ज्यौतिषायुर्वेदौ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ज्यौतिषायुर्वेदयोः अङ्गाङ्गिभावः[सम्पादयतु]

कलिमलिनेस्मिन्नपि काले नवीनविद्याविलेपविलोपितप्रायः प्रत्नप्रबन्धरत्नसत्परम्पराजाले सहृदयहृदयहारिणी गीर्वाणी वाणी नरीनर्ति क्वचित् क्वचित् कविपण्डितधौरेयाणां विरलविरलानां वदनारविन्दनाट्यरङ्गेष्विति महदिदं प्रमोदस्थानम् अस्माकं वेदवेदाङ्गविदुषां सहृदयानाम्। तत्रापि वैदिकसाहित्यं नितरां सुश्लाघ्यं सार्वकालिकमित्यत्र नास्ति संशीतिलेशोऽपि प्राचामर्वाचां विपश्चिदपश्चिमानां मनस्सु । तन्मध्येऽपि

वेदास्तावत्यज्ञकर्मप्रवृत्ताः यज्ञाः प्रोक्ताः तेतुकालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्यात् वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात्

इति भास्कराचार्योक्त्यनुसारेण वेदनेत्रभूतायाः ज्योतिर्विद्यायाः परममुख्यवेदाङ्गत्वं एव न सिद्ध्यति, अपि तु -

यो ज्योतिषां पुण्यं रहस्यं परमञ्च तत्वं वेत्ति नरः स सम्यक्धर्मार्थकामान्लभते इति परमरहस्यतत्वबोधकता धर्मादिद्वारा मोक्षोपयोगिशास्त्रत्वं च विज्ञातम्भवति । आयुर्वेदस्तावत् पञ्चभूतानाधारीकृत्य विरचितो वर्तते । पञ्चभूतानि च पृथिव्यप्तेजोवाय्वाकाशाः । आयुर्वेदे च दोषत्रयमाधारीकृत्य कस्यचन पुरुषस्य मानवस्य वा शरीरादिव्यवस्था चिन्त्यते। तेच दोषाः वात-पित्त-कफाः । तत्र वातः प्रधानतो आकाशवायुगुणकः । तथैव पित्तश्च जीर्णशक्तिं जीर्णकारिपद्धतिञ्च अधिकृत्य वर्तत इति कारणात्ज्ञायते यत् अस्मिन्दोषे अग्निजलगुणबहुत्वम् । कफोऽपि बहुजलगुणसम्पन्नः । एवमेव ज्योतिश्शास्त्रेऽपि राशीनां तत्सज्ञानां च विभागः पञ्चभूतान्यतममाश्रित्य क्रियते।

यथा – मेषसिंहधनूंषि - अग्निगुणकाः,
वृषभकन्याकर्कटाः - भूमिगुणकाः,
मिथुनतुलाकुम्भाः - वायुगुणकाः,
कर्कवृश्चिकमीनाः - जलगुणकाः,
सर्वेषाम् अवश्यम् शब्दगुणकत्वात् सर्वे आकाशगुणकाः एव इति न पृथगुक्तिः ।

ज्योतिश्शास्त्रानुगुणं व्यक्तेः जन्मराशितः अर्थात् यत्र चन्द्रः भवति, ततश्च गृहात् वयं तद्व्यक्तेः स्वभावं शरीरस्वरूपञ्च विज्ञातुं शक्नुमः । यद्यपि न हि वयं तद्व्यक्तिताव्यत्यासकरणे पारयेम तथापि तत्तद्व्यक्तिस्वभावपरिज्ञाने तथा तच्छरीरानुगुणाहारविहारादिविज्ञाने समर्था भवेम । यथा- यदि कश्चन सिंहराशौ जातः यस्मिन्सूर्यः वृश्चिकः च वर्तेयातां तर्हि अवश्यं वयं जानीमः यत्सः मानवः पित्तदोषजनितानि क्षतानि, ज्वालापट्टिकाः अम्लाजीर्णादयः तस्मिन्भवेयुरिति । तत्र तावत्द्वादश राशयः सन्तीति सर्वेऽपि जानन्त्येव । तत्र प्रत्येकः राशिः गृहं वा मनुष्यशरीरस्य प्रत्येकाङ्गं प्रतिनिधत्ते इति ज्ञातव्यमस्माभिः । यथा मेषः,प्रथमगृहं च शिरसः मुखस्य च प्रतिनिधिरस्ति । अर्थात्तेन राशिना शिरसः लक्षणं मुखलक्षणं वा तद्व्यक्तेर्विज्ञातुं सुशकाः भवेम । एवमेव कण्ठादीनां स्वभावान्द्वितीयादिना राशिना विजानीमः । न केवलं प्रथमगृहात्कस्यचन पुरुषस्य ज्योतिर्विद् आरोग्यविषयान् जानाति अपि तु षष्ठगृहात् च । तथैव अष्टमात् तत्पुरुषस्य चिरकालिकरोगांश्च सम्यग्विदितवान् भवति । द्वादशगृहपरिवीक्षणात् हि पूर्वदृष्टानां रोगाणां परिहारः साध्यो वा न वा, कथञ्च साध्यः इत्यादि विमृशति ज्योतिश्शास्त्रज्ञः । न केवलमेतावन्मात्रं किन्तु तद्तद्राशिगतभावानां नवांश-द्वादशांशादीनां च पर्यवेक्षणात् इतोऽपि स्पष्टं भवति यत्सः रोगः उन्मूलनयोग्यो वा आनुवंशिकत्वात् अनुन्मूलनस्वभावो वा इति ।
आयुर्वेदस्तु न केवलं रोगनियन्त्रणशास्त्रं, परन्तु आनुवंशिकरोगाणाम् अपहारिशास्त्रमपि । तथा च ज्योतिश्शास्त्रेण रोगिणां रोगस्वभावं, रोगोन्मूलनसाध्यतां सम्यक् विज्ञाय आयुर्वेदचिकित्सकः योग्यः समर्थो वा वैद्यः भवितुंप्रभवति । ज्योतिश्शास्त्रेण न केवलं रोगलक्षणानि विजानीम अपि तु रोगाणां तथागतकारणान्यपि । तेन ‘मूले कुठारः’ इति ख्यात्यनुसारेण रोगकारणोन्मूलने रोगकारणनिःसारणे वा वैद्याः प्रयतन्ते । वात-पित्त-कफादिदोषाणां समस्थितिरेव देहसुस्थितिः आरोग्यकरः परिसरः वा इति सर्वैः ज्ञातन्ननु ! दोषैस्सह रोग्यसहकारिगुणानां मेलनं देहे यदा भवति तदा सः नरः ‘स्वस्थः’ इति अभिधीयते। राशीनां, राश्यधिपतीनां च सम्यग्विज्ञानात् तादृशं समतोलनं साधयितुंप्रभवेम । राशिष्वपि शुष्काः, सिक्ताः, वायव्यश्चेति त्रैविध्यंवर्तते सूर्यः, शनिः, मङ्गलश्च - शुष्कराशयः गुरुः,चन्द्रः, शुक्रश्च - सिक्तराशयः शनिस्तुवायुगुणप्रभवश्चेति सर्वे एवं प्रकीर्तिताः । एवञ्च शुष्कराशिगतलग्नवान् पुरुषः अवश्यं शुष्कस्वभावदेहवानिति ज्ञायते। तेन तद्देहानुगुणाः ओषधयः आयुर्वेदविज्ञानिना उपयोक्तुं शक्यन्ते । एवमेव सामान्यतः जातके द्वितीयं गृहं आस्यं प्रतिनिधत्ते । कः पुरुषः कीदृशाहारस्वीकर्ता अथवा कीदृशाहारस्वीकरणाय योग्यः इति द्वितीयगृहपरिवीक्षणात्ज्योतिष्मान्ज्ञातुं प्रभवति । यदि शुष्काः राशयः द्वितीये गृहे बहुकालंयावत् तिष्ठेरन् तदा तेन तत्पुरुषेतेस्वरकर्कशतां, कण्ठशुष्कतां दर्दुरताञ्च जनयेयुरिति च विजानीयात् । कदाचित् वातसम्बन्धिरोगान् ततश्च मलबद्धताञ्च जनयेयुरिति च सुज्ञातवान्भवेत् । एवञ्च देहाङ्गपरिविज्ञानात् , देहस्थरोगज्ञानात् रोगिभ्यः ज्योतिश्शास्त्रं रोगोपशमनार्थम् अथवा अरुग्णतासम्पादनार्थं के च हारविहारव्यवहाराः मनुष्यैः पालनीयाः इति उपदिशति अथवा तद्विषये अस्मान्सम्यक् निबोधयति । एवञ्च ज्योतिश्शास्त्रं न केवलं कालनिर्णायकं होराशास्त्रमेव अपि तु योगक्षेमशास्त्रञ्च मुख्यतः । यतो हि ‘अप्राप्तस्य प्राप्तिरेव योगः’ तथा ‘प्राप्तस्य परिरक्षणं क्षेमः’ इति शास्त्रविहितलक्षणानुसारेण सकलसौभाग्यारोग्यादिप्रापकं, प्राप्तारोग्यभाग्यस्य संरक्षणोपायसूचकशास्त्रञ्च इति अहो वैशिष्ट्यमस्य लगध-वराहमिहिर-भास्करादिप्रणीतस्य वेदाङ्गशास्त्रस्य इति आस्तां तावत् पल्लवतल्लजकल्पानल्पकल्पनेन ॥

॥ श्रीकृष्णार्पणमस्तु॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ज्यौतिषायुर्वेदौ&oldid=419166" इत्यस्माद् प्रतिप्राप्तम्