जैनधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जैनधर्म इत्यस्मात् पुनर्निर्दिष्टम्)
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

जैनधर्मः (/ˈɛɪnəðərməhə/) (हिन्दी: जैनधर्म, आङ्ग्ल: Jainism) भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते[१] । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति ।

जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति[२] । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति ।

नवकार-महामन्त्रः[३][सम्पादयतु]


णमो अरिहन्ताणं ।
णमो सिद्धाणं ।
णमो आइरियाणं ।
णमो उवज्झायाणं ।
णमो लोए सव्वसाहुणं ।
एसो पञ्च नमुक्कारो, सव्वपाव पणासणो,
मङ्गलाणं च सव्वेसिं, पढमं हवई मङ्गलम्

एते पञ्चनमस्काराः सर्वपापनाशकाः सन्ति । एते सर्वे मङ्गलमन्त्राः सन्ति । सर्वे मन्त्राःश्रेष्ठाः अपि च इति ।

जैनधर्मः भारतस्य प्राचीना दार्शनिकपरम्परा वर्तते । मन्त्रः एका शक्तिः वर्तते इति स्पष्टम्[४] । नवकारः मन्त्रः जैनधर्मस्य आद्यमहामन्त्रः अस्ति । अयं मन्त्रः वैश्विकः, गुणपूजकः, असाम्प्रदायिकश्च अस्ति ।

नवकारमन्त्रस्य प्रथमे पदे भगवतः अरिहन्ताय नमस्कारः करणीयः इति उक्तम् । द्वितीये पदे भगवते सिद्धपरमात्मने नमस्कारः करणीयः इति उक्तम् अस्ति[५] । आचार्यः भगवतः पञ्चमहाव्रतानाम् उत्कृष्टतया आचरणं करोति स्म । तस्मै नमस्कारः करणीयः इति तृतीये पदे उक्तम् अस्ति । उपाध्यायजी इत्यनेन सूत्रसिद्धान्तस्य ज्ञानं प्रदत्तम् आसीत् । तस्मै नमस्कारः करणीयः इति चतुर्थे पदे उक्तम् अस्ति । [६]यैः सकलसृष्टेः साधुत्वं स्वीकृतं, तेभ्यः सर्वेभ्यः आत्मभ्यः नमस्कारः करणीयः इति पञ्चमे पदे उक्तम् अस्ति । परमेष्ठिने अर्घ्यं दातव्यम् अस्ति इति अस्य मन्त्रस्य आशयः अस्ति ।

अस्य मन्त्रस्य स्मरणमात्रेण एव शारीरिकपीडायाः, मानसिकपीडायाः च परितापेभ्यः शान्तिः प्राप्यते । तेन चित्तम् अपि शान्तं भवति ।

जैनधर्मस्य इतिहासः[सम्पादयतु]

जैनधर्मः भारतवर्षस्य प्राचीनधर्मः वर्तते । अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् । साम्प्रते काले अपि तीर्थङ्कराणां शासनम् अस्ति[७] । भविष्यत्काले अपि २४ तीर्थङ्कराणां श्रेणी भविष्यति इति उक्तम् अस्ति ।

चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् । तेन असी, मसी, कृषिः च एताः कलाः प्रदत्ताः । स्वरक्षणाय खड्गशस्त्रस्य उपयोगः, लेखनार्थं लेखनी-मष्योः उपयोगः, पोषणाय कृषिसाधनानाम् उपयोगः च करणीयः इति भगवता ऋषभदेवेन उक्तम्[८]

२६०० शरदां प्राक् भगवतः महावीरस्य जन्म अभवत् । सः चतुर्विंशतिषु तीर्थङ्करेषु अन्तिमः तीर्थङ्करः आसीत् । तेन एव अस्मिन् काले जैनधर्मस्य प्रचारः कृतः[९] |

भगवतः महावीरस्य समये धर्मानुष्ठानेषु यज्ञेषु हिंसा आसीत् ।[१०] विकृत्या संस्कृत्याः लोपः अभवत् । तदा श्रीमहावीरभगवान् संस्कृतेः पुनः प्रतिष्ठाञ्चकार ।

जैनधर्मस्य सर्वेषां तीर्थङ्कराणां जीवनस्य घटना, समयः, व्यवहारः च अस्माकम् आदर्शः अस्ति । सर्वेषां जीवने त्यागः, सदाचारः, संयमः, परोपकारः, आत्मधर्मस्य साक्षात्कारः भवेत् इति तीर्थङ्कराणाम् उद्देश्यम् आसीत् ।

आगमः[सम्पादयतु]

जैनधर्मस्य प्रमाणिताः शास्त्रग्रन्थाः ‘आगमः’ इति पदेन प्रसिद्धाः । आ इति उपसर्गपूर्वकात् गम् धातोः आगमशब्दस्य उत्पत्तिः जाता[११] । अर्थात् येन केषाञ्चित् तत्त्वानां पदार्थानां च ज्ञानं भवेत् स आगमः ।

पूर्वाचार्यैः आगमानां यथासमय सम्पादनं, संशोधनं, संकलनं च कृत्वा स्वेषां योगदानानि प्रदत्तानि सन्ति । सर्वेषां मनुष्याणां हितकारकेण महावीरस्वामिना ’त्रिपदी’ इति श्राविता[१२] । जैनतत्त्वज्ञानस्य, आचारशास्त्रस्य, वैचारिकदर्शनस्य च मिश्रणम् आगमेषु वर्तते । एतेषां तत्त्वानां मार्मिकविवेचनम् अपि आगमेषु वर्तते । अतः आगमेषु जैनपरम्परा अपि दृश्यते । एतैः आगमैः आत्मदर्शनाय मार्गदर्शनं प्राप्यते । अतः जिनागमः आत्मज्ञानस्य अमूल्यतत्त्वम् अस्ति ।

आचार्येण आर्यरक्षितेन अनुयोगानुसारं विषयदृष्ट्या सर्वेषाम् आगमसूत्राणां चतुर्षु विभागेषु विभाजनं कृतम् आसीत् ।

  1. द्रव्यानुयोगः ।
  2. चरणकरणानुयोगः ।
  3. गणितानुयोगः ।
  4. धर्मकथानुयोगः ।

द्वात्रिंशत् (३२) आगमाः[१३][सम्पादयतु]

द्वात्रिंशदागमानां पञ्चधा विभाजनं कृतम् अस्ति । एकादश (११) अङ्गसूत्राणि, द्वादश (१२) उपाङ्गसूत्राणि, चत्वारि (४) छेदसूत्राणि, चत्वारि (४) मूलसूत्राणि, एकम् (१) आवश्यकसूत्रम् च । तानि सूत्राणि अधः लिखितानि सन्ति ।

एकादशः अङ्गसूत्राणि[सम्पादयतु]

१-आचाराङ्गम्, २-सुयडाङ्गम्, ३-ठाणाङ्गम्, ४-समवायाङ्गम्, ५-भगवती, ६-ज्ञाताधर्मकथा, ७-उपासकदशाङ्गम्, ८- अन्तगडदशाङ्गम्, ९-अनुत्तरोववाई, १०-प्रश्नव्याकरणम्, ११-विपाकः ।

द्वादशः उपाङ्गसूत्राणि[सम्पादयतु]

१-उववाई, २-रायपसेणी, ३-जीवाभिगमः, ४-प्रज्ञापना, ५-जम्बूद्वीप पन्नति, ६-चन्द्र पन्नति, ७-सूर्य पन्नति, ८-निरयावलिका, ९-कप्पवडिसीया, १०-पुप्फीया, ११-पुप्फचुलीया, १२-वह्निदशा ।

चत्वारि छेदसूत्राणि[सम्पादयतु]

१-व्यवहारसूत्रम्, २-बृहद्कल्पः, ३-निशियसूत्रम्, ४-दशाश्रुतस्कन्धः ।

चत्वारि मूलसूत्राणि[सम्पादयतु]

१-दशवैकालिकः, २-उत्तराध्ययनम् , ३-नन्दीसूत्रम् , ४-अनुयोगद्वारम् ।

अन्ते द्वात्रिंशत्तमम् आवश्यकसूत्रम् वर्तते । स्थानकवासिसम्प्रदायेन, तेरापन्थीसम्प्रदायेन च एतानि द्वात्रिंशत् सूत्राणि जैनागमः कथ्यते[१४]

श्रीश्वेताम्बरेण मूर्तिपूजकेन जैनसमाजेन द्वात्रिंशत्सूत्रेषु अन्यानि त्रयोदश सूत्राणि सम्मेलितानि । ते पञ्चचत्वारिंशत्सूत्राणि आमनन्ति । तेषु सूत्रेषु अङ्गोपाङ्गानि तथैव आमनन्ति । ते मूलसूत्रेषु आवश्यकसूत्रम् अपि गणयन्ति[१५] । तदुपरान्ते चतुर्षु मूलसूत्रेषु पिण्डनिर्युक्तिं, ओधनिर्युक्तिं च अपि गणयन्ति । ते चतुर्षु छेदसूत्रेषु महानिशीयं, पञ्चकल्पं च अपि गणयन्ति । अन्ते दश प्रकरणसूत्राणि अपि अधः लिखितानि सन्ति ।

१-आतुरप्रत्याख्यानम्, २-भक्तिपरीक्षा, ३-तन्दुलवैचारिकः, ४-चन्द्रवेदेयकः, ५-देवेन्द्रस्तवः, ६-गणिविद्या, ७-महाप्रत्याख्यानम्, ८-चतुःशरणम्, ९-श्रीस्तवः, १०-संस्तारकः[१६]

आवश्यकसूत्राणि[सम्पादयतु]

यथा शरीरस्य निर्वाहाय आहारः आवश्यकः भवति तथैव आत्मनः शुद्ध्यर्थं द्विवारं प्रतिक्रमणम् आवश्यकं भवति । अतः आवश्यकसूत्राणि इति कथ्यन्ते[१७] । आवश्यकसूत्राणि आगमेषु द्वात्रिंशत्तमः आगमः अस्ति इति । तानि आवश्यकसूत्राणि अधो लिखितानि सन्ति ।

  1. सामायिकः
  2. चउविसंथवो
  3. वन्दना
  4. प्रतिक्रमणम्
  5. काउसग्ग
  6. पच्चखाण
सामायिकः[१८][सम्पादयतु]

सावद्ययोगात् निवृत्तिं विधाय आत्मशुद्धिमार्गे प्रवृत्तः भवितव्यः । बाह्यप्रवृत्तिभ्यः आन्तरिकप्रवृत्तिभ्यः निवृत्तिं विधाय समताभावेषु आत्मत्यागः एव सामायिकः इति ।

चउविसंथवो[१९][सम्पादयतु]

चतुर्विंशतिस्तवेषु समस्तजीवेषु समभावत्वे सति ईष्टस्य भगवतः भक्तये ’चउविसंथवो’ इति अस्ति । मोक्षस्य प्राप्त्यर्थं कृतज्ञतार्थं च अपि चउविसंथवो अस्ति । तदनन्तरं जीवनस्य नवनवतिकोटीनां (९९) दोषाणाम् आलोचनं करणीयम् अस्ति ।

वन्दना[२०][सम्पादयतु]

गुरूणां विनीतभक्तये वन्दना इति आवश्यकसूत्रेषु अन्यतमा इति ।

प्रतिक्रमणम्[२१][सम्पादयतु]

दोषाणाम् आलोचनं, स्वनिन्दा, प्रायश्चित्तस्य भावः च प्रतिक्रमणम् अस्ति ।

काउसग्ग[२२][सम्पादयतु]

प्रतिक्रमणे निर्मितानां त्रुटीनां प्रायश्चित्तं, भूतकालस्य वर्तमानकालस्य च पापानां प्रायश्चित्तं च कृत्वा आत्मशुद्ध्यर्थम् इयं प्रक्रिया क्रियते ।

पच्चखाण(प्रत्याख्यानम्)[२३][सम्पादयतु]

भूतकालस्य पापेभ्यः मुक्त्यानन्तरं भविष्यत्कालस्य पापानाम् अवरोधनाय कृता क्रिया प्रत्याख्यानम् इति कथ्यते ।

जैनधर्मस्य मुख्याः सिद्धान्ताः[सम्पादयतु]

अहिन्सा, अपरिग्रहः, अनेकान्तः इति त्रिप्रकारकाः सिद्धान्ताः भवन्ति । तेषु अहिंसासिद्धान्तः मनोवैज्ञानिकाधारेण प्रस्थापितः अस्ति[२४] । जैनधर्मे शाश्वतधर्मस्वरूपेण अहिंसायाः स्थानं वर्तते । अहिंसायाः कारणेन जीवने सत्यस्य, अचौर्यस्य, ब्रह्मचर्यस्य, अपरिग्रहस्य च भावना उत्पद्यते । अहिंसायां जीवमात्रस्य अस्तित्त्वम् एव स्वीकृतम् अस्ति ।

जैनदर्शनेन परिग्रहस्य विषये सूक्ष्मनिरीक्षणानि कृतानि सन्ति ।[२५] यदा परिग्रहेषु स्वामिभावः, आसक्तिः, विवेकहीनभोगः च उत्पद्यते, तदा एव परिग्रहः अपराधे परिवर्तते । स्वर्णं रूपम् इत्यादयः नव बाह्यपरिग्रहाः सन्ति । क्रोधः,मानम् इत्यादयः षोडशाभ्यन्तरपरिग्रहाः सन्ति । अतः बाह्याभ्यन्तरपरिग्रहान् त्युक्तुं जैनाचार्याः कथयन्ति ।

अन्येषां विचाराः अपि सत्याः भवितुं शक्यन्ते । यदि मनुष्यः स्वदृष्टिं त्यक्त्वा भिन्नदृष्ट्या पश्येत् तर्हि सम्पूर्णं विश्वं शान्तं भवति इति जैनदर्शने एकान्तवादेन ज्ञायते[२६] । अनेकान्तस्य आचरणं विश्वशान्तेः मूलाधारः वर्तते ।

सम्प्रदायः[सम्पादयतु]

तीर्थङ्करमहावीरस्य कालपर्यन्तं जैनपरम्परा अविच्छिन्ना आसीत् । तदनन्तरं तृतीयशताब्द्यां जैनपरम्परायाः भागद्वयम् अभवत् । प्रथमः दिगम्बरः, अपरः च श्वेताम्बरः । मुनिप्रमाणसागरेण ’जैनधर्म और दर्शन’ इति नामिकायां स्वस्य रचनायां जैनसम्प्रदायस्य विभाजनविषये विस्तारेण लिखितम् अस्ति यत् – “आचार्यभद्रबाहुना स्वस्य ज्ञानबलेन पूर्वमेव उत्तरभारतस्य भौगोलिकस्थितिः ज्ञाता आसीत् । तदा आचार्यभद्रबाहुना सर्वेभ्यः जैनसाधुभ्यः प्रीतिपूर्वकं निर्दिष्टं यत् – सर्वे साधवः दक्षिणभारतं गच्छन्तु । यतः उत्तरभारतस्य स्थितिः गम्भीरा भविष्यति । उत्तरभारते द्वादशवर्षं यावत् दुष्कालः भविष्यति इति तेन उक्तम् आसीत् । अतः अस्मात् दुष्कालात् प्रतिरक्षार्थं दक्षिणभारते गन्तव्यम् इति । तदा आचार्यभद्रबाहुना सह बहवः जैनसाधवः दक्षिणभारतं गतवन्तः आसीत् । दक्षिणभारते ते साधवः वर्तमानकालस्य तमिळनाडु-राज्यं, कर्नाटक-राज्यं च प्राप्तवन्तः । तत्र गत्वा तपश्चर्यां चक्रुः । किन्तु तेषु साधुषु केचित् साधवः उत्तरभारते एव आसन् । दुष्कालस्य प्रभावात् तेषां साधूनां जीवननिर्वाहः आगमानुसारं भवितुं न शक्नोति स्म । अतः तैः बह्व्यः क्रियाः परिवर्तिताः । यथा – कटिवस्त्रधारणं, सप्तगृहेषु भिक्षाटनम् इत्यादयः क्रियाः तैः पर्यवर्तयन् । द्वादवर्षानन्तरं दक्षिणभारतात् साधूनां पुनरागनम् अभवत् । एतादृशीं स्थितिं दृष्ट्वा ते उक्तवन्तः यत् – पुनः महावीरस्य परम्परां स्वीकुर्वन्तु । किन्तु केनापि न स्वीकृता । इत्थं जैनधर्मस्य द्वौ सम्प्रदायौ अभवताम्” । दिगम्बरः श्वेताम्बरश्च ।

दिगम्बरः सम्प्रदायः[सम्पादयतु]

येषां वस्त्राणि दिशः एव ते दिगम्बराः सन्ति । जैनधर्मस्य दिगम्बरसम्प्रदाये साधुत्वं जीवनम् अत्यन्तं कठिनं वर्तते । बाह्याचरणं, नग्नावस्था, एकान्तवासः, वने विचरणं निवासश्च इत्यादयः दिगम्बरसम्प्रदायस्य नियमाः भवन्ति [२७]। प्रतिदिनम् एकं वारं भोजनं करणीयम् भवति । भोजनं तिष्ठता एव करणीयम् च । जलपानमपि एकवारम् एव करणीयम् । विधिपूर्वकः एव आहारः स्वीकरणीयः इत्यपि नियमः वर्तते । भोजनसमये कस्यापि भोजनपात्रस्य आधारः न स्वीकरणीयः । कराञ्जलिः एव भोजनपात्रं भवति । कराञ्जलौ आहारं नीत्वा भुक्तव्यं भवति । भोजनपरिवेषणाय अपि एकः श्रावकः भवति । सः मुनिभ्यः भोजनं परिवेषयति । यदि परिवेषकेण कापि त्रुटिः क्रियते, तर्हि तद्दिने तेन मुनिना उपवासः करणीयः भवति । आदिनं मौनं धारयति[२८] । दीक्षिता स्त्री आर्जीका (आर्याजी) इति कथ्यते । सा केवलम् एकं श्वेतवस्त्रम् एव धरति ।

मोक्षप्राप्तये सम्यग्दर्शनम् इति प्रथमं सोपानं वर्तते । दिगम्बरसम्प्रदायस्य अनुयायिनः मोक्षप्राप्तये नग्नत्वं धरन्ति । महावीरभगवतः अनन्तरम् इन्द्रभूति-गौतमः, सुधर्मा, जम्बूस्वामी पर्यन्तं जैनधर्मे मतभेदः नासीत् । किन्तु जम्बूस्वामिनः अनन्तरं जैनधर्मस्य भागद्वयम् अभवत् । श्वेताम्बरसम्प्रदायानुसारं महावीरस्य निर्वाणस्य ६०९ वर्षानन्तरम् अर्थात् ई. स. ८३ तमे वर्षे शिवभूतिना बोटिक मत (दिगम्बरस्य) इत्यस्य स्थापना कृता । कोण्डिन्यकोट्टिवीरौ शिवभूतेः प्रमुखौ शिष्यौ आस्ताम् ।

दिगम्बरसम्प्रदायस्य तीर्थक्षेत्राणि[२९][सम्पादयतु]

  • चम्पापुरी
  • पावापुरी
  • गिरनार
  • कुंभोजगिरि
  • गजपन्था
  • मूळबिद्री
  • माङ्गीतूङ्गी
  • श्रवणबेलगोडा

इत्यादीनि क्षेत्राणि दिगम्बरसम्प्रदायस्य तीर्थानि सन्ति ।

दिगम्बरसम्प्रदायस्य वैशिष्ट्यम्[सम्पादयतु]

चतुर्गतिषु मनुष्यगतौ एव मोक्षः प्राप्यते । मुनिदीक्षया विना मोक्षः न प्राप्यते[३०] । केवलः पुरूषः एव सम्पूर्णदीक्षा स्वीकर्तुं शक्नोति ।

जैनधर्मस्य तत्वज्ञानस्य गहनाध्ययनार्थं जयपुर-नगरे टोडरमल् स्मारक ट्रस्ट इत्यनया संस्थया पञ्चवर्षीयः डीग्री-अभ्यासः प्रचाल्यते ।[३१] अनेन अभ्यासेन जैनसिद्धान्तानां ज्ञानं प्राप्तुं शक्यते । अनया संस्थया बहवः विद्वांसः भवन्ति । दिगम्बरविद्वांसः देशे विदेशे च जैनधर्मोपरि प्रवचनं कुर्वन्ति ।

लौकिकमार्गं त्यक्त्वा लोकोत्तरमार्गं प्रति प्रेषणाय दिगम्बरमुनयः प्रयासान् कुर्वन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


सन्दर्भः[सम्पादयतु]

  1. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 3. 
  2. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 3. 
  3. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 7. 
  4. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 7. 
  5. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 7. 
  6. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 7. 
  7. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 8. 
  8. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 8. 
  9. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 9. 
  10. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 9. 
  11. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 9. 
  12. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 10. 
  13. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 10. 
  14. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 11. 
  15. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 11. 
  16. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 11. 
  17. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 11. 
  18. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 11. 
  19. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  20. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  21. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  22. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  23. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  24. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  25. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 12. 
  26. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  27. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  28. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  29. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  30. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 14. 
  31. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 14. 

तारणपंथ

"https://sa.wikipedia.org/w/index.php?title=जैनधर्मः&oldid=481173" इत्यस्माद् प्रतिप्राप्तम्