जिततैलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Infobox oils

जितफलानि

जितबीजैः निर्मितं तैलम् एव जिततैलम् । एतत् जितम् आङ्ग्लभाषायां Olive इति उच्यते । तस्य तैलं Olive oil इति उच्यते । एतत् जिततैलम् अधिकतया औषधत्वेन सौन्दर्यवर्धकत्वेन च उपयुज्यते । आहारत्चेन अस्य जिततैलस्य उपयोगः अत्यन्तं न्यूनः इत्येव वक्तुं शक्यते ।

अस्य जिततैलस्य प्रयोजनानि[सम्पादयतु]

१. जिततैलम् अत्यन्तं मेदयुक्तं तैलम् ।
२. अनेन जिततैलस्य लेपनेन केशाः अत्यावश्यकान् पोषकांशान् प्राप्नुवन्ति ।
३. केशाः विगलन्ति चेत् सप्ताहे एकवारं वा जिततैलस्य लेपनं करणीयम् ।
४. एतत् जिततैलम् अत्युत्तमं “कण्डीषनर्” अपि ।
५. अर्धचषकमिते जिततैले चमसमितं जीरिकाचूर्णं योजयित्वा शिरसि लेपनेन केशाः शुभ्राः, स्वच्छाः आरोग्यपूर्णाः च भवन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जिततैलम्&oldid=481566" इत्यस्माद् प्रतिप्राप्तम्