जया किशोरी
जया किशोरी भारतीयसङ्गीतकारः आध्यात्मिकवक्त्री च अस्ति, या स्वस्य प्रेरकवार्तानां धार्मिकाल्बमानां च कृते प्रसिद्धा अस्ति । सा 'किशोरी जी', 'आधुनिकयुग की मीरा' इति नाम्ना प्रसिद्धा अस्ति ।
जन्म[सम्पादयतु]
जया किशोरी इत्यस्य जन्म गुरुवासरे, १३/०७/१९९५[१] (आयुः २७ वर्षाणि; २०२२ तमे वर्षे इव) कोलकातानगरे अभवत् । तस्याः बालस्य नाम जयशर्मा अस्ति।
शिक्षा[सम्पादयतु]
कोलकातानगरस्य श्रीशिक्षायतनमहाविद्यालयात्[२] महादेवीबिर्लाविश्व अकादमीतः विद्यालयशिक्षणं कृतवान् ।
परिवारं[सम्पादयतु]
जय किशोरी एक गौर ब्राह्मण परिवार के हैं। तस्य पितुः नाम शिवशंकरशर्मा अस्ति। तस्य मातुः नाम सोनिया शर्मा अस्ति । तस्य भगिन्याः नाम चेतनाशर्मा अस्ति ।
सन्दर्भः[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
- ↑ "Jaya Kishori".
- ↑ "Shri Shikshayatan College". wikipedia.org.