क्रेत्स्मर-शेल्डन-महोदययोः व्यक्तित्व-सिद्धान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यक्तित्वस्य विषये विभिन्नैः विचारकैः, मनोवैज्ञानिकैः च, याः विभिन्नाः अवधारणाः प्रदत्ताः अस्ति, तासाम् अध्ययनम् आवश्यकं भवति। व्यक्तित्वं अतीव जटिलं संरचना अस्ति तथा च प्रायः सर्वे मनोवैज्ञानिकाः स्वरूपेण अवगन्तुं व्याख्यातुं च प्रयतन्ते। यतः व्यक्तित्वं ज्ञात्वा बहुविधं ज्ञातुं तुल्यकालिकरूपेण सुलभं भवति । प्रस्तुते यूनिट् मध्ये अस्माकं अध्ययनस्य विषयः "Creytsmar and Sheldon इत्यस्य व्यक्तित्वसिद्धान्तस्य" अध्ययनं भवति । अतः प्रिय छात्राः, चर्चां कुर्मः यत् व्यक्तित्वविषये किं किं विचाराः दत्ताः सन्ति तथा च व्यक्तित्वस्य सम्बन्धे तेषां दृष्टिकोणाः कियत् प्रासंगिकाः उपयोगी च सन्ति।

क्रेस्टमर एवं शेल्डन के व्यक्तित्व सिद्धान्त[सम्पादयतु]

क्राक्समार एवं शेल्डन के अनुसार व्यक्तित्व की अवधारणा[सम्पादयतु]

क्रावेस्टर एवं शेल्डन के व्यक्तित्व सिद्धान्तों के बारे में। क्रौस्मार-शेल्डन-योः द्वयोः अपि शरीरस्य संरचना, प्रक्रिया च मानवीय-व्यक्तित्वस्य आधारः इति विचारितवन्तौ । अर्थात् मनुष्यस्य भौतिकनिर्माणस्य तस्य शारीरिकक्रियायाः च आधारेण कस्यचित् प्राणिनः व्यक्तित्वस्य विश्लेषणं कर्तुं शक्यते । क्रास्मार्, शेल्डन् विद्वांसः द्वौ अपि मन्यन्ते यत् शरीरस्य शरीरस्य परिकल्पना तस्य व्यवहारं व्यवहारं च प्रभावितं करोति तथा च व्यवहारः शरीररचनाशास्त्रीयसंरचना अस्ति। वक्तव्यस्य विषयः अस्ति यत् कीदृशस्य प्राणिनः चिन्ता चरित्रं च अस्ति। तदनुसारं तस्य शरीरं निर्मितं भवति अर्थात् अस्माकं अन्तः यत् किमपि भवति, सः बहिः प्रतिबिम्बयति। अतः क्रौस्मार-शेल्डन्-योः व्यक्तित्व-सिद्धान्तस्य मूलभूत-अवधारणा अस्ति यत् प्राणिनः भौतिक-संरचना-प्रक्रिया च तस्य व्यवहार-मधुर-सङ्गत-सम्बन्धी च निकट-सम्बन्धः अस्ति एतयोः द्वयोः विद्वानयोः स्वस्य व्यक्तित्वसिद्धान्तस्य आधारेण भौतिकनिर्माणस्य सल्लाहस्य च आधारेण मानवव्यवहारस्य मनोवैज्ञानिकपक्षं ज्ञातुं अवगन्तुं च प्रयत्नः कृतः अस्ति

शेल्डन के व्यक्तित्व घटक सिद्धान्त[सम्पादयतु]

शेल्डन इत्यनेन जैविक आधारः व्यक्तित्वस्य व्याख्यायै महत्त्वपूर्णः इति मन्यते, अर्थात् - मानवस्य व्यक्तित्वस्य मूलं तस्य भौतिकसंरचनायां शरीरस्य विभिन्नसंस्थानां क्रियाकलापस्य च अस्ति। कौतुक पाठकाः, प्रश्नः भवतः मनसि अवश्यमेव उत्पद्येत यत् शेल्डनस्य शीर्षकं किं "रचना" इति शब्देन सह? कस्मिन् सन्दर्भे रचनाशब्दस्य प्रयोगः अस्मिन् सिद्धान्ते भवति ?

आगच्छ, भवतः कौतुकतायाः समाधानं कुर्मः, सर्वप्रथमं वयं जानीमः यत् संघनशब्देन सह शेल्डनस्य किं अर्थः अस्ति? शेल्डनस्य मते संघन-शब्दस्य अर्थः- १८९९ तमे वर्षे शेल्डन् उक्तवान् यत् संघनशब्दस्य अर्थं स्पष्टीकरोति - fo-"Constitution refers to those aspects of the individual which one relatively more more fixed and unchanging-morpholagy, Physiology, indoc— function etc. and may be controsted with those aspects which one relatively more labile and cusceptible to modification by inviranmental pressuse i.c. haluits. social attitudes, adulation etc.”

अर्थात् शेल्डनस्य निर्वहनं मानवशरीरस्य संरचनायाः, क्रियाकलापस्य, शिराभिः ग्रन्थानां च कार्यकरणात् इत्यादिभिः भवति यत् प्रायः परिवर्तनं न भवति शेल्डन् इत्यस्य अपि मतं यत् मनुष्यस्य एषा भौतिकसंरचना कार्यं च तस्य स्वभावं, व्यवहारं, आदतं, मनोवृत्तिम् इत्यादीनि प्रभावितं करोति।

वयं निम्नलिखितबिन्दुद्वारा शेल्डनस्य व्यक्तित्वसिद्धान्तं सहजतया अवगन्तुं शक्नुमः-

(a) शेल्डन-महोदयस्य अनुसारं शरीर-निर्माणस्य प्रकारः

(b) शेल्डन-महोदयस्य अनुसारं मानव-स्वभावस्य भेदः भौतिकसंरचनायाः व्यवहारेण सह सम्बन्धः शेल्डन् इत्यनेन कथितानां शरीरनिर्माणस्य भिन्नानां भेदानाम् विषये- (क) शेल्डनस्य अनुसारं शरीरस्य निर्माणस्य प्रकाराः- छात्राः शेल्डन् इत्यनेन भौतिकसंरचनायाः आधारेण मनुष्याणां त्रयः प्रकाराः कथिताः, ये निम्नलिखितरूपेण सन्ति -

(क) एन्डोमार्फी (Endomorphy)

(ख) मेसोमार्फी (Mesomorphy)

(ग) एक्टोमार्फी (Ectomorphy )

(क) अन्तःरूपता - शेल्डनस्य मते अस्य प्रकारस्य व्यक्तिस्य निम्नलिखितलक्षणं भवति-

★ शरीरस्नेहनम्

★ शरीरस्य गोलत्वम्

★ स्थूलम्

★ उदरं पतितम्

★ अन्नप्रेमी

★ शिथिल

★ मित्रवतः

(ख) मेसोमोर्फी - मेसोमोर्फी संरचनायुक्तस्य व्यक्तिस्य निम्नलिखितलक्षणं भवति-

★ स्नायु-अस्थि-प्रभुत्वम्

★ संयोजक ऊतकों का प्रधानता

★ साहसी

★ ऊर्जावान

★ निर्धारित

(ग) बहिर्रूपता - बहिर्रूपरचनायुक्तस्य व्यक्तिस्य मुख्यलक्षणं यथा-

कृषक-शरीरं, शारीरिक-कोमलता मष्तिष्कस्य विशालता

★ कलाप्रेमी

★ भयग्रस्तः

★ अन्तर्मुखिन्यः प्रवृत्तयः

★ नियंत्रितस्वभावयुक्तः

★ प्रमष्तिष्कीय-प्रधानता

शेल्डन् इत्यनेन शरीरस्य निर्माणस्य संरचनायाः आधारेण व्यक्तित्वस्य त्रयः भेदाः कृताः । अधुना मानवस्वभावविषये शेल्डन् इत्यस्य मतानाम् अध्ययनं कुर्मः। शरीरनिर्माणवत् शेल्डन् इत्यनेन मानवस्वभावः अपि त्रयः वर्गाः कृताः, येषां व्याख्या निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते-

(क) विसेक्रोटोनिया

(ख) सोमाटोटोनिया

(ग) सेरेब्रोटोनिया

(क) विसेक्रोटोनिया - अस्य प्रकारस्य व्यक्तिस्य स्वभावे निम्नलिखितलक्षणं दृश्यते-

★ विश्रामार्थं उत्सुकः

★ भोजने रुचिः

★ समाजिकता

★ सहिष्णुता

★ कल्याण-प्रकृति:

(ख) सोमाटोटोनिया - शेल्डनस्य मते एतादृशप्रकृतियुक्तानां जनानां निम्नलिखितलक्षणं भवति-

★ जोखिमं कर्तुं वा जोखिमं ग्रहीतुं वा प्रवृत्तिः

★ प्रबल

★ महत्त्वाकांक्षी

★ निर्दयम्

★ प्रबलं बलवान् च

(ग) सेरेब्रोटोनिया - ९.

★ समाजात् दूरं निवसन्

★ विचारणीय

★ अल्पाः सुप्ताः

★ चिन्तनात्मक स्वभाव

(क) शरीरसंरचनायाः व्यवहारेण सह सम्बन्धः- .

प्रियपाठकाः, यथा भवन्तः अवश्यं अवगतवन्तः यत् शेल्डन् इत्यनेन शरीरस्य संरचनायाः आधारेण त्रीणि भेदाः कृताः, मानवस्वभावस्य अपि त्रयः भागाः वर्गीकृताः। शेल्डन् इत्यस्य मतं यत् शरीरस्य संविधानस्य व्यवहारस्य च निकटसम्बन्धः अस्ति अर्थात् कस्यापि मानवस्य स्वभावः, आदतयः, व्यवहारः, मनोवृत्तिः इत्यादयः तस्य भौतिकसंरचनायाः कार्यस्य च आधारेण निर्धारिताः भवन्ति । तस्य शरीरस्य स्वरूपानुसारेण तदनुसारेण तस्य प्रकृतिः अस्ति अथवा जीवस्य स्वभावानुसारेण तदनुसारेण तस्य शरीरस्य निर्माणं भवति।

पाठकाः, स्वमतस्य पुष्ट्यर्थं शेल्डन् २०० प्रौढपुरुषेषु अध्ययनं कृतवान् । अस्मिन् अध्ययने एतत् तथ्यं ज्ञातं यत् अन्तःरूपता विसेरोटोनिया इत्यनेन सह निकटतया सम्बद्धा अस्ति, मेसोमोर्फी सोमाटोटोनिया इत्यनेन सह निकटतया सम्बद्धा अस्ति तथा च बाह्यरूपस्य सेरेब्रोटोनिया इत्यनेन सह निकटतया सम्बन्धः अस्ति शरीरसंविधानं प्रकृतिश्च निकटसम्बन्धी परस्परं प्रभावं च कुर्वन्ति इति वक्तुं अभिप्रेतम् ।

अतः अस्य सिद्धान्तस्य आधारेण शरीरनिर्माणस्य आधारेण मानवस्वभावस्य विषये पूर्वानुमानं कर्तुं शक्यते तथा च मानवस्वभावस्य आधारेण शरीरस्य निर्माणस्य विषये भविष्यवाणी कर्तुं शक्यते।

भौतिकसंरचनायाः प्रकृतेः च परस्परसम्बन्धाः अपि निम्नलिखितरीत्या स्पष्टीकर्तुं शक्यन्ते । यद्यपि कोऽपि सिद्धान्तः प्रस्तावितः, कोऽपि सिद्धान्तः स्वयमेव पूर्णः नास्ति ।  

शेल्डनस्य सिद्धान्तस्य सीमाः-

शेल्डन् इत्यस्य सिद्धान्तस्य अपि कतिपयेषु आधारेषु आलोचना कृता अस्ति।

एतेषां आलोचनानां आधारः यथा-

(i) कोऽपि निर्णायकः प्रमाणः नास्ति - सर्वप्रथमं शेल्डनस्य सिद्धान्तस्य आलोचना अस्य आधारेण क्रियते यत् शेल्डन् इत्यनेन मानवस्वभावस्य शरीरस्य निर्माणस्य च मध्ये यः सम्बन्धः कथितः तस्य पुष्ट्यर्थं तस्य समीपे कोऽपि दृढः प्रमाणः उपलब्धः नास्ति।

अतः निर्णायकप्रमाणाभावे केचन विद्वांसः अस्य सिद्धान्तस्य आलोचनां कृतवन्तः ।

(ii) शोधं केवलं पुरुषैः सह एव कृतम् - शेल्डनस्य सिद्धान्तस्य आलोचनायाः द्वितीयः प्रमुखः आधारः अस्ति यत् सः यत्किमपि प्रयोगं स्वसिद्धान्तस्य सम्बन्धे कृतवान्, ते केवलं पुरुषेषु एव कृताः, न तु महिलासु।

अध्ययनस्य समग्रतायाः दृष्ट्या आवश्यकं यत् स्त्रीपुरुषयोः संशोधने समावेशः करणीयः, येन अध्ययनपरिणामानां सामान्यीकरणं कर्तुं शक्यते

तस्य अभावे अध्ययनं अपूर्णं एकान्तं च तिष्ठति।

अत एव समीक्षकाः अस्मिन् आधारे अपि शेल्डन्-सिद्धान्तस्य आलोचनां कृतवन्तः, यतः अस्माकं उद्देश्यं न केवलं पुरुषाणां व्यक्तित्वस्य अध्ययनं, अपितु स्त्रीपुरुषयोः व्यक्तित्वस्य अध्ययनम् अस्ति।

(iii) अवैज्ञानिकसिद्धान्तः - पर्याप्तसाक्ष्यस्य निर्णायकसाक्ष्यस्य च अभावात् समीक्षकाः शेल्डनस्य सिद्धान्तं अवैज्ञानिकं मन्यन्ते।

अतः प्रियपाठकाः उपर्युक्तविमर्शात् भवन्तः अवश्यमेव अवगतवन्तः यत् शेल्डनस्य व्यक्तित्वस्य घटकसिद्धान्तस्य केचन गुणाः अपि च केचन दोषाः सन्ति तथापि शरीरमनोविज्ञानस्य व्यक्तित्वमनोविज्ञानस्य च क्षेत्रे तस्य सिद्धान्तस्य महत्त्वं न निराकर्तुं शक्यते।

क्रेत्जमेर के अनुसार व्यक्तित्व विश्लेषण[सम्पादयतु]

शेल्डन् इव क्रेट्जमेर् अपि शरीरस्य संरचनां मानवस्वभावेन सह सम्बद्धं मन्यते स्म ।

क्रेत्स्मेरस्य मते अस्माकं व्यक्तित्वस्य निर्माणे विकासे च अस्माकं शारीरिकसंरचना महत्त्वपूर्णां भूमिकां निर्वहति ।

अर्थात् भौतिकसंविधानं व्यक्तित्वस्य महत्त्वपूर्णं निर्धारकं भवति ।

शेल्डन् इत्यस्य सदृशं क्रेत्स्मेर् इत्यनेन अपि शरीरनिर्माणस्य केचन भेदाः दत्ताः ये निम्नलिखितरूपेण सन्ति-

(i) अस्थेनिक शरीरप्रकार

(ii) एथलेटिक काया प्रकार

(iii) Pyknque काया प्रकार

(iv) विकृत काया प्रकार

(i) क्षीणशरीरप्रकारः - क्रेत्स्मेरस्य मते एतादृशं प्रकारस्य निर्माणं यस्य व्यक्तिस्य निम्नलिखितलक्षणं भवति-

★ कृश शरीर

★ अल्पभारः भवति

(ii) वक्रशरीरप्रकारः - एतादृशः संविधानः यस्य व्यक्तिस्य मुख्यलक्षणं निम्नलिखितम् अस्ति-

★ पर्याप्तं मांसपेशीद्रव्यं कृत्वा शरीरस्य निर्माणम्

(iii) गोलाकारप्रकारः - अस्य मुख्यविशेषताः यथा-

★ शरीर मेदः

★ गोल-मटोल शरीर

(iv) विकृतशरीरप्रकारः - क्रेत्स्मेरस्य मते विकृतशरीरप्रकारयुक्तस्य व्यक्तिस्य मुख्यलक्षणं निम्नलिखितम् अस्ति-

★ विकृत शरीर आकार

शरीरस्य संरचनायाः आधारेण क्रेत्ज्मेर् चतुर्विधं व्यक्तित्वं कथितवान् ।

एतेषु प्रत्येकं मनुष्यवर्गं स्वस्य भौतिकसंरचनानुसारं वर्तयति ।

सारांश[सम्पादयतु]

मेसोमोर्फी इत्यनेन सह सम्बद्धम्।

० अन्तःरूपतायाः सम्बन्धी अस्ति ।

० बहिर्रूपतायाः सम्बन्धी अस्ति ।

० मेसोमोर्फी इत्यनेन सह सम्बद्धम् अस्ति ।

अतः प्रियपाठक, एवं स्पष्टं भवति यत् शेल्डन्-क्रेट्जमेर-योः मते मानवव्यक्तित्वस्य आधारः जैविकः अस्ति ।

मनुष्यस्य व्यवहारः, स्वभावः, आदतयः च निर्धारयितुं शरीरस्य संरचना, कार्यप्रणाली, हार्मोन इत्यादीनां महत्त्वपूर्णा भूमिका अस्ति अथवा एतत् अपि वक्तुं शक्यते यत् यथा मनुष्यस्य स्वभावः, तथैव तस्य शारीरिकसंविधानम् अपि अस्ति।

अत एव प्रियाः छात्राः, प्रायः भवन्तः श्रुतवन्तः स्यात् यत् मुखं व्यक्तित्वस्य दर्पणम् अस्ति अर्थात् व्यक्तिस्य मुखस्य भावाः दृष्ट्वा तस्य स्वभावः बहुधा अवगन्तुं शक्यते।एवं क्रेत्ज्मेरस्य व्यक्तित्वम् तथा शेल्डन् सिद्धान्तः मानवस्वभावस्य भौतिकसंविधानस्य च निकटसम्बन्धं स्वीकुर्वति ।

मनुष्यस्य व्यवहारः, स्वभावः, आदतयः च निर्धारयितुं शरीरस्य संरचना, कार्यप्रणाली, हार्मोन इत्यादीनां महत्त्वपूर्णा भूमिका अस्ति अथवा एतत् अपि वक्तुं शक्यते यत् यथा मनुष्यस्य स्वभावः, तथैव तस्य शारीरिकसंविधानम् अपि अस्ति।

मुखं व्यक्तित्वस्य दर्पणम् अस्ति अर्थात् व्यक्तिस्य मुखस्य भावाः दृष्ट्वा तस्य स्वभावः बहुधा अवगन्तुं शक्यते।एवं क्रेत्ज्मेरस्य व्यक्तित्वम् तथा शेल्डन् सिद्धान्तः मानवस्वभावस्य भौतिकसंविधानस्य च निकटसम्बन्धं स्वीकुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]