जेरोन्टोलॉजी मनोविज्ञान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जेरोन्टोलॉजी मनोविज्ञान इति पदं ग्रीकशब्दात्, इलिच मेचनिकोव इत्यनेन कल्पितम् अस्ति यत्र geron इत्यस्य अर्थः ‘’वृद्धः’’ तथा logy इत्यस्य अर्थः ‘’अध्ययनम्‌ इत्यस्य’ इति । व्युत्पत्तिदृष्ट्या , वृद्धावस्थायाः सामाजिक , सांस्कृतिक , मनोवैज्ञानिक , संज्ञानात्मकजैविकपक्षयोः अध्ययनम् अस्ति । मनोविज्ञानं कस्यचित् व्यक्तिस्य समूहस्य वा मानसिकलक्षणस्य अथवा मनोवृत्तेः अध्ययनम् । अतः, जेरोन्टोलॉजी मनोविज्ञान मनोविज्ञानस्य अन्तः क्षेत्रं वर्तते यत् मनोविज्ञानस्य ज्ञानं पद्धतीं च वृद्धानां तेषां परिवारानां च कल्याणं अवगन्तुं साहाय्यं कर्तुं च प्रयोजयति , समस्यां दूरीकर्तुं परवर्तीजीवने अधिकतमक्षमतां प्राप्तुं च।

जेरोन्टोलॉजी मनोविज्ञान वृद्धावस्थायाः मनोवैज्ञानिकं, व्यवहारिकं , जैविकं, सामाजिकं च पक्षं सम्बद्धं मनोविज्ञानस्य विशेषक्षेत्रम् अस्ति । भूमनोविज्ञानस्य विज्ञानं मन्यते यत् एताः वृद्धावस्थायाः प्रक्रियाः पुनरावर्तनीयाः अन्तरक्रियाशीलाः च सन्ति , वृद्धावस्थायाः परिणामान् अनुभवान् च प्रभावितं कुर्वन्तः सन्दर्भस्य वातावरणस्य च अन्तः गृहीत्वा। गेरोसाइकोलॉजी व्यावसायिकमनोविज्ञानस्य अन्तः नैदानिकक्षेत्रस्य रूपेण व्यापकरूपेण परिकल्पिता अस्ति, वृद्धवयस्कानाम् तेषां परिवारानां च आकलने हस्तक्षेपे च मनोवैज्ञानिकस्य तथा वृद्धावस्थाविज्ञानस्य ज्ञानस्य कौशलस्य च अनुप्रयोगः।

जेरोन्टोलॉजी मनोविज्ञान वृद्धजनानाम् पूर्णजीवनं जीवितुं प्रोत्साहयति । जीरोसाइकोलॉजिस्ट् मनोवैज्ञानिकमूल्यांकनं कुर्वन्ति तथा च प्रायः संज्ञानात्मकपरीक्षणस्य क्षमतामूल्यांकनस्य च विशेषविशेषज्ञतां विकसयन्ति । ते प्रौढानां मनोचिकित्सां प्रयच्छन्ति, वृद्धावस्थायाः मानसिकस्वास्थ्यस्य च विषये शिक्षयन्ति च । वृद्धग्राहकैः सह कार्यं कुर्वन् भूमनोवैज्ञानिकाः केचन अद्वितीयाः नैतिकप्रथाः सम्मिलिताः सन्ति, तेषां कृते मुख्यचिन्ता ग्राहकस्वायत्ततायाः समर्थनस्य ग्राहककल्याणस्य उन्नयनस्य च मूल्यानां मध्ये संतुलनं स्थापयितुं भवति, विशेषतः यदा ग्राहकस्य निर्णयं कर्तुं क्षमता संदिग्धं भवति।

सामाजिकजरोन्टोलॉजी, जैवजरोन्टोलॉजी च जेरोन्टोलॉजी इत्यस्य प्राथमिकौ उपक्षेत्रौ स्तः । जैववृद्धविज्ञानस्य विपरीतम्, यत् वृद्धत्वस्य शारीरिकजैविकतत्त्वेषु अधिकं केन्द्रितं भवति, सामाजिकवृद्धविज्ञानं वृद्धावस्थायाः सामाजिकभावनात्मकघटकानाम् अधिकं विषये भवति।

सम्बोधितसमस्याः :

वृद्धवयसः जनानां दुर्बलीकरणस्य रोगस्य, विकलाङ्गतायाः, अल्जाइमरस्य इत्यादीनां आयुःसम्बद्धानां विक्षिप्ततायाः (उदाहरणम्:लेवी शरीरं विक्षिप्तता) अधिकं जोखिमं भवति अपि च तेषां आयुःवादः, रोजगारे आयुःभेदः, सामाजिकमान्यतानां परिवर्तनं, एकान्तता, प्रौद्योगिकी इत्यादीनां विषयाणां सामना भवति परिवर्तनं, सहपाठिसमूहस्य हानिः च यस्य कारणात् तेषां बोधः अपि विना पदार्थनिर्भरता, अवसादः, चिन्ता च इत्यादीनां मानसिकस्वास्थ्यविषयाणां विकासः अधिकः भवति।

जेरोन्टोलॉजी मनोविज्ञान इत्यस्य महत्त्वं किं भवति ? :

चिकित्साक्षेत्रे प्रौद्योगिक्याः उन्नत्या सामान्यस्य मानवस्य दीर्घायुषः वृद्धिः अभवत् येन क्रमेण वृद्धावस्थायाः प्रक्रियायाः उत्तराणां माङ्गल्यं अपि वर्धितम्। अमेरिकन साइकोलॉजिकल एसोसिएशन् (APA) इत्यनेन प्रकाशितस्य अद्यतनस्य आँकडानुसारं ७०० जिरोसाइकोलॉजिस्ट्...

सम्प्रति अभ्यासं कुर्वन् अस्ति किन्तु संस्थायाः अनुमानं यत् २०२० तमे वर्षे यावत् ५,००० जिरोसाइकोलॉजिस्ट्-जनानाम् आवश्यकता भविष्यति।

एपीए-अनुसारं वृद्धावस्थायाः प्रक्रियायाः अनुभवजन्यस्य, शोध-आधारितस्य अवगमनस्य आधारेण वृद्धजनसंख्यायाः कृते उन्नत-चिकित्सा-कार्यन्वयने सर्वेषु मनोविज्ञानक्षेत्रेषु अग्रणीः एव भू-मनोविज्ञानस्य क्षेत्रं वर्तते।

जेरोन्टोलॉजी मनोविज्ञानस्य सम्भाव्यवृद्धिक्षेत्राणि :

सेवानिवृत्तिपूर्वपरामर्शः, पुरातनरोगस्य अनुकूलनस्य सुदृढीकरणं, निद्राविकारस्य चिकित्सा, आश्रितवृद्धानां परिचर्याकर्तानां कृते सहायताकार्यक्रमाः, तथा च वृद्धानां दुर्व्यवहारस्य विषयस्य सम्बोधनं।

मनोवैज्ञानिकव्यवहारे अध्ययने वा ऑस्ट्रेलियादेशे ६५ वर्षाधिकानां व्यक्तिनां अनुपातः न गृहीतः । अस्मिन् युगे मनोवैज्ञानिकविषयान् निरूपयितुं अतिरिक्ताध्ययनस्य आवश्यकता वर्तते इति कथ्यते

समूहस्य जोखिमकारकाः। वर्तमानकाले यत् सीमितं शोधं उपलब्धं तत् वरिष्ठग्राहकानाम् नित्यं दैनन्दिनजीवनस्य समस्यानां चिकित्सायां मनोवैज्ञानिकचिकित्सानां उपयोगस्य समर्थनं करोति। एतेषां प्रारम्भिकहस्तक्षेपरणनीतीनां व्यापकप्रयोगः अधिकगम्भीरमानसिकस्वास्थ्यविषयाणां विकासं निवारयितुं साहाय्यं कर्तुं शक्नोति इति सूचितम्। ऑस्ट्रेलिया-देशस्य मनोवैज्ञानिकाः आग्रहं कुर्वन्ति यत् ते उपयुक्तहस्तक्षेपाणां विकासे अधिकसक्रियभागं गृह्णन्ति तथा च अस्मिन् आयुः-परिधि-अध्ययनेषु ताजानां तथा च प्रयतितानां सत्यानां च हस्तक्षेपाणां कार्यक्षमतायाः विषये अतिरिक्तं शोधं कर्तुं शक्नुवन्ति।

सम्बद्धाः लेखाः[सम्पादयतु]