देशबन्धश्चित्तस्य धारणा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पतञ्जलिः

सूत्रान्वयः[सम्पादयतु]

सूत्रार्थः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

उक्तानि पञ्चबहिरङ्गाणि साधनानि । धारणा वक्तव्या— नाभिचक्रे, हृदयपुण्डरीके, मूर्ध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्रे, इत्यादिमादिषु देशेषु, बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥१॥

भाष्यार्थः[सम्पादयतु]

तत्त्ववैशारदीभाष्यम्[सम्पादयतु]

भाष्यार्थः[सम्पादयतु]

राजमार्तण्डवृत्तिः[सम्पादयतु]

भाष्यार्थः[सम्पादयतु]

भाष्याणां सारः[सम्पादयतु]

विशेषम्[सम्पादयतु]

विशेषव्याख्याः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine