दार्जिलिङ्ग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दार्जिलिङ्ग दार्जिलिङ्गमण्डलस्य केन्द्रम् अस्ति। दार्जेलिंग (नेपाली: दर्जीलिंग) भारतस्य पश्चिमबङ्गराज्यस्य एकं नगरम्, नगरपालिका च अस्ति। समुद्रतलात् ६,७०० पाद (२,०४२.२ मी.) ऊर्ध्वतायां हिमालयस्य शिवालिकश्रेण्यां अयं नगरः स्थितः अस्ति। चाय-उद्योगस्य, विश्वस्य तृतीयस्य सर्वोच्चशिखरस्य कञ्चेनजङ्गा-नगरस्य दृश्यानां, यूनेस्को-विश्वविरासतस्य दार्जिलिंग-हिमालयनरेलमार्गस्य च कृते प्रसिद्धं लोकप्रियं पर्यटनस्थलम् अस्ति पश्चिमबङ्गस्य अर्धस्वायत्तमण्डलस्य दार्जिलिंगस्य मुख्यालयः अस्ति एतत् नगरं।

দার্জিলিং

दार्जिलिंङ
উপরে থেকে বাম থেকে ডানে: কাঞ্চনজঙ্ঘা সহ দার্জিলিং, বিশ্বের তৃতীয়-সর্বোচ্চ পর্বত, এটির পিছনে ক্রমবর্ধমান; দার্জিলিং হিমালয়ান রেল প্রধান ট্রেন স্টেশনে বাষ্পীভূত ট্রেন; চা বাগান, বা চা বাগান
Nickname(s): 
পাহাড়ের রানি[१]
लुआ त्रुटि पटलम्:Location_map में पंक्ति 408 पर: Malformed coordinates value।
Coordinates: फलकम्:স্থানাঙ্ক
দেশ फलकम्:পতাকা
রাজ্য পশ্চিমবঙ্গ
জেলা দার্জিলিং
বসতি স্থাপন ১৮১৫, সুগাউলির চুক্তি
Founded by ব্রিটিশ ইস্ট ইন্ডিয়া কোম্পানি
Government
 • Type পৌরসভা
 • Body দার্জিলিং পৌরসভা
 • পৌরপ্রধান প্রতিভা রায়[२]
 • উপ-পৌরপ্রধান সাগর তামাং
Area
 • পশ্চিমবঙ্গের শহর ১০.৬০ km
 • Metro
১২.৭৭ km
Elevation ২০৪২.১৬ m
Population
 (২০১১)[३]
 • পশ্চিমবঙ্গের শহর ১২০৪১৪
 • Metro
১৩২০১৬
भाषा
 • कार्यालययी बंगलाনেপালি[५]
Time zone UTC+০৫:৩০ (ভারত মান সময়)
পিন কোড
৭৩৪১০১
तेलिफोन कोड ०३५४
Vehicle registration ডব্লিউবি-৭৬ ও ডব্লিউবি-৭৭
लोकसभा क्षेत्र दार्जिलिंग
विधानसभा केन्द्र दार्जिलिंग
Website darjeelingmunicipality.org.in

अस्य नगरस्य अभिलेखित-इतिहासस्य आरम्भः १९ शताब्द्याः आरम्भे अभवत् यदा ब्रिटिश-भारतस्य औपनिवेशिक-प्रशासनेन अस्मिन् क्षेत्रे एकं सेनेटोरियमं, सैन्य-आगारं च स्थापितं । तदनन्तरं अस्मिन् प्रदेशे बहवः चायवृक्षाः विकसिताः, चाय उत्पादकाः कृष्णचायसंकरस्य उत्पादनं कृत्वा नूतनानां किण्वनप्रक्रियाणां आविष्कारं कर्तुं आरब्धवन्तः तस्य परिणामतः विशेषः दार्जिलिंगचायः अन्तर्राष्ट्रीयमान्यतां प्राप्तवान् अस्ति तथा च विश्वस्य लोकप्रियतमेषु कृष्णचायेषु अन्यतमः इति स्थानं प्राप्नोति । दार्जिलिंग् हिमालयनरेलमार्गः अस्य नगरस्य समतलैः सह सम्बध्दयति । भारतस्य कतिचन वाष्प-सञ्चालित-इञ्जिनाः अद्यापि प्रचलन्ति, तेषु केचन अस्य रेलमार्गस्य सन्ति।दार्जिलिंग-नगरे ब्रिटिशशैल्याः अनेकाः सार्वजनिकविद्यालयाः सन्ति। भारतस्य विभिन्नेभ्यः भागेभ्यः, केभ्यः समीपस्थेभ्यः राज्येभ्यः च छात्राः अत्र अध्ययनार्थम् आगच्छन्ति। भारतस्य लेप्चा, खम्पा, गोरखा, नेवार, शेरपा, भूतिया, बंगाली इत्यादीनां जातीयभाषिकसमूहानां समागमः दार्जिलिंगस्य सांस्कृतिकविविधतायां प्रतिबिम्बितम् अस्ति।

सन्दर्भः[सम्पादयतु]

  1. फलकम्:ওয়েব উদ্ধৃতিफलकम्:অকার্যকর সংযোগ
  2. फलकम्:ওয়েব উদ্ধৃতি
  3. ३.० ३.१ फलकम्:ওয়েব উদ্ধৃতি
  4. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; DistProf इत्यस्य आधारः अज्ञातः
  5. फलकम्:ওয়েব উদ্ধৃতি
"https://sa.wikipedia.org/w/index.php?title=दार्जिलिङ्ग&oldid=477925" इत्यस्माद् प्रतिप्राप्तम्