कोडवास संस्कृति एवं साहित्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोडगु भारतस्य कर्नाटकराज्ये स्थितं प्रशासनिकमण्डलम् अस्ति । कोडगु कर्णाटकस्य लघुतमं मण्डलम् अस्ति, समुद्रतलात् प्रायः १००० मीटर् ऊर्ध्वतायां पश्चिमघाटस्य उपरि स्थितम् अस्ति । कोडगु स्वस्य श्वासप्रश्वासयोः दृश्यानां कृते प्रसिद्धम् अस्ति – उबड़-खाबड़-पर्वतानां, एकदा वन्य-पशूभिः परिपूर्णाः सघनानि उष्णकटिबंधीय-वनानि, पर्वत-सानुषु रमणीय-कॉफी-वृक्षाः, उपत्यकेषु हरित-तण्डुल-क्षेत्राणि, घुमावदार-धाराः, नद्यः च, झरना-प्रपाताः च | संगमकालस्य तमिलसाहित्ये तथा १२ शताब्द्याः गङ्गा, चोला, होयसलशिलालेखेषु च कोडगु इत्यस्य सन्दर्भाः सन्ति । कोडवा समुदायः, येषु अनेके पक्षाः सन्ति ये मिलित्वा तत् ‘जीवनपद्धतिम्’ निर्मान्ति – तेषां वेषः, भाषा, सामाजिकसंरचना, पैतृकगृहाणि, धार्मिकप्रथाः, रीतिरिवाजाः, उत्सवाः, गीतानि, नृत्यानि च | कोडवसमुदायः अनेकशताब्दयोः यावत् स्वस्य विशिष्टसंस्कृतेः अवधारणं कृत्वा स्वपरिचयं स्वस्य विशिष्टजीवनपद्धतिं च निर्वाहितवान् अस्ति ।

कोडवासंस्कृतेः[सम्पादयतु]

कोडवासंस्कृतेः विशिष्टाः पक्षाः तेषां पारम्परिकवेषस्य विषये सन्ति । कोडवस्त्री कटिपृष्ठे निगूढैः प्लीट्-पट्टिकाभिः, वामस्कन्धस्य अधः आकृष्य दक्षिणस्य उपरि सुरक्षितं कृत्वा च स्वस्य साड़ीं विशिष्टशैल्या आच्छादयति | अतीव सुलभशैली अस्ति, कृषिादिकार्यार्थं हस्तमुक्तं भवति । कोडवतीः कण्ठस्य नाभिभागे प्रतिबद्धं वस्त्रं धारयति । अद्यत्वे वस्त्रं केवलं विवाहितैः स्त्रियः एव अनुष्ठानसमये धारयन्ति । कोडवस्त्रीणां कृते ये पारम्परिकाः आभूषणाः अपि विशिष्टाः सन्ति तथा च चन्द्रपुष्पाणि फलानि सर्पादिप्रकृतेः प्रेरिताः सन्ति । विशिष्टशृङ्खलासु कोक्के ठठी, पाठक (विवाहितस्त्रियाः प्रतीकम्), जोमले तथा कोडवस्त्री कटिबन्धं शोभयन्तः जोडि कदागुः पौञ्ची च सन्ति । वधूयाः कृते पारम्परिक-आभूषणेषु तस्याः पादयोः कृते सूक्ष्मतया निर्मितं रजत-आभूषणं भवति, यत्र प्रत्येकं भिन्न-भिन्न-विन्यासस्य व्यक्तिगत-अङ्गुष्ठ-वलयः सन्ति, ये अलङ्कारिक-नौखले श्रृङ्खलाभिः सह सम्बद्धाः सन्ति | अनेन वधूपदं बाध्यते मन्दगतिम् । कोडवपुरुषस्य वेषः कुप्यः रक्तसुवर्णकशीकृतक्षौमचेलेः सुरक्षितः अस्ति, यस्य अग्रे पीचे कथिः निगूढः अस्ति । शुक्लमण्डे थुनी रक्तचौकं वा शिरसि बद्धम् । वरकटिपृष्ठे थोडाङ्गे ओडिकथिः निबद्धा भवति । प्रायः शताब्दद्वयपूर्वस्य चित्राणि दर्शयन्ति यत्, पूर्वं कुप्यः भिन्नवर्णीयः भवितुम् अर्हति, यस्य सीमानि कशीदाकारकौशलेन प्रसिद्धैः कोडवस्त्रीभिः कशीकृतानि भवन्ति | अद्यत्वे पुरुषाः प्रायः कृष्णवर्णीयाः कुप्याः धारयन्ति । वरैः, मन्दिरेषु नृत्यं कुर्वन्तः, पितृभिः वा आत्मादेवताभिः वा युक्तैः च श्वेतकुप्याः विशेषेषु धारणं भवति ।

कोडव ठक्क्[सम्पादयतु]

पुतरी

कोडव ठक्क् इति नाम्ना प्रसिद्धा कोडवानां भाषा भाषाविदैः स्वतन्त्रा द्रविड़भाषारूपेण स्थापिता अस्ति, यस्याः विशिष्टाः शब्दाः, स्वरध्वनिः च सन्ति । शोधं सूचयति यत् कोडव थक्क् आद्य-दक्षिणद्रवीडभाषासमूहात् प्रायः ३००० वर्षपूर्वं विच्छिन्नः अभवत् । कालान्तरे तया समीपस्थेषु क्षेत्रेषु – कन्नड, तुलु, मलयालम् – भाषाभ्यः शब्दाः ऋणं गृहीताः सन्ति । कोडव ठक्क् इत्यस्य स्वकीया लिपिः नास्ति तथा च यदा लिङ्गायथराजैः स्वभाषा कन्नड इति दरबारभाषा कृता तदा आरभ्य कन्नडलिप्यां लिखिता अस्ति । अस्य विचित्रस्वरध्वनित्वात् कन्नडलिप्यां लिखिते सति विभक्तिचिह्नानां प्रयोगः आवश्यकः, कोडव ठक्क् सम्यक् उच्चारणं कर्तुं साहाय्यं कर्तुं । प्रत्येकं कोडवः एकस्य प्रथापितृत्वस्य ओक्कस्य सदस्यः अस्ति यस्य प्रत्येकं सामान्यपूर्वजस्य वंशस्य दावान् करोति, करणवः सः यः ओक्कायाः संस्थापकः आसीत् । ओक्कस्य प्रत्येकं सदस्यं तस्य माने पेडया परिचितं भवति | ओक्काः अस्य लघुसमुदायस्य सामाजिकसंरचनायाः महत्त्वपूर्णस्तम्भाः सन्ति । ओक्कस्य विलोपनं निवारयितुं तस्य वंशस्य निरन्तरता च सुनिश्चितं कर्तुं विहिताः रीतिरिवाजाः सन्ति ।

कैलपोलुड
कावेरी संक्रमण

कोडव पर्व:[सम्पादयतु]

पुतरी, कैलपोलुड, कावेरी संक्रमण इत्यादीनि मुख्यत्रयकोडवपर्वाणि ऋतुभिः, धानकृष्या च सम्बद्धानि सन्ति । पुथारीपुथार फलानां उत्सवः, एतेषु भव्यतमः अस्ति । नवम्बरमासे डिसेम्बरमासे वा यदा चन्द्रप्रकाशितरात्रौ प्रथमं धानगुच्छं विधिपूर्वकं छित्त्वा भक्त्या आनन्देन च गृहम् आनयन्ति तदा एतत् आचर्यते । कैल पोलुड् इति सितम्बरमासे, धानरोपणस्य ऋतुसमाप्तेः, मृगयाऋतुस्य आरम्भे च आचर्यते । यदा कृषिसाधनं स्थापनीयं मृगयायां प्रयुक्तानि बाहूनि च पूज्यन्ते । तलाकवेरी बहु उत्साहेन आचर्यते। कोडवविवाहाः ज्येष्ठैः क्रियन्ते न पुरोहितैः । कोडवविवाहानाम् एकं आकर्षकं वैशिष्ट्यं अस्ति यत् ते वरस्य वा वधूपरिवारस्य वा बाले बिरुडुना सम्मानयन्ति । वरस्य वा वधूस्य वा प्रतिनिधिः सम्मानं स्वीकुर्वति, विशेषतया प्रयोजनार्थं स्थापितानि कदलीफलकूलानि ओडिकथिना छिनत्ति । कथ्यते यत् एषा परम्परा योद्धावर्गस्य सदस्यस्य प्रतीकं भवति यत् सः स्ववधूं जितुम् स्पर्धां कुर्वन्तं सुइटरं पराजयति । कोडवविवाहेषु सप्तपडी, कन्यादान इति हिन्दुविधिः न अनुवर्तते । कोडवविवाहे सर्वाधिकं महत्त्वपूर्णः विधिपूर्वकं बाध्यकारी संस्कारः वृद्धैः संचालितः, समागतबन्धुभिः अतिथिभिः च साक्षीभूतः सम्माण्डकोडुपः अस्ति | तदा एव भर्तुः ओक्कायां कन्यायाः परम्पराधिकाराः परिगणिताः भवन्ति ।

बलपतु


कोडव-उत्सवाः अनुष्ठानानि च बहु-आनन्देन आचर्यन्ते, लोकगीतानां गायनं, ढोल-ताडन-नृत्यं च भवति, शाकाहारी-व्यञ्जनानि, मद्यं च समाविष्टानि भव्य-उत्सवैः समाप्तं भवति | कोडवसंस्कारेषु, संस्कारेषु च शस्त्राणां महत्त्वपूर्णा भूमिका भवति । वायुना प्रहारितेन एकेन बन्दुकेन बालकस्य जन्म घोषितं भवति । कैल पोलुड् उत्सवस्य भागत्वेन शस्त्राणां पूजनं भवति । पुथारी-पर्वणि प्रथम-धान्य-पुटस्य विधिपूर्वकं छेदनं कृत्वा वायुतले बन्दुकं प्रहरति । वायुतले द्रुतगतिद्वयं बन्दुकशूलं प्रहारयित्वा एकस्य मृत्योः समाचारः परिसरे घोषितः भवति । कोडवानां लोकगीतानां लोकनृत्यानां च समृद्धा प्राचीना च परम्परा अस्ति या पुस्तिकानां मध्ये प्रचलिता अस्ति । तेषां पुरुषाः दुडिं ताडयन्तः, उत्सव-विवाह-मृत्यु-समारोहादिषु अवसरेषु, मन्दिर-उत्सवेषु च बालो-पात-नामकानि लोकगीतानि गायन्ति । कोडवपुरुषाः पुथारीपर्वणि मन्दिरपर्वणि च लोकगीतानां संगतिं, ढोलताडने च विविधानि मनमोहकलोकनृत्यं नृत्यन्ति । कोडवस्त्रियः लोकगीतसङ्गतेन झङ्कारतालेन च ललितलोकनृत्यं नृत्यन्ति




Refrences:[सम्पादयतु]

https://en.m.wikipedia.org/wiki/Kodava_language

https://en.m.wikipedia.org/wiki/Kodava_people

https://www.coorgtourisminfo.com

सम्बद्धाः लेखाः[सम्पादयतु]