डाल्टन्स् इति

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

द डाल्टन्स् (फ्रेञ्चभाषायां लेस् डाल्टन इति नाम्ना प्रसिद्धः) एकः फ्रेंच-हास्य-एनिमेटेड् दूरदर्शन-श्रृङ्खला अस्ति, या कलाकारस्य मॉरिस्-लेखकस्य रेने गोस्सिन्नी-इत्यस्य च कृतीनां आधारेण निर्मितः अस्ति यतः एषा हास्यपुस्तक-श्रृङ्खलायाः लकी लुक्-इत्यस्य चतुर्णां मुख्य-खलनायकानां विषये केन्द्रीभूता अस्ति ये कारागारात् पलायितुं प्रयतन्ते ते get locked up in every time लक्की लुक् तान् गृह्णाति। शो इत्यस्य रूपान्तरणं ओलिवियर जीन्-मैरी, जीन्-फ्रांसोइस् हेनरी च कुर्वन्ति, श्रृङ्खलायाः निर्देशनं चार्ल्स वॉसेल् इत्यनेन कृतम् अस्ति । 

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डाल्टन्स्_इति&oldid=474817" इत्यस्माद् प्रतिप्राप्तम्