कोश

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आमुख[सम्पादयतु]

आधुनिक अर्थव्यवस्थायाः अभिन्नः भागः अस्ति बङ्काः । देशस्य आर्थिकवृद्धौ विकासे च तेषां प्रमुखा भूमिका भवति । धनस्य विचारेण सह बैंकिंगस्य विचारः विकसितः । भारते सार्वजनिकक्षेत्रस्य बङ्काः(PSBs) १९७० तमे वर्षात् नगरीयग्रामीणक्षेत्रेषु बैंकसेवाप्रदानाय कार्यं कुर्वन्ति ।भारते एतेषु सार्वजनिकक्षेत्रस्य बङ्केषु बङ्कक्रियाकलापस्य प्रायः ७०% भागः भवति बङ्कविषये अस्य निबन्धस्य साहाय्येन छात्राः बङ्कैः क्रियमाणानि कार्याणि, व्यक्तिनां देशस्य च कृते तेषां महत्त्वं च ज्ञास्यन्ति। छात्राणां निबन्धलेखनकौशलस्य उन्नयनार्थं सहायतार्थं वयं विभिन्नविषयेषु सीबीएसई निबन्धानां सूची अपि संकलितवन्तः। एतेषां निबन्धानां अभ्यासं कृत्वा ते स्वस्य लेखनकौशलं वर्धयितुं शक्नुवन्ति तथा च आङ्ग्लपरीक्षायां उत्तमं अंकं प्राप्तुं शक्नुवन्ति।

बैंक का अर्थ[सम्पादयतु]

बङ्काः मुख्यतया धननिक्षेपणं ऋणदानं च सम्बद्धाः सन्ति । भारतीयसमाजस्य प्राचीनकाले साहूकाराः जनान् धनं ददति स्म । तस्मिन् समये बङ्काः, बैंकव्यवस्थाः वा उपलब्धाः न आसन् इति कारणतः ते जनानां कृते उच्चं व्याजं गृह्णन्ति स्म । परन्तु, कालपरिवर्तनेन सह भारते बैंकव्यवस्था आरब्धा । अधुना, अस्माकं सार्वजनिकक्षेत्रस्य बङ्काः निजीबैङ्काः च सन्ति ।

बैंकः एकः वित्तीयसंस्था अस्ति या निक्षेप-निष्कासन-आदि-सम्बद्ध-बैङ्क-सेवाभिः सह व्यवहारं करोति । बैंकः निक्षेपरूपेण सञ्चितुम् इच्छुकेभ्यः धनं प्राप्नोति, आवश्यकतावशात् धनं ऋणं ददाति च । बैंकः एकः वित्तीयसंस्था अस्ति या निक्षेपान् स्वीकुर्वितुं मध्यस्थरूपेण कार्यं करोति तथा च तान् निक्षेपान् विविधऋणक्रियासु प्रवाहयति । ऋणद्वारा अथवा पूंजीविपण्यद्वारा एव तत् करोति । एकः बैंकः येषां ग्राहकानाम् पूंजी अधिशेषः अस्ति, येषां ग्राहकानाम् पूंजीघातः अस्ति, तेषां मध्ये सम्बन्धं स्थापयति । भारते सर्वे बङ्काः भारतीयरिजर्वबैङ्कस्य मार्गदर्शिकानुसारं कार्यं कुर्वन्ति, यत् बैंकरबैङ्कः इति प्रसिद्धम् अस्ति ।

STATE BANK OF INDIA
मुख्यकार्यालयः Mumbai
मुख्यव्यक्तयः Dinesh Kumar Khara
परिसेवाः Banking
जालस्थानम् https://www.onlinesbi.sbi/

बैंक के कार्य[सम्पादयतु]

आधुनिक अर्थव्यवस्थायाः जीवनरेखा एव बैंकिंग् अस्ति । विश्वस्य सर्वेषां राष्ट्रानां आर्थिकविकासे अस्य महती भूमिका अस्ति । वयं बैंकं विना आधुनिकवाणिज्यस्य विषये चिन्तयितुं न शक्नुमः। बैंकिंग् एकः व्यवसायः अस्ति यः अन्येषां व्यवसायानां इव लाभं याचते। बैंकव्यापारः मुख्यतया ऋणं ऋणं च तेषां मूलभूतकार्यरूपेण भवति । अधुना बङ्काः जनानां कृते अन्याः बहवः सेवाः प्रदास्यन्ति, यथा शुद्धबैङ्किंग्, ऑनलाइन-शॉपिङ्ग्, मोबाईल-बैङ्किंग्, ऋणं अग्रिम-प्रदानं च, अल्पकालीन-ऋणं, पेन्शन-भुगतानं, विदेशीय-मुद्रायाः व्यापारिणः रूपेण कार्यं करणम् इत्यादयः सामान्यः व्यक्तिः सुरक्षिततया निक्षेपं कर्तुं शक्नोति तेषां धनं बैंकेषु अस्ति।

विकासाय बङ्काः कियत् महत्त्वपूर्णाः सन्ति ? बङ्काः महत्त्वपूर्णाः वित्तीयस्तम्भाः सन्ति । देशस्य आर्थिकविकासे तेषां महती भूमिका भवति । उद्योगानां, व्यापाराणां, कृषिस्य, अन्यव्यापाराणां च वित्तपोषणस्य आवश्यकताः बङ्कानां साहाय्येन पूर्यन्ते । अतः यदि कस्यचित् देशस्य बैंकव्यवस्था सुदृढा भवति तर्हि देशस्य विकासः अपि द्रुततरेण भविष्यति । अद्यतन अर्थव्यवस्थायां बङ्काः न केवलं धनस्य व्यवहारं कुर्वन्ति, अपितु राष्ट्रस्य विकासे अपि योगदानं ददति । ऋणस्य वितरणं, अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु निक्षेपाणां परिचालने च तेषां महत्त्वपूर्णा भूमिका अस्ति । बङ्काः देशस्य आर्थिकस्वास्थ्यस्य अपि प्रतिनिधित्वं कुर्वन्ति । राष्ट्रस्य अर्थव्यवस्थायाः बलं वित्तीयव्यवस्थायाः बलस्य उपरि निर्भरं भवति, यत् बैंकव्यवस्थायाः उपरि निर्भरं भवति ।

भारते स्वातन्त्र्यानन्तरं देशस्य सामाजिक-आर्थिक-वृद्धौ बङ्कानां महती भूमिका अस्ति । भारते वित्तीयक्षेत्रस्य आर्धाधिकं सम्पत्तिः बङ्कक्षेत्रस्य भवति । वित्तीयक्षेत्रसुधारस्य कार्यान्वयनानन्तरं भारतीयबैङ्केषु बहु वृद्धिः दर्शिता अस्ति ।

भ्रष्टाचार एवं बैंकिंग[सम्पादयतु]

बङ्काः भ्रष्टाचारस्य, दुर्व्यवहारस्य च दुर्बलाः भवन्ति यतोहि ते अधिकांशतरलसम्पत्तौ व्यवहारं कुर्वन्ति । बैंकक्षेत्रे एनपीए-सङ्घटनं जनयन्तः धोखाधड़ीयाः प्रसङ्गानां वृद्धिः अपि बैंकक्षेत्रे वर्धमानस्य भ्रष्टाचारस्य विषये वर्धमानस्य चिन्तायाः आधारं करोति।

निगमन[सम्पादयतु]

कस्यापि देशस्य अर्थव्यवस्थायाः मेरुदण्डः एव बङ्काः सन्ति । अर्थव्यवस्थायाः संचालनस्य, विपणानाम् मूल्यस्य नियन्त्रणस्य च दायित्वं तेषां भवति । ते विविधानि महत्त्वपूर्णानि कार्याणि कुर्वन्ति। परन्तु पूर्वनिर्धारित एनपीए, भ्रष्टाचारस्य प्रकरणाः, सुरक्षाधमकीसम्बद्धाः विषयाः च सन्ति, परन्तु एतेषां समाधानं सर्वकारेण कठोरकायदानानि नियमानि च कार्यान्वितुं शक्यते

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कोश&oldid=475857" इत्यस्माद् प्रतिप्राप्तम्