खरोष्ठीलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(खरोष्ठी इत्यस्मात् पुनर्निर्दिष्टम्)

खरोष्ठीलिपिः(Kharoshthi वा Kharoṣṭhī) भारतीयप्राचीनलिपिषु अन्यतमा । 'शाहबाजगढ़ी'प्रदेशे तथा 'मनसेहरा'प्रदेशे च प्राप्तेषु अशोकशिलालेखेषु खरोष्ठीलिप्या उत्कीर्णाः नीतयः सन्ति । अस्याः लिपेः प्रभावः वायव्यभारतमात्रे आसीत् । वस्तुतः ब्राह्मीलिपिरपेक्षया सङ्कुचितरूपत्वात् खरोष्ठीलिपितः प्रतिनिधिलिपेः उत्पत्तिः न जातः।

खरोष्ठीलिपिः
तारिम द्रोणी इति स्थाने प्राप्ता खरोष्ठीलिप्यां लिखितमातृका (क्रैस्तवीय द्वितीयशतकम्)
प्रकारः अल्फासिलैबरी Alphasyllabary
भाषा(ः) गान्धारी, प्राकृतभाषा
स्थितिकालः प्रायः क्रैस्तपूर्वं ४००तः क्रैस्तवीय ३०० शतकम्
जननस्रोतः
प्रोटो-सिनेटिक् वर्णाः
  • ध्वन्यात्मकवर्णाः
    • अरमईक् लिपिः
      • खरोष्ठीलिपिः
समकालीनलिपिः ब्राह्मीलिपिः,पल्लवलिपिः,
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची Unicode.org chart

खरोष्टी पूर्वीकभारस्य गान्धारदेशे प्रयुक्तः लिपिः। जनाः संस्कृतम् गान्धारीप्राकृतम् च अस्याम् लिप्याम् अलिखन्। गान्धारदेशे एषा लिपिः तृतीयशतब्धिः पर्यन्तम् उपयुक्तः। एषाः दक्षिणभागात् आरभ्य वामभागम् प्रति लिखितम्। अस्य अक्षराणि अ र प च न द ब ड ष य ष्ट क स म ग स्थ ज श्व ध श ख क्ष ज्ञ र्थ(ह) भ छ ह्व त्स घ ठ न फ स्क य्स श्च ट ढ इति अनुक्रमे अभवन्। व्यञ्जन अक्षराणि ह्रस्वस्वरसहितानि आसन्।

नामेतिहासः[सम्पादयतु]

आविष्कारपूर्वं पाश्चत्यपण्डिताः( यूरोपीय) खरोष्ठीलिपेः 'बैक्ट्रियन्', 'इंडो-बैक्ट्रो-पालि', 'एरियनो-पालि' इत्यादीनि नामानि दत्तवन्तः । ललितविस्वारः इति लिपिविषयकमातृकायां(Manuscript) ६४ उल्लिखितासु लिपिषु खरोष्ठी लिपेर्नामस्ति । अस्य खरोष्ठीपदस्य व्युत्पत्तिविषये मतान्तराणि सन्ति । तेषु मतेषु 'प्रजलुत्स्की' महोदयस्य मतमेव सर्वाधिकमान्यम् । तस्य मतानुसारं 'खरपोस्त'(ऊखरपोस्त ऊखरोष्ठ) इति शब्दात् खरोष्ठीपदमागतम् । 'पोस्त' ईरान्-देशीयपदम् यस्यार्थः 'चर्म' । भारतस्य उत्तरपश्चिमदिशि एकनगरदेवतायाः नामापि 'खरपोस्त' इति अस्ति । चीनदेशीयपरम्परानुसारम् ऋषिः 'खरोष्ठ' अस्याः लिपेः आविष्कारं कृतवान् । ततः लिपेः 'खरोष्ठी' इति नाम प्राप्तम् ।

कालः[सम्पादयतु]

मुख्यसीमातः एवञ्च उत्तरपूर्वप्रदेशतः प्राप्तनिदर्शनेभ्य बुधैः अनुमीयते यत् खरोष्ठीलिपेः कालः प्रायः क्रैस्तपूर्वं चतुर्थशतकमासीत् । क्रैस्तपूर्वं तृतीयशतकतः क्रैस्तवीय तृतीयशतकपर्यन्तम् अस्याः लिपेः प्रभावः उत्तरपश्चिमभारते अधिकः आसीत् । परन्तु 'कुषाण'शासनकालानन्तरम् एषा लिपिः भारतखण्डतः बहिः चीन-तुर्किस्तानं प्रति स्थानान्तरिता आसीत् । तत्र एकशतकपर्यन्तं खरोष्ठीलिपिः जीवितासीत् । क्रैस्तवीय पञ्चमशतकपर्यन्तम् एषा लिपिः लुप्तासीत् ।

खरोष्ठीलिपेः निदर्शनानि[सम्पादयतु]

खरोष्ठीलिपेः निदर्शनानि प्रस्तरशिल्पेषु, धातुनिर्मितभाण्ड-मूर्ति-पात्रेषु भूर्जपत्रादिषु उपलब्धानि । खरोष्ठीलिपेः प्राचीनतमलेखः तक्षशिलायां प्राप्तः । तथा प्राय समकालिकचत्वारः लेखाः पुष्कलावत्यामपि लब्धाः । परन्तु अस्याः लिपेः मुख्यक्षेत्रम् उत्तरपश्चिमभारतं तथा पूर्व-अफगानिस्थानमासीत्मथुरातः अपि खरोष्ठीलिप्याम् उत्कीर्णः अभिलेखः प्राप्तः । दक्षिणभारतप्रदेशेष्वपि अस्याः लिपेः प्रभावः असीत् । मैसूरुमण्डलस्य सिद्दापुरतः प्राप्ताभिलेखः तदेव अनुमोदयति ।

खरोष्ठीलिपेः वैशिष्ट्यम्[सम्पादयतु]

खरोष्ठीलिपेः मुख्यवैशिष्ट्यम् अत्र अक्षराणां दक्षिणतः गतिः । इतरवैशिष्ट्यानि यथाक्रमम्-

  • प्रत्येकव्यञ्जनेषु 'अ' कारस्य विद्यमानता ।
  • दीर्घस्वरस्य एवं स्वरमात्रायाः अभावः ।
  • अन्यस्वरमात्राणाम् ऋजुदण्डेन अव्यक्तीकरणम् ।
  • व्यञ्जनपूर्वपञ्चमवर्णानां सर्वत्र अनुस्वाररूपप्राप्तिः ।
  • संयुक्ताक्षराणां स्वल्पता इत्यादीनि खरोष्ठीलिपेः प्रमुखवैशिष्ट्यानि ।

वर्णमाला[सम्पादयतु]

ṭ́h

अक्षराणि[सम्पादयतु]

 𐨀 a   𐨁 i   𐨂 u   𐨅 e   𐨆 o   𐨃 ṛ
𐨐 क 𐨑 ख 𐨒 ग 𐨓 घ
𐨕 च 𐨖 छ 𐨗 ज 𐨙 ञ
𐨚 ट 𐨛 ठ 𐨜 ड 𐨝 ढ 𐨞 ण
𐨟 त 𐨠 थ 𐨡 द 𐨢 ध 𐨣 न
𐨤 प 𐨥 फ 𐨦 ब 𐨧 भ 𐨨 म
𐨩 य 𐨪 र 𐨫 ल 𐨬 व
𐨭 श 𐨮 ष 𐨯 स 𐨱 ह
𐨲 ḱ 𐨳 ṭ́h

संख्याः[सम्पादयतु]

खरोष्ठी संख्याः
۱ ۲ ۳ ۱ㄨ ۲ㄨ ۳ㄨ ㄨㄨ ۱ㄨㄨ
 
Ȝ ੭Ȝ ȜȜ ੭ȜȜ ȜȜȜ ੭ȜȜȜ  
१० २० ३० ४० ५० ६० ७०  
 
ʎ۱ ʎ۲  
१०० २००  

खरोष्ठी लिपेर्निदर्शनम्


खरोष्ठीलिपेः यूनिकोड संकेतपुटम्[सम्पादयतु]

खरोष्ठीलिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+10A0x 𐨀  𐨁  𐨂 𐨃  𐨅  𐨆  𐨌  𐨍  𐨎  𐨏
U+10A1x 𐨐 𐨑 𐨒 𐨓 𐨕 𐨖 𐨗 𐨙 𐨚 𐨛 𐨜 𐨝 𐨞 𐨟
U+10A2x 𐨠 𐨡 𐨢 𐨣 𐨤 𐨥 𐨦 𐨧 𐨨 𐨩 𐨪 𐨫 𐨬 𐨭 𐨮 𐨯
U+10A3x 𐨰 𐨱 𐨲 𐨳  𐨸  𐨹  𐨺 𐨿
U+10A4x 𐩀 𐩁 𐩂 𐩃 𐩄 𐩅 𐩆 𐩇
U+10A5x 𐩐 𐩑 𐩒 𐩓 𐩔 𐩕 𐩖 𐩗 𐩘
Notes
1.^ खरोष्ठीलिपेः यूनिकोड संस्करणम् ६.१
"https://sa.wikipedia.org/w/index.php?title=खरोष्ठीलिपिः&oldid=389600" इत्यस्माद् प्रतिप्राप्तम्