्धे विभावानुभावव्यभिचारिभावानां बाध्यत्वेन कथनम् दोष स्थानेऽपि गुणो भवति । 

'सञ्चार्यादेविरुद्धस्य बाध्यत्वेन वचो गुणः ।' [७८]

३. निम्नावस्थायां परस्परविरुद्धरसस्य वर्णनेऽपि दोषो न भवति -

( क ) विरुद्धोऽपि कश्चिद्रसः प्रधानेन रसेन सह स्मर्यमाणश्चेत् न दुष्टो भवति। 

( ख ) अथ विरुद्धोऽपि कश्चिद्रसः साम्येन विवक्षितश्चेत् न दुष्टो भवति । 

(ग) विरुद्धावपि यो रसी, अङ्गिनि प्रधाने उत्कर्षाश्रयेऽङ्गत्वमुपकार कत्वमर्थादुत्कर्षकारकत्वमाप्तौ चेत् तावपि परस्परं मिथः न दुष्टाविति । 

स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । 

अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टो परस्परम् ॥[७९]

निम्नोपायेन रसस्य विरोधरूपदोषस्य परिहारं कर्तुं शक्यते -

( क ) अवलम्बनैक्येन विरोधे भिन्नालम्बनतया अर्थात् आधारक्येन च विरोधे भिन्नाधारतया वर्णने रसदोषं परिहर्तुं शक्यते । 

(ख ) यो रसः नैरन्तर्येण, अवधानेन तु यो रसो विरुद्धः स रसान्तरेण, अन्तरितो भूत्वा रसदोषं परिहर्तुम् शक्यते। 

आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः । 

रसान्तरे नान्तरितो नैरन्तर्येण यो रसः ॥[८०]

मम्मटाद्याचार्याणां मते औचित्याद् बुद्धिमद्भिः अन्येषामपि दोषाणां दोष त्वेनादोषता, कुत्रापि विद्यमानदोषत्ववैपरीत्येनैव गुणता, कुत्रापि स्वभावत एव गुणता, कुत्रापि च अनुभयात्मता दोषगुणत्वोभयातिरिक्तता ज्ञेया, सर्वत्र हि औचित्यानुसारादेव दोषगुणादीनां व्यवस्थितेरिति। 

अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ऋग्वेदः, ३।३३।१।
  2. -ऋग्वेदः, १११६४।२०
  3. यजुर्वेदः, १७/७९
  4. अथर्ववेदः १७।८।३२
  5. मुण्डकोपनिषद् २।२।३
  6. –कठोपनिषद् १।३३
  7. यजु० निरुक्तः ७।१।२
  8. अभिज्ञा० शा० १२०
  9. भामहा० १।१३
  10. ( काव्यादर्शः २।१)।
  11. काव्याल० ३।१।२ द्रष्टव्यम्
  12. -ना० शा० १।११३।११५
  13. --का० ल० १।१२
  14. -काव्या० सू० १।१।५
  15. सरस्वतीकण्ठाभरणम् १/२
  16. -वक्रो० १।३।५
  17. वक्रो० जी० १७
  18. -का० १२।१
  19. -अग्निपुराणम् ३३८/७
  20. नाट्यदर्पणः १/१
  21. -का० द० ११० २.
  22. -अ० पु० ३३६।६-७ ४
  23. -स० क० भ० १२ ६.
  24. -चन्द्रा० १७ ७.
  25. -काव्यप्रकाशदीपिकायाम्; पृ० १३ द्रष्ट०
  26. सा० द० १।३३ ९
  27. -रस० पृ० २
  28. काव्याल० १/१६
  29. का० सू० वृ० १।१।१
  30. रुद्र० का० २।१
  31. व० जी० १११
  32. का० पृ० १६ द्रष्टव्यम् ।
  33. -ध्व० लो० ११ वृत्ती द्रष्टव्यः ।
  34. प्र० रु० य० पृ० ४२ द्रष्टव्यः ।
  35. एका० १/१३
  36. काव्यप्रकाशः १/४
  37. –सा० द० ६।१
  38. –नाट्य शा० १८०२-३
  39. -सा० द० ६।३१३
  40. सा० द०६।३३२-३३३
  41. -का० प्र० ५।४५-४६
  42. -का०प्र० १/५
  43. -ध्वन्यालोकः ३/९९
  44. -रसगङ्गाधरः पृ० ४०
  45. ना० शा० १७/९६
  46. -ना० शा० १६।१९
  47. -काव्यालङ्कारः २।१।२
  48. -काव्यादर्श ११४१-४२
  49. काव्यालङ्कारसूत्रवृत्तिः ३।१।१-३
  50. काव्यालङ्कारसूत्रवृत्तिः ३।१।४ तथा ३।२।१
  51. -का० सू० वृ० ३।२।२
  52. का० प्र० ८।६६
  53. –भामह, का० ल० १।९-१०
  54. काव्यादर्शः १/७
  55. -काव्यादर्शः ३।१२५-१२६
  56. का० प्र० ७७१ सू०
  57. -सा० द० ७१
  58. -चन्द्रा० २।१
  59. -का० प्र० ७।५०-५१
  60. -सा० द० ७१
  61. -का०प्र० ७.५२
  62. --का० प्र०७, ५३-५५
  63. -काव्यप्रकाशः ७१५५-५७
  64. -ध्व०, ३॥१८-१९
  65. ध्व० लो०, ३।१४
  66. का० प्र०, १०।१४२
  67. -सा० द०, ७।१५
  68. सा० द०, ७१६
  69. सा० द०, ७.१७ ४.
  70. -सा० द० ७।१७
  71. सा० द० ७।१८ ७.
  72. सा द० ७।२६
  73. -सा० द०७।२७
  74. सा० द० ७।२८
  75. सा० द० ७।२८
  76. -सा० द०७।२८
  77. सा० द० ९।२९
  78. सा० द० ७।३०
  79. का० प्र० ७।६५ ४.
  80. का० प्र० ७।६४