टङ्क

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रस्थावना[सम्पादयतु]

MONEY OF INDIAN CURRENCY
टङ्क
ISO 4217 code INR
Central bank Reserve Bank of India
 Website https://www.rbi.org.in/
Official user(s) India Bhutan Nepal
Unofficial user(s) Zimbabwe

अस्माकं स्वस्थजीवनाय धनम् एतावत् आवश्यकम् इति न संशयः । अस्माकं कृते जीवनं जीवितुं समाजे उत्तमाः आँकडा: निर्वाहयितुं च धनं प्रायः सर्वं भवति। जीवनस्य आवश्यकानि आरामाः, सुविधाः च आनयितुं आवश्यकतां पूरयति धनमेव । यदि कस्यचित् धनं भवति तर्हि सः/सा स्वजीवने किमपि प्राप्तुं शक्नोति। इदं धनं यत् अस्मान् सद्व्यक्तित्वस्य विकासे, आत्मविश्वासस्य सुधारणे, ऋणयोग्यतां, क्षमतासुधारं कर्तुं, क्षमतावर्धनं कर्तुं, अस्माकं साहसं महता स्तरं यावत् वर्धयितुं च समर्थं करोति। धनं विना वयं अस्मिन् जगति असहायः एकान्ते च अनुभवामः यत्र कोऽपि साहाय्यं कर्तुं साहाय्यं च कर्तुं सज्जः नास्ति। वर्तमान भौतिकवादी जगति धनम् अतीव महत्त्वपूर्णं शक्तिशाली च वस्तु अस्ति यस्य विना जीवितुं जीवितुं च न शक्यते । अधुना गलतरीत्या अधिकं धनं अर्जयितुं दुष्टाः मानवतायाः नैतिकनैतिकमूल्यानां अवनतिं कृत्वा भ्रष्टाचारस्य, घूसस्य, तस्करीयाः, समाजस्य धनिकजनानाम् हत्यायाः, अन्येषां निर्दयकार्याणां साहाय्यं गृह्णन्ति आलस्याः जनाः धनं अर्जयितुं गलतमार्गान् अनुसरन्ति यतः ते अवगच्छन्ति यत् एते मार्गाः सरलाः सुलभाः च सन्ति तथापि सत्यं नास्ति। न्यूनसमये, परिश्रमेण च अधिकं धनं अर्जयितुं शक्यते किन्तु दीर्घकालं यावत् न; नूनं सः अचिरेण समये नष्टः स्यात् यतः सः गलत् दुर्बलमार्गं अनुसृत्य गच्छति। ये जनाः मानवतायाः सर्वान् नियमान् अनुसृत्य धनं अर्जयन्ति ते न्यूनं धनं अर्जयन्ति परन्तु दीर्घकालं यावत् ते समाजस्य उच्चपदवीधारिणः व्यक्तित्वं भवन्ति। भ्रष्टाचारं कुर्वन्तः जनाः अन्यदेशेषु स्वधनं कृष्णधनरूपेण रक्षन्ति यत् ते सामान्यजनात् निगूढं भवन्ति तथा च तस्य धनस्य उपयोगं दुष्टकार्यार्थं वा शारीरिकविलासितावर्धनार्थं कुर्वन्ति। परन्तु समाजस्य सामान्यजनाः गलत्-विधिना धनं अर्जयन्तः जनाः बहु आदरं कुर्वन्ति यतः तेषां भयं भवति तथा च किञ्चित् लोभः भवति यत् यदा यदा आवश्यकं भवति तदा तदा सम्मानं दत्त्वा प्रतिदानरूपेण किञ्चित् धनं प्राप्तुं शक्नुवन्ति इति। सामान्यतः भै वा दादा वा दोन् वा इति उच्यन्ते । धनं समयं क्रेतुं वा स्थातुं वा न शक्नोति तथा च जीवनं सम्यक् मार्गे चालयितुं अस्माकं सर्वेषां कियत् अपि अत्यन्तं आवश्यकं यथार्थं प्रेम, परिचर्या च दातुं न शक्नोति। इदं समयं प्रेम च दातुं न शक्नोति तथापि सुखं, आत्मविश्वासं, सन्तुष्टिं, मानसिकतया शारीरिकतया च कल्याणस्य भावः ददाति, सर्वान् कष्टानां समाधानं कृत्वा जीवनं सुलभं करोति, इत्यादीनि बहवः।धनं जीवनस्य मूलभूततमं आवश्यकता अस्ति यस्य विना स्वस्य पूर्तिं कर्तुं न शक्यते दैनन्दिनकार्यक्रमस्य मूलभूताः आवश्यकताः आवश्यकताः च। धनस्य महत्त्वं प्रेमस्य वा परिचर्यायाः वा महत्त्वेन सह वयं कदापि तुलनां कर्तुं न शक्नुमः। यदा धनस्य आवश्यकता भवति तदा प्रेम्णः एतां आवश्यकतां पूरयितुं न शक्नोति तथा च यदि प्रेम्णः आवश्यकता भवति तर्हि धनेन एतां आवश्यकतां पूरयितुं न शक्यते। स्वस्थजीवनाय उभयोः अपि अत्यन्तं आवश्यकता वर्तते किन्तु तेषां महत्त्वं महत्त्वं च पृथक् पृथक् भवति। उभयम् अपि अस्माभिः तात्कालिकरूपेण अपेक्षितम् अतः वयं द्वयोः अपि एकस्मिन् स्केले क्रमेण स्थापयितुं न शक्नुमः। अस्माकं सर्वत्र धनस्य आवश्यकता वर्तते यथा भोजनं खादितुम्, जलं वा दुग्धं वा पिबितुं, टीवीं द्रष्टुं, समाचारं द्रष्टुं, वृत्तपत्रस्य सदस्यतां ग्रहीतुं, वस्त्रं धारयितुं, प्रवेशं प्राप्तुं इत्यादीनि बहवः आवश्यकताः |

व्युत्पत्ति विज्ञान[सम्पादयतु]

HOLED CHINESE COINS, ALSO KNOWN AS CASH

"नगद" इति आङ्ग्लशब्दस्य मूलतः "धनपेटी" इति अर्थः आसीत्, अनन्तरं "धनपेटी" इति गौणः अर्थः अभवत् । अयं गौणप्रयोगः १८ शतके एकमात्रः अर्थः अभवत् । "नगद" इति शब्दः मध्यफ्रेञ्चभाषायाः caisse ("धनपेटी") इत्यस्मात् निष्पन्नः, यः पुरातन इटालियन cassa इत्यस्मात् निष्पन्नः, अन्ते च लैटिनभाषायाः capsa (box) इत्यस्मात् निष्पन्नः ।

नगदधारणस्य प्रेरणा[सम्पादयतु]

आर्थिकसिद्धान्ते (कीनीजियन अर्थशास्त्रस्य अनुसारं) नगदस्य (विशेषतः दृष्टिनिक्षेपाणां) नगदधारणं मोटेन त्रयाणां प्रेरणानां कारणं भवति-

  • लेनदेन प्रेरणा
  • सावधानतावादी प्रेरणा
  • अनुमानात्मक प्रेरणा।

लेनदेनप्रेरणं आर्थिकविषयाणां व्यावसायिकआवश्यकतानां कवरं करोति, एहतियातप्रयोजनं तरलतायाः प्रयोजनार्थं धनं धारयितुं संकटस्थितीनां च व्यवस्थां कर्तुं कार्यं करोति, तथा च अनुमानस्य प्रेरणा, जॉन मेनार्ड केन्सस्य मते, भविष्यस्य व्याजदरविकासानां विषये अनिश्चिततायाः परिणामः भवति तथा च सम्बद्धं भवति वित्तीयनिवेशान् प्रति।

MACROECONOMICS

एतस्य विशुद्धरूपेण आर्थिकमहत्त्वस्य अतिरिक्तं नगदप्रयोगस्य अन्ये पक्षाः अपि सन्ति-

  1. मस्तिष्के पुरस्कारकेन्द्रस्य सक्रियीकरणं (विशिष्टलक्ष्यं प्राप्तुं प्रत्याशा)
  2. व्ययनियन्त्रण (तत्काल भौतिक भुगतान)
  3. परम्परा (हैप्टिक अनुभवः, यथा मौद्रिकदानम्; मूल्यधारणस्य दीर्घकालीनविश्वसनीयता)
  4. समावेशः (व्यक्तिगतदत्तांशस्य प्रकटीकरणं विना अनाम भुगतानम्)
  5. पहिचान (प्रतीकात्मक चरित्र, एकता तथा समूहसदस्यता)
  6. बालकानां कृते शैक्षिकं साधनं (सम्पत्त्याः व्ययस्य च उद्देश्यपूर्णं निबन्धनं)
  7. सद्सेवायाः तत्कालं मान्यतारूपेण टिप् दत्त्वा।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=टङ्क&oldid=475705" इत्यस्माद् प्रतिप्राप्तम्