खरोष्ठीलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

खरोष्ठीलिपिः(Kharoshthi वा Kharoṣṭhī) भारतीयप्राचीनलिपिषु अन्यतमा । 'शाहबाजगढ़ी'प्रदेशे तथा 'मनसेहरा'प्रदेशे च प्राप्तेषु अशोकशिलालेखेषु खरोष्ठीलिप्या उत्कीर्णाः नीतयः सन्ति । अस्याः लिपेः प्रभावः वायव्यभारतमात्रे आसीत् । वस्तुतः ब्राह्मीलिपिरपेक्षया सङ्कुचितरूपत्वात् खरोष्ठीलिपितः प्रतिनिधिलिपेः उत्पत्तिः न जातः।

खरोष्ठीलिपिः
YingpanKharoshthi.jpg
तारिम द्रोणी इति स्थाने प्राप्ता खरोष्ठीलिप्यां लिखितमातृका (क्रैस्तवीय द्वितीयशतकम्)
प्रकारः अल्फासिलैबरी Alphasyllabary
भाषा(ः) गान्धारी, प्राकृतभाषा
स्थितिकालः प्रायः क्रैस्तपूर्वं ४००तः क्रैस्तवीय ३०० शतकम्
जननस्रोतः
प्रोटो-सिनेटिक् वर्णाः
  • ध्वन्यात्मकवर्णाः
    • अरमईक् लिपिः
      • खरोष्ठीलिपिः
समकालीनलिपिः ब्राह्मीलिपिः,पल्लवलिपिः,
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची Unicode.org chart

खरोष्टी पूर्वीकभारस्य गान्धारदेशे प्रयुक्तः लिपिः। जनाः संस्कृतम् गान्धारीप्राकृतम् च अस्याम् लिप्याम् अलिखन्। गान्धारदेशे एषा लिपिः तृतीयशतब्धिः पर्यन्तम् उपयुक्तः। एषाः दक्षिणभागात् आरभ्य वामभागम् प्रति लिखितम्। अस्य अक्षराणि अ र प च न द ब ड ष य ष्ट क स म ग स्थ ज श्व ध श ख क्ष ज्ञ र्थ(ह) भ छ ह्व त्स घ ठ न फ स्क य्स श्च ट ढ इति अनुक्रमे अभवन्। व्यञ्जन अक्षराणि ह्रस्वस्वरसहितानि आसन्।

नामेतिहासः[सम्पादयतु]

आविष्कारपूर्वं पाश्चत्यपण्डिताः( यूरोपीय) खरोष्ठीलिपेः 'बैक्ट्रियन्', 'इंडो-बैक्ट्रो-पालि', 'एरियनो-पालि' इत्यादीनि नामानि दत्तवन्तः । ललितविस्वारः इति लिपिविषयकमातृकायां(Manuscript) ६४ उल्लिखितासु लिपिषु खरोष्ठी लिपेर्नामस्ति । अस्य खरोष्ठीपदस्य व्युत्पत्तिविषये मतान्तराणि सन्ति । तेषु मतेषु 'प्रजलुत्स्की' महोदयस्य मतमेव सर्वाधिकमान्यम् । तस्य मतानुसारं 'खरपोस्त'(ऊखरपोस्त ऊखरोष्ठ) इति शब्दात् खरोष्ठीपदमागतम् । 'पोस्त' ईरान्-देशीयपदम् यस्यार्थः 'चर्म' । भारतस्य उत्तरपश्चिमदिशि एकनगरदेवतायाः नामापि 'खरपोस्त' इति अस्ति । चीनदेशीयपरम्परानुसारम् ऋषिः 'खरोष्ठ' अस्याः लिपेः आविष्कारं कृतवान् । ततः लिपेः 'खरोष्ठी' इति नाम प्राप्तम् ।

कालः[सम्पादयतु]

मुख्यसीमातः एवञ्च उत्तरपूर्वप्रदेशतः प्राप्तनिदर्शनेभ्य बुधैः अनुमीयते यत् खरोष्ठीलिपेः कालः प्रायः क्रैस्तपूर्वं चतुर्थशतकमासीत् । क्रैस्तपूर्वं तृतीयशतकतः क्रैस्तवीय तृतीयशतकपर्यन्तम् अस्याः लिपेः प्रभावः उत्तरपश्चिमभारते अधिकः आसीत् । परन्तु 'कुषाण'शासनकालानन्तरम् एषा लिपिः भारतखण्डतः बहिः चीन-तुर्किस्तानं प्रति स्थानान्तरिता आसीत् । तत्र एकशतकपर्यन्तं खरोष्ठीलिपिः जीवितासीत् । क्रैस्तवीय पञ्चमशतकपर्यन्तम् एषा लिपिः लुप्तासीत् ।

खरोष्ठीलिपेः निदर्शनानि[सम्पादयतु]

खरोष्ठीलिपेः निदर्शनानि प्रस्तरशिल्पेषु, धातुनिर्मितभाण्ड-मूर्ति-पात्रेषु भूर्जपत्रादिषु उपलब्धानि । खरोष्ठीलिपेः प्राचीनतमलेखः तक्षशिलायां प्राप्तः । तथा प्राय समकालिकचत्वारः लेखाः पुष्कलावत्यामपि लब्धाः । परन्तु अस्याः लिपेः मुख्यक्षेत्रम् उत्तरपश्चिमभारतं तथा पूर्व-अफगानिस्थानमासीत्मथुरातः अपि खरोष्ठीलिप्याम् उत्कीर्णः अभिलेखः प्राप्तः । दक्षिणभारतप्रदेशेष्वपि अस्याः लिपेः प्रभावः असीत् । मैसूरुमण्डलस्य सिद्दापुरतः प्राप्ताभिलेखः तदेव अनुमोदयति ।

खरोष्ठीलिपेः वैशिष्ट्यम्[सम्पादयतु]

खरोष्ठीलिपेः मुख्यवैशिष्ट्यम् अत्र अक्षराणां दक्षिणतः गतिः । इतरवैशिष्ट्यानि यथाक्रमम्-

  • प्रत्येकव्यञ्जनेषु 'अ' कारस्य विद्यमानता ।
  • दीर्घस्वरस्य एवं स्वरमात्रायाः अभावः ।
  • अन्यस्वरमात्राणाम् ऋजुदण्डेन अव्यक्तीकरणम् ।
  • व्यञ्जनपूर्वपञ्चमवर्णानां सर्वत्र अनुस्वाररूपप्राप्तिः ।
  • संयुक्ताक्षराणां स्वल्पता इत्यादीनि खरोष्ठीलिपेः प्रमुखवैशिष्ट्यानि ।

वर्णमाला[सम्पादयतु]

Kharosthi a.svg Kharosthi i.svg Kharosthi u.svg Kharosthi e.svg Kharosthi o.svg Kharosthi ri.svg
Kharosthi k.svg Kharosthi kh.svg Kharosthi g.svg Kharosthi gh.svg
Kharosthi c1.svg Kharosthi ch.svg Kharosthi j.svg Kharosthi ny.svg
Kharosthi tt.svg Kharosthi tth.svg Kharosthi dd.svg Kharosthi ddh.svg Kharosthi nn.svg
Kharosthi t.svg Kharosthi th.svg Kharosthi d.svg Kharosthi dh.svg Kharosthi n.svg
Kharosthi p.svg Kharosthi ph.svg Kharosthi b.svg Kharosthi bh.svg Kharosthi m.svg
Kharosthi y.svg Kharosthi r.svg Kharosthi l.svg Kharosthi v.svg
Kharosthi sh.svg Kharosthi ss.svg Kharosthi s.svg Kharosthi h.svg
Kharosthi kk.svg Kharosthi ttth.svg ṭ́h

अक्षराणि[सम्पादयतु]

 𐨀 a   𐨁 i   𐨂 u   𐨅 e   𐨆 o   𐨃 ṛ
𐨐 क 𐨑 ख 𐨒 ग 𐨓 घ
𐨕 च 𐨖 छ 𐨗 ज 𐨙 ञ
𐨚 ट 𐨛 ठ 𐨜 ड 𐨝 ढ 𐨞 ण
𐨟 त 𐨠 थ 𐨡 द 𐨢 ध 𐨣 न
𐨤 प 𐨥 फ 𐨦 ब 𐨧 भ 𐨨 म
𐨩 य 𐨪 र 𐨫 ल 𐨬 व
𐨭 श 𐨮 ष 𐨯 स 𐨱 ह
𐨲 ḱ 𐨳 ṭ́h

संख्याः[सम्पादयतु]

खरोष्ठी संख्याः
۱ ۲ ۳ ۱ㄨ ۲ㄨ ۳ㄨ ㄨㄨ ۱ㄨㄨ
 
Ȝ ੭Ȝ ȜȜ ੭ȜȜ ȜȜȜ ੭ȜȜȜ  
१० २० ३० ४० ५० ६० ७०  
 
ʎ۱ ʎ۲  
१०० २००  

खरोष्ठी लिपेर्निदर्शनम्


खरोष्ठीलिपेः यूनिकोड संकेतपुटम्[सम्पादयतु]

खरोष्ठीलिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+10A0x 𐨀  𐨁  𐨂 𐨃  𐨅  𐨆  𐨌  𐨍  𐨎  𐨏
U+10A1x 𐨐 𐨑 𐨒 𐨓 𐨕 𐨖 𐨗 𐨙 𐨚 𐨛 𐨜 𐨝 𐨞 𐨟
U+10A2x 𐨠 𐨡 𐨢 𐨣 𐨤 𐨥 𐨦 𐨧 𐨨 𐨩 𐨪 𐨫 𐨬 𐨭 𐨮 𐨯
U+10A3x 𐨰 𐨱 𐨲 𐨳  𐨸  𐨹  𐨺 𐨿
U+10A4x 𐩀 𐩁 𐩂 𐩃 𐩄 𐩅 𐩆 𐩇
U+10A5x 𐩐 𐩑 𐩒 𐩓 𐩔 𐩕 𐩖 𐩗 𐩘
Notes
1.^ खरोष्ठीलिपेः यूनिकोड संस्करणम् ६.१
"https://sa.wikipedia.org/w/index.php?title=खरोष्ठीलिपिः&oldid=389600" इत्यस्माद् प्रतिप्राप्तम्