कैशिकीवृत्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



अत्यर्थसुकुमारार्थसन्दर्भा वृत्तिः कैशिकी । अत्यन्तसुकुमारयोः श्रृङ्गारकरुणरसयोः प्रकाशनायेयं वृत्तिरुपयुज्यते । रुचिरवस्त्रालङ्कारादिभूषिता कामोपभोगजन्मा विविधनृत्यगीतादिसमुपेता स्त्रीपात्रयुक्ता चैषा वृत्तिर्लास्याङ्गभूता भवति । यथा –

जितमदनविलासं काकतीयान्वयेन्दुं
नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् ।
सपदि विरचितासी दङ्गनानामपाङैग-
र्दिवि कुवलयदामश्यामला तोरणश्रीः ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कैशिकीवृत्तिः&oldid=419135" इत्यस्माद् प्रतिप्राप्तम्