जया किशोरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जया किशोरी

जया किशोरी भारतीयसङ्गीतकारः आध्यात्मिकवक्त्री च अस्ति, या स्वस्य प्रेरकवार्तानां धार्मिकाल्बमानां च कृते प्रसिद्धा अस्ति । सा 'किशोरी जी', 'आधुनिकयुग की मीरा' इति नाम्ना प्रसिद्धा अस्ति ।

जन्म[सम्पादयतु]

जया किशोरी इत्यस्य जन्म गुरुवासरे, १३/०७/१९९५[१] (आयुः २७ वर्षाणि; २०२२ तमे वर्षे इव) कोलकातानगरे अभवत् । तस्याः बालस्य नाम जयशर्मा अस्ति। भगवान कृष्णस्य प्रति अपारप्रेम्ना स किशोरी इति उपाधिं प्राप्तवान्।[२]

शिक्षा[सम्पादयतु]

कोलकातानगरस्य श्रीशिक्षायतनमहाविद्यालयात्[३] महादेवीबिर्लाविश्व अकादमीतः विद्यालयशिक्षणं कृतवान् ।[४]

परिवारं[सम्पादयतु]

जय किशोरी एक गौर ब्राह्मण परिवार के हैं। तस्य पितुः नाम शिवशंकरशर्मा अस्ति। तस्य मातुः नाम सोनिया शर्मा अस्ति । तस्य भगिन्याः नाम चेतनाशर्मा अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भ:[सम्पादयतु]

  1. "Jaya Kishori". Archived from the original on 2022-09-01. आह्रियत 2022-09-01. 
  2. Live, ABP (15 August 2023). "कृष्ण के प्रति अथाह प्रेम के कारण मिली 'किशोरी' की उपाधि, जानिए जया किशोरी के बारे में रोचक बातें". Hindi News, Breaking News in Hindi, हिंदी न्यूज़, Hindi Samachar, हिंदी समाचार, Latest News in Hindi, ताजा ख़बरें -ABP News (in Hindi).  Unknown parameter |access-date= ignored (help)
  3. "Shri Shikshayatan College". wikipedia.org. 
  4. Live, ABP (21 February 2023). "कितनी पढ़ी लिखी हैं जया किशोरी, परिवार संग कैसा है रिश्ता? जानें- उनके बारे में रोचक बातें". Hindi News, Breaking News in Hindi, हिंदी न्यूज़, Hindi Samachar, हिंदी समाचार, Latest News in Hindi, ताजा ख़बरें -ABP News (in Hindi).  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=जया_किशोरी&oldid=485151" इत्यस्माद् प्रतिप्राप्तम्