क्षीरपथ-आकाशगङ्गा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्षीरपथ-आकाशगङ्गा
वैज्ञानिकमतानुसारं क्षीरपथ-आकाशगङ्गायाम् अस्माकं सौरमण्डलस्य स्थितिः
पर्यवेक्षणतथ्यानि
प्रकारः गोलाकारकाकाशगङ्गा (बेरेड् स्पैरल् गैलेक्सी)
व्यासः १००,००० प्रकाशवर्षः[१]
घनत्वम् १,००० प्रकाशवर्षः[१]
नक्षत्राणां संख्या २००–४०० अर्बुदम् (२–४×१०११) [२][३]
प्राचीनतमनक्षत्रम् १३.२ अर्बुदम् वर्षाणि
भरः ७.०×10११  (१.४×10४२ कि॰लो॰)
आकशगङ्गायाः केन्द्रतः
सूर्यस्य दूरत्वम्
२६,४००±१,६०० प्रकाशवर्षः[४][५][६][७]
सूर्यस्य आकशगङ्गायाः
परिक्रमणकालः
२५ कोटिः वर्षाणि [८]
आकाशगङ्गायाः परिक्रमणकालः ५ कोटिः वर्षाणि[९]
आकाशगङ्गायाः
उल्लम्ब-परिक्रमणकालः
१.५-१.८ कोटिः वर्षाणि[९]
महाजागतिकगतिः ५५२ कि मि/से[१०]
सन्दर्भलेखाः- आकाशगङ्गा, Z8 GND 5296-आकाशगङ्गा

क्षीरपथ-आकाशगङ्गा (आङ्ग्ल: Milky Way) काचित् आकाशगङ्गा (गैलक्सी) । सौरमण्डलस्य केन्द्रभूतः सूर्यः अस्याः आकाशगङ्गायाः अंशः । अर्थात् वयम् अस्याम् आकाशगङ्गायां निवसामः । एषा एका सर्पिलाकारका आकाशगङ्गा । देवयानी-आकाशगङ्गा (एन्ड्रोमेडा आकाशगङ्गा) क्षीरपथ-आकाशगङ्गायाः प्रतिवेशी आकाशगङ्गा अस्ति । एषा आकाशगङ्गा मन्दाकिनी इत्यपि उच्यते ।

पृथ्वीतः पर्यवेक्षणम्[सम्पादयतु]

क्षीरपथ-आकाशगङ्गा रात्रौ आकाशस्य एकस्मिन् प्रान्ततः अपरप्रान्तपर्यन्तम् अस्पष्टमेघसदृशः विस्तृतः इव दृश्यते । नगरप्रदेशेषु तथा अधिकप्रकाशसंयुक्तस्थलात् एषा आकाशगङ्गा स्पष्टतया न दृश्यते ।

टिप्पणी[सम्पादयतु]

  1. १.० १.१ क्रिस्टियन्, एरिक्; सफि-हर्ब्, समर्. "क्षीरपथ-आकाशगङ्गायाः आकारः". नासा. आह्रियत २००७-११-२८. 
  2. "नासा-आकाशगङ्गाशोधः". नासा. २००७-११-२९. Archived from the original on 2005-05-08. आह्रियत २०१०-०८-१०. 
  3. डिसेम्बर् १६'२००८. "क्षीरपथ-आकाशगङ्गायां विद्यमानानि नक्षत्राणि". युनिवर्स् टुडे. आह्रियत २०१०-०८-१०. 
  4. Grant. J.; Lin, B. (2000). "The Stars of the Milky Way". Fairfax Public Access Corporation. आह्रियत 2007-05-09. 
  5. Gillessen, S.; Eisenhauer, F.; Trippe, S.; Alexander, T.; Genzel, R.; Martins, F.; Ott, T. (2009). "Monitoring Stellar Orbits Around the Massive Black Hole in the Galactic Center". The Astrophysical Journal 692 (2): 1075. Bibcode:2009ApJ...692.1075G. doi:10.1088/0004-637X/692/2/1075. 
  6. Stellar populations in the Galactic bulge. Modelling the Galactic bulge with TRILEGAL. Bibcode:2009A&A...498...95V. doi:10.1051/0004-6361/20078472. 
  7. Majaess, D. (2010). "Concerning the Distance to the Center of the Milky Way and Its Structure". Acta Astronomica 60: 55. Bibcode:2010AcA....60...55M. 
  8. "The Sun". World Book at NASA. NASA. Archived from the original on 2005-02-17. आह्रियत 2010-03-22. "The sun is one of over 100 billion stars in the Milky Way galaxy. It is about 25,000 light-years from the center of the galaxy, and it revolves around the galactic center once about every 250 million years." 
  9. ९.० ९.१ Bissantz, Nicolai; Englmaier, Peter; Gerhard, Ortwin (2003). "Gas dynamics in the Milky Way: second pattern speed and large-scale morphology". Monthly Notices of the Royal Astronomical Society 340 (3): 949. Bibcode:2003MNRAS.340..949B. arXiv:astro-ph/0212516. doi:10.1046/j.1365-8711.2003.06358.x. 
  10. Kogut, A.; Lineweaver, C.; Smoot, G. F.; Bennett, C. L.; Banday, A.; Boggess, N. W.; Cheng, E. S.; de Amici, G.; Fixsen, D. J.; Hinshaw, G.; Jackson, P. D.; Janssen, M.; Keegstra, P.; Loewenstein, K.; Lubin, P.; Mather, J. C.; Tenorio, L.; Weiss, R.; Wilkinson, D. T.; Wright, E. L. (1993). "Dipole Anisotropy in the COBE Differential Microwave Radiometers First-Year Sky Maps". एस्ट्रोफिसिकल् जर्नल् 419: 1. Bibcode:1993ApJ...419....1K. arXiv:astro-ph/9312056. doi:10.1086/173453. 

बहिःसंयोगः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=क्षीरपथ-आकाशगङ्गा&oldid=482229" इत्यस्माद् प्रतिप्राप्तम्