चरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Foot
ल्याटिन् Pes
धमनिः dorsalis pedis, medial plantar, lateral plantar
स्नायुः medial plantar, lateral plantar, deep fibular, superficial fibular
चिकित्साशास्त्रीय-

शिर्षकम्

Foot
Dorlands/Elsevier Foot
मानवचरणम्

चरणम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । पादस्य अन्तिमः भागः एव चरणम् इति उच्यते । चरणानाम् आधारेण एव प्राणिनः स्थातुं शक्नुवन्ति । एतत् चरणम् आङ्ग्लभाषायां Foot इति उच्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चरणम्&oldid=460205" इत्यस्माद् प्रतिप्राप्तम्