गलीलस्य नियमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गलीलस्य नियमः

कदा शरीरं चलति इति वदामः ? यदि वस्तु कालान्तरेण स्वस्थानं परिवर्तयति इति भासते तर्हि वस्तु गतिः इति वदामः, यदि वस्तु समानस्थाने तिष्ठति इव भासते तर्हि सः विश्रामः इति उच्यते। उपर्युक्तवचनानुसारं भवतः प्रतिवेशिनः गृहं विश्रामं प्राप्नोति यतोहि तस्य स्थानं(भवतः गृहस्य पार्श्वे) परिवर्तनं न भवति इव । परन्तु यदा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् तदेव गृहं अवलोकितं भवति तदा चलन्तं दृश्यते। भवतः दृष्ट्या भवतः प्रतिवेशिनः गृहं विश्रामं प्राप्नोति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य जनानां दृष्ट्या गतिं प्राप्नोति I गतिः अध्ययनीयस्य वस्तुनः प्रेक्षकस्य च संयुक्तः गुणः अस्ति । निरपेक्षविश्रामस्य गतिस्य वा अर्थः नास्ति, वस्तुः चलति वा विश्रामं करोति वा इति प्रश्नः प्रेक्षकस्य उल्लेखं विना अशुद्धः प्रश्नः अस्ति। अतः, यदा कदापि भवन्तः पृच्छन्ति यत् कस्यचित् वस्तुनः स्थितिविषये भवन्तः प्रेक्षकस्य स्थितिः अर्थात् सन्दर्भस्य फ्रेमस्य उल्लेखं कर्तुं अर्हन्ति ।अतः उपर्युक्तप्रश्ने प्रेक्षकाः भिन्नाः अतः कस्यचित् वस्तुनः अवस्था भिन्ना भवति।

एतत् प्रथमं सर [./Https://en.wikipedia.org/wiki/Galileo_Galilei गैलिलियो गैलिली] इत्यनेन स्वस्य प्रसिद्धे पुस्तके “The Dialogue Concerning the Two Chief World Systems” इति उक्तं तथा च गैलिलियन-अविकारीता अथवा गैलिल-सापेक्षता इति उच्यते, अत्र उक्तं यत् गतिस्य सर्वे नियमाः सर्वेषु जडता-सन्दर्भ-चक्रेषु समानाः सन्ति I सः एतत् नियमं व्याख्यातवान् यत् एकस्य जहाजस्य उदाहरणं प्रयुज्य नित्यवेगेन विना कम्पितम्, जहाजे कोऽपि नाविकः नावः चलति वा समुद्रः एव चलति वा इति वक्तुं न शक्नोति।

विश्रामस्थितस्य गतिस्थस्य वा समाना समस्या अन्यरूपेण व्यक्तुं शक्यते - ३४० ईपू यावत् अरस्तू नामकः ग्रीकदार्शनिकः पृथिवी स्थिरः इति उक्तवान्, सूर्यः, चन्द्रः, ग्रहाः, तारकाः च सर्वे पृथिव्याः परितः वृत्तकक्षायां गच्छन्ति स्म । एषः विचारः गूढकारणानां आधारेण आसीत् यत् पृथिवी विशेषा अस्ति अतः सा ब्रह्माण्डस्य केन्द्रम् आसीत् I द्वितीयशतके टोलेमी नामकः खगोलशास्त्रज्ञः अस्य विचारस्य विस्तारं कृत्वा ब्रह्माण्डस्य चित्रं दत्तवान् । पृथिवी केन्द्रे आसीत्, अष्टभिः गोलैः परितः आसीत्, येषु चन्द्रं, सूर्यं, तदानीन्तनानि पञ्च ग्रहाः बुधः, शुक्रः, मंगलः, बृहस्पतिः, शनिः, तारा च वहन्ति स्म । प्ट्लोमेयस्य आदर्शानुसारं सर्वं पृथिवीं परितः परिभ्रमति । एतत् भूकेन्द्रीयसिद्धान्तः इति कथ्यते । परन्तु १६१० तमे वर्षे खगोलशास्त्रज्ञः गैलिलियो स्वस्य दूरदर्शनेन बृहस्पतिं अवलोकितवान् तथा च सः बृहस्पतिस्य समीपे लघुवस्तूनि अवलोकितवान् ये दूरतारकाः इति मन्यन्ते स्म एतानि वस्तूनि परितः न गच्छन्ति स्म किन्तु ते बृहस्पतिं परितः गच्छन्ति स्म I अतः, एतत् प्रमाणं सर्वं पृथिव्यां परितः गच्छति इति कथनस्य विरोधं करोति । एतत् टोलेमी इत्यस्य जगतः प्रतिरूपस्य विरुद्धं प्रमाणम् आसीत् । टोलेमी इत्यस्य तर्कस्य दोषः आसीत् यत् यदि सूर्यः सूर्योदयात् सूर्यास्तपर्यन्तं पृथिव्यां परितः गच्छति इति भासते तर्हि तस्य अर्थः न भवति यत् सूर्यः वस्तुतः पृथिव्यां परितः गच्छति, तस्य अर्थः अपि भवितुम् अर्हति यत् पृथिवी स्वयमेव परितः परिभ्रमति तथा च गतिकारणात् I यथा रेलयानस्य अन्तः दृष्टे मञ्चः चलति इव दृश्यते परन्तु वस्तुतः रेलयानं प्रेक्षकश्च वस्तुतः गतिं गच्छतः।

एतेन विचारेण निकोलस् कोपर्निकसस्य सूर्यकेन्द्रितसिद्धान्तस्य समर्थनस्य समर्थनं वर्धितम् यत् ग्रहाः ब्रह्माण्डस्य केन्द्रत्वेन सूर्यं परितः परिभ्रमन्ति ।

ग्रहाः सूर्यं परितः एव परिभ्रमन्ति किन्तु अस्य अर्थः न भवति यत् सूर्यः जगतः केन्द्रम् अस्ति, सूर्यात् परं किमपि परितः परिभ्रमन्तः अन्याः ताराः वयं द्रष्टुं शक्नुमः I

एतौ (रेलयानं पर्यवेक्षकं च, तथा च सूर्यकेन्द्रीयं भूकेन्द्रीयं च प्रतिरूपं) एकस्यैव नियमस्य (गैलिलियन-अविकारीता) मूलतः भिन्नौ दृष्टान्तौ स्तः तथा च एतेन रेलयानस्य आकारात् आकारपर्यन्तं गतिविषये वक्तुं नियमस्य क्षमता दर्शिता I

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गलीलस्य_नियमः&oldid=477645" इत्यस्माद् प्रतिप्राप्तम्