ग्रन्थलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ग्रन्थलिपिः
சோழர் கல்வெட்டு.jpg
वृहदाश्वरालयस्य प्राचीरे ग्रन्थलिपिना उत्कीर्णः शिलालेखः
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, तमिळ्भाषा
स्थितिकालः प्रायः क्रैस्तवीय ६००तः १८०० शतकम्
जननस्रोतः
ब्राह्मीलिपिः
जन्यलिपयः तुळुलिपिः,मलयाळमलिपिः
समकालीनलिपिः वट्टेऴुत्तु लिपिः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची U+11000–U+1107F

ग्रन्थलिपिः (तमिळ् கிரந்த ௭ழுத்து, मळयाळम् ഗ്രന്ഥലിപി) दक्षिणभारतस्य (विशेषतः तमिळनाडुराज्ये) एका प्राचीना लिपिः। प्रायः समस्तभारतीयलिपयः ब्राह्मीतः जाताः । ग्रन्थलिपिरपि दक्षिणभारतीय-ब्राह्मीतः विकसिता । तमिळनाडुराज्यस्य आर्काट्-सेलम्-तिरुचिरापल्ली-मधुरै-तिरुनेल्वेलिप्रदेशेषु क्रैस्तवीय सप्तमशताब्द्यां ग्रन्थलिपिः व्यवहृतासीत् । दक्षिणभारते पाण्ड्य-पल्लव-चोलराजवंशाः शिलालेखेषु अस्याः एव लिपेः प्रयोगं कृतवन्तः ।

स्वरवर्णाः[सम्पादयतु]

Grantha Vowels.svg

व्यञ्जनवर्णाः[सम्पादयतु]

Grantha Consonants.svg

हलन्त्यम्[सम्पादयतु]

Grantha Halant.svg

मात्राः[सम्पादयतु]

Grantha Matras.svg

संख्याः[सम्पादयतु]

Grantha Numbers.svg

उदाहरणपाठः (१)[सम्पादयतु]

Grantha Kalidasa Kumarasambhavam.svg

देवनागरीलिप्यन्तरीकरणम्[सम्पादयतु]

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥

डायक्रिटिक् लिप्यन्तरीकरणम्[सम्पादयतु]

astyuttarasyāṁ diśi devatātmā himālayo nāma nagādhirājaḥ.
pūrvāparau toyanidhī vagāhya sthitaḥ pr̥thivyā iva mānadaṇḍaḥ.

उदाहरणपाठः (२)[सम्पादयतु]

John 3 16 Sanskrit translation grantham script.gif

मार्जितरूपम्[सम्पादयतु]

Grantha Text2.svg

देवनागरीलिप्यन्तरीकरणम्[सम्पादयतु]

यत ईश्वरो जगतीत्थं प्रेम चकार यन्निजमेकजातं
पुत्रं ददौ तस्मिन् विश्वासी सर्वमनुष्यो यथा
न विनश्यानन्तं जीवनं लप्स्यते।

डायक्रिटिक् लिप्यन्तरीकरणम्[सम्पादयतु]

yata īśvaro jagatītthaṁ prema cakāra yannijamekajātaṁ
putraṁ dadau tasmin viśvāsī sarvamanuṣyo yathā
na vinaśyānantaṁ jīvanaṁ lapsyate.

अन्यलिपिभिः सह स्वरवर्णानां तोलनम्[सम्पादयतु]

Grantha VowelComp.gif

अन्यलिपिभिः सह व्यञ्जनवर्णानां तोलनम्[सम्पादयतु]

Grantha ConsComp.gif

"https://sa.wikipedia.org/w/index.php?title=ग्रन्थलिपिः&oldid=474109" इत्यस्माद् प्रतिप्राप्तम्