दैनन्दिनजीवने मनोविज्ञानस्य उपयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दैनन्दिनजीवने मनोविज्ञानस्य उपयोगः

मनोविज्ञानस्य उपयोगः केवलं विषयस्य छात्रैः अथवा क्षेत्रे व्यावसायिकैः एव भवति इति लोकप्रियसंकल्पनायाः विपरीतम् व्यवहारविज्ञानम् अस्माकं दैनन्दिनजीवनस्य जटिलः घटकः अस्ति मनोविज्ञानं अनुशासनरूपेण मानवसमाजस्य अन्येषां विविधक्षेत्राणां अवगमनाय उपयुज्यते यतोहि मानवव्यवहारः सर्वेषां मानवीयक्रियाणां केन्द्रपक्षः भवति तत्सह, मनुष्यैः प्रतिदिनं क्रियमाणाः लौकिकाः कार्याणि मनोवैज्ञानिकसिद्धान्तैः, अनुप्रयोगैः च मुक्ताः न भवन्ति यतोहि मानवस्य मनः केन्द्रस्थानं धारयति अस्माकं सर्वेषां प्रेरणानां इच्छानां च चालकशक्तिः अस्ति, अतः वयं दैनन्दिनकार्यक्रमेषु कथं मार्गदर्शनं कुर्मः इति सुधारणाय तस्य उपयोगः कर्तुं शक्यते । मानवसंज्ञानं, भावः, संचारः च – मानवस्य मनसः यन्त्रं – अस्माकं भौतिकसामाजिकवातावरणेषु वयं कथं आचरणं कुर्मः इति परिभाषयन्ति । मानवस्मृतिः प्रक्रियाणां समुच्चयः इति परिभाषितुं शक्यते यत् वयं कथं सूचनां कथं प्राप्नुमः, संग्रहयामः, धारयामः, पुनः प्राप्तुं च शक्नुमः यथा यदा च अस्माकं वातावरणं तस्य आग्रहं करोति एतत् एन्कोडिंग् (पर्यावरणात् संवेदीसूचनाः अस्माकं मनसा कथं संसाधिताः भवन्ति येन सा संग्रहीतुं शक्यते), भण्डारणं (सूचनायाः भण्डारणस्य परिमाणं अवधिं च निर्दिशति), पुनः प्राप्तिः (दत्तांशस्य पुनरुत्पादनं च) इति त्रिचरणीयप्रक्रियायाः अनुसरणं करोति आवश्यकतायां संगृहीतम्)। स्मृतिः मानवस्य मनसः महत्त्वपूर्णासु संज्ञानात्मकप्रक्रियासु अन्यतमा अस्ति या अस्मान् अस्माकं जीवितानुभवानाम् आधारेण सूचनां धारयितुं शक्नोति, अस्माकं जातिस्य सामूहिक-इतिहासस्य च आधारेण स्थापयितुं शक्नोति स्मृतिविषये मनोवैज्ञानिकसंशोधनं सामान्यतया स्मृतयः कथं निर्मीयन्ते, किमर्थं च कथं च विस्मृताः इति अन्वेषयति । इदं शोधं विशेषतया सामाजिकव्यावसायिकक्षेत्रेषु सहायकं भवति यत्र व्यक्तिभ्यः सूचनानां मात्रां कण्ठस्थं कर्तुं, धारयितुं च आवश्यकं भवति । यथा सामाजिकपरिवेशेषु अस्माभिः जनानां नाम, एतेषां जनानां सह पूर्वानुभवाः, वार्तालापाः इत्यादीनि स्मर्तव्यानि अपि च छात्राणां व्यावसायिकानां च स्वस्वक्षेत्रे सफलतां प्राप्तुं विशालसूचनाः कण्ठस्थीकरणस्य आवश्यकता वर्तते स्मृतेः मनोवैज्ञानिकजिज्ञासा अस्मान् शिक्षयति यत् वयं कथं स्वस्मृतिसुधारं कर्तुं शक्नुमः, एतां शक्तिं च अस्माकं लाभाय उपयोक्तुं शक्नुमः। यथा, पूर्वाभ्यासः, सूचनानां पुनरीक्षणं च उत्तमस्मरणार्थं प्रभावी रणनीतिः इति सिद्धम् अस्ति ।

अनुप्रास-गीता इत्यादीनि स्मरण-यन्त्राणि अपि सूचना-पुनर्प्राप्त्यर्थं सहायकानि इति ज्ञातानि सन्ति, तेषां प्रयोगः छात्रैः सैद्धान्तिक-ज्ञानं कण्ठस्थीकरणाय बहुधा भवति। संचारः इति पदं द्वयोः वा अधिकयोः व्यक्तियोः मध्ये सूचनानां आदानप्रदानं परिभाषितुं प्रयुक्तम् । संचारप्रक्रिया मुख्यतया मौखिकप्रक्रियारूपेण गृह्यते यस्मिन् लिखितसञ्चारः वा वाक् वा भवति । परन्तु सार्थकसञ्चारः मुखस्य भावः, शरीरभाषा, स्वरस्य स्वरः इत्यादीनां अनेकानाम् अवाचिकसंकेतानां उपयोगं करोति, ये सूचनां अधिकसटीकरूपेण प्रसारयन्ति एतेषां अवाचिकसंकेतानां समीचीनतया अवगमनं प्रभावीसञ्चारस्य कुञ्जी अस्ति यतोहि ते व्यक्तिनां भावनात्मकस्थितीनां विषये सूचनां प्रसारयन्ति। यथा नित्यं चञ्चलता च घबराहटं चिन्ता वा सूचयति; कठोर स्वरस्वरः क्रोधं कुण्ठां वा सूचयति, मुखयोः भ्रूभङ्गः दुःखं सूचयति। एतान् संकेतान् अवगन्तुं शक्नुवन् अस्मान् उत्तमसञ्चारकर्तृन् करोति। एतत् ज्ञानं अस्मान् स्वर-शरीर-भाषा इत्यादीनां अवाचिक-संकेतानां अधिक-मनन-प्रयोगाय अपि स्वयमेव प्रशिक्षितुं शक्नोति । यथा, केचन शारीरिकाः मुद्राः आत्मविश्वासं निश्चयं च बोधयन्ति, शिष्टस्वरं ग्रहीतुं शिक्षणं च अनेकसामाजिकपरिस्थितौ अस्माकं साहाय्यं कर्तुं शक्नोति । सामाजिकसंकेतानां समीचीनतया अवगमनं, संप्रेषणं च कस्मिन् अपि सामाजिकव्यावसायिकवातावरणे असाधारणतया प्रासंगिकं भवति अतः तस्य उपरि बलं दातव्यम्। मनोवैज्ञानिकाः प्रेरणाम् एकं बलं (मनोवैज्ञानिकं, जैविकं वा सामाजिकं) अवगच्छन्ति यत् मानवव्यवहारं प्रतीयमानानाम् आवश्यकतानां वा इच्छानां वा प्राप्तेः दिशि निर्देशयति मानवव्यवहारस्य अध्ययनरूपेण मनोविज्ञानं अनेकानि पद्धतीनि निर्धारयति येन व्यक्तिः प्रेरितः तिष्ठति, अप्रेरितभावनायाः सामना च कर्तुं शक्नोति । मनोविज्ञानस्य एकं महत्त्वपूर्णं निष्कर्षं, प्रेरणासन्दर्भे, अस्ति यत् पुरस्काराः मानवस्य क्रियायाः मार्गदर्शनं कुर्वन्ति । प्रेरणायाः अध्ययनेन निष्कर्षः भवति यत् आन्तरिकप्रेरणा बाह्यप्रेरणायाः स्थाने अस्माकं लक्ष्याणां प्राप्त्यर्थं अधिकं शक्तिशालीं दीर्घकालं यावत् स्थायित्वं च उत्पद्यते, यत्र बाह्यपुरस्कारस्य निष्कासनेन अस्माकं किमपि प्राप्तुं प्रेरणा न भवति आन्तरिकबाह्यपुरस्काराः अस्माकं प्रेरणायां कथं प्रभावं कुर्वन्ति इति ज्ञात्वा कार्याणि पूर्णं कर्तुं अस्माकं प्रेरणानिर्धारकान् अवगन्तुं शक्नुमः। तदतिरिक्तं मनोवैज्ञानिकनिष्कर्षाः अस्मान् शिक्षयन्ति यत् पुनरावर्तनीयानि कार्याणि विलम्बं जनयन्ति अतः एव अस्माभिः प्रेरिताः भवितुं नूतनानि कार्याणि, एतानि कार्याणि सम्पादयितुं नवीनमार्गान् च अन्वेष्टव्यानि। अस्मिन् अस्माकं ज्ञानस्य आधारस्य विस्तारः, सफलतां प्राप्तुं नूतनक्षेत्रेषु उद्यमः अपि अन्तर्भवति । प्रेरणायाः अध्ययनेन अपि अस्मान् शिक्षयति यत् निश्चितलक्ष्यनिर्धारणं अस्माकं प्रेरणास्तरं वर्धयितुं कुञ्जी अस्ति। एते प्रेरणासिद्धान्ताः जीवनस्य सर्वेषु पक्षेषु विशेषतः व्यावसायिकपक्षे सहायकाः भवन्ति । छात्राः व्यावसायिकाः च निरन्तरं तादृशेषु परिस्थितिषु क्षिप्ताः भवन्ति यत्र तेषां कृते विशेषतया न आकर्षयन्ति वा कदाचित् चिन्ता, दुःखं च जनयन्ति इति कार्याणि सम्पन्नं कर्तव्यानि भवन्ति प्रेरणा मनोविज्ञानात् एतानि शिक्षणं प्रयोक्तुं तादृशानां व्यक्तिनां पूर्णक्षमता अधिकसुलभतया प्राप्तुं साहाय्यं कर्तुं शक्यते।

प्रेरणायाः निकटतया सम्बद्धा उत्पादकता निर्धारितसमयान्तरे कार्याणि कुशलतया सम्पन्नं कर्तुं अस्माकं क्षमतां निर्दिशति । एवं मानवस्य उत्पादकता मानवप्रेरणायाः (आन्तरिकबाह्यस्य) परिणामः भवति । सामाजिके प्रगतिशीले च जगति निवसन्तः व्यक्तिः इति नाम्ना वयं सर्वे समाजस्य उत्पादकसदस्याः भवितुम् अपेक्षिताः स्मः । अस्य अर्थः अस्ति यत् अस्माकं प्रत्येकस्य अपेक्षा अस्ति यत् अस्माकं समुदायस्य कल्याणे (आर्थिक, सामाजिक, वैचारिक) योगदानं दास्यति इति उत्पादनं जनयिष्यति। मनोविज्ञानं शिखरं उत्पादकताम् प्राप्तुं प्रवाहावस्थायाः भूमिकायाः उपरि बलं ददाति । प्रवाहावस्था इति मनसः स्थितिः यस्मिन् सृजनशीलता शिखरं प्राप्नोति, जनाः च हस्ते कार्ये गभीरं प्रवृत्ताः भवन्ति इति कारणेन कालस्य भावः नष्टः भवति आन्तरिकप्रेरणया प्रेरितम् अस्ति, जनानां आनन्दस्य, पूर्णतायाः च भावः ददाति । एतत् प्रवाहं प्राप्तुं मनोवैज्ञानिकसंशोधनेन ज्ञायते यत् अस्माभिः एकैकं कार्यं प्रति ध्यानं स्थापयितुं प्रयतितव्यम्; कार्यं अस्मान् नियोजितं स्थापयितुं पर्याप्तं आव्हानात्मकं भवितुमर्हति परन्तु एतावत् आव्हानात्मकं न भवितुमर्हति यत् वयं निरुत्साहिताः अनुभवामः, पर्यावरणविक्षेपाणां निवारणाय च अस्माभिः यथाशक्ति प्रयासः करणीयः| कलाव्यापारेषु कार्यं कुर्वतां कृते एषा विशेषतया उपयोगी सूचना अस्ति । यथा, लेखकाः प्रायः “writer’s block” इति शिकायतुं प्रवृत्ताः भवन्ति । प्रवाहस्य अवस्थायां प्रवेशः तेषु कालेषु तेषां सृजनशीलतायाः अभावस्य चिकित्सा भवितुम् अर्हति स्म । उत्पादकताविषये मनोवैज्ञानिकसंशोधनं अस्मान् एतादृशैः साधनैः सुसज्जितं करोति यत् अस्माकं उत्पादकता कस्मिन् परिस्थितौ वर्धते इति अधिकतया अवगन्तुं साहाय्यं करोति तथा च अधिकोत्पादकत्वस्य दिशि किं किं पदानि स्वीकुर्वितुं शक्नुमः। मनोविज्ञानं व्यक्तिभ्यः बहु किमपि शिक्षयति यत् तेषां नेतृत्वकौशलं कथं परिष्कृतं कर्तव्यम् इति। नेतृत्वं व्यक्तिसमूहं वा दलं वा प्रभावितं कर्तुं संयोजयितुं च प्रक्रिया इति परिभाषितुं शक्यते येन सामूहिकस्य लक्ष्याणि उद्देश्यानि च चिन्तयितुं शक्यन्ते जीवनस्य सर्वेषु क्षेत्रेषु नेतृत्वगुणाः अत्यावश्यकाः सन्ति, भवेत् तत् राजनीतिषु, सामाजिककार्यकर्तृषु वा व्यापारे वा। मनोवैज्ञानिकसंशोधनस्य निष्कर्षाणां उपयोगेन जनानां समूहं प्रभावितं कृत्वा तदनन्तरं विशिष्टलक्ष्यसाधनं प्रति नेतुं कलायां निपुणतां प्राप्तुं शक्यते नेतृत्वशैल्याः (निरङ्कुशः, लोकतान्त्रिकः, लेसेज-फेयरः च) विषये कृताः अध्ययनाः अस्मान् शिक्षयन्ति यत् वयं कथं स्वस्य नेतृत्वस्य तकनीकेषु परिवर्तनं कर्तुं शक्नुमः यत् अस्माकं पर्यावरणस्य अनुकूलं भवति येन वयं अधिकप्रभाविणः नेतारः भवेम। उत्तमः नेता भवितुं समूहसदस्यानां मध्ये अधिका उत्पादकता, कार्यप्रदर्शनं, सन्तुष्टिः च भविष्यति । अस्मिन् सदस्यान् निर्णयप्रक्रियासु योगदानं दातुं, समावेशीवातावरणस्य पोषणं, प्रवचनं प्रोत्साहयितुं, नवीनतां पुरस्कृत्य च अन्तर्भवति । नेतृत्वं संगठनात्मकव्यवहारस्य अत्यन्तं महत्त्वपूर्णः पक्षः अस्ति तथा च जनानां व्यावसायिकजीवने विशेषतः कम्पनीषु उन्नतिं कर्तुं साहाय्यं कर्तुं शक्नोति। यथा, परियोजनाप्रबन्धकानां वरिष्ठप्रबन्धनकार्यकारीणां च नेतृत्वस्य शक्तिं उद्घाटयितुं आवश्यकता वर्तते येन ते सफलतां प्राप्नुवन्ति।

सामाजिकजीवत्वेन मानवाः न केवलं सार्थकपरस्परक्रियासु वर्धन्ते अपितु सामग्रीं पूर्णं च जीवनं जीवितुं दृढसम्बन्धानां आवश्यकतां अनुभवन्ति। कस्यापि स्वस्थसम्बन्धस्य कुञ्जी परव्यक्तिं अवगन्तुं, अवगन्तुं च भवति । एषः विचारविनिमयः तदा एव सम्भवति यदा वयं भावाः व्यवहाराः च अन्येषां दृष्टिकोणं च पठितुं शिक्षेम । अस्माकं स्वस्य भावनात्मकप्रतिक्रियाणां मूल्याङ्कनं, दोषान् च ज्ञातुं च अस्माकं आवश्यकता वर्तते । एताः सर्वाः प्रक्रियाः अस्माकं मानवमनोविज्ञानस्य अवगमने मूलभूताः सन्ति । पारिवारिकसम्बन्धेषु विशेषतया बहुजनानाम् एकस्मिन् साझास्थाने शान्तिपूर्वकं सह-अस्तित्वार्थं उच्चस्तरीयस्य भावनात्मकबोधस्य आवश्यकता भवति । परिवारेषु विवाहेषु च द्वन्द्वः मुख्यतया गृहे सार्थकस्य रचनात्मकस्य च प्रवचनस्य अभावात् भवति । सम्बन्धानां मनोविज्ञानस्य अवगमनं स्वस्थजीवनस्य अभिन्नम् अस्ति । जीवनयापनार्थं शारीरिकं मानसिकं च स्वास्थ्यं अत्यावश्यकम् । भावनात्मकरूपेण शारीरिकरूपेण च स्वस्थत्वस्य अर्थः अस्ति यत् वयं समाजस्य उत्पादकसदस्याः भवितुम् अर्हति, एकान्ते च सन्तुष्टाः भवितुम् अर्हति। स्वास्थ्यस्य महत्त्वं मनोवैज्ञानिकैः अस्मिन् क्षेत्रे संशोधनस्य आगमनात् एव बोधितम् अस्ति तथा च जीवनस्य अत्यन्तं महत्त्वपूर्णः पक्षः अस्ति मनोवैज्ञानिकनिष्कर्षाः अस्मान् वदन्ति यत् मनः शरीरं च एकस्यैव मुद्रायाः द्वौ पक्षौ स्तः। अतः तेषां परस्परं मिलित्वा कार्यं कर्तव्यं यथा वयं स्वस्थं जीवनं यापयामः। एवं मनोवैज्ञानिकाः अस्माकं शरीरस्य परिचर्यायाः अनेकाः पद्धतयः निर्दिशन्ति येन तेषां सकारात्मकपरिणामाः अस्माकं मानसिकदशासु प्रतिबिम्बिताः भवेयुः । अस्मिन् व्यायामः (पदयात्रा, धावनं, योगः इत्यादयः), आहारः (सन्तुलितं भोजनं, न्यूनशर्करा, न्यूनवसा), पर्याप्तविश्रामः/निद्रा, मध्यस्थता इत्यादयः मनःसन्तोष-अभ्यासाः आध्यात्मिक-अभ्यासाः (प्रार्थना, विश्वासः) च सन्ति एते सर्वे अस्माकं मानसिकरोगाणां अनुभवं न्यूनीकर्तुं ज्ञाताः सन्ति तथा च केषुचित् सन्दर्भेषु विशिष्टमानसिकस्वास्थ्यस्थितीनां आरम्भं निवारयितुं अपि शक्नुवन्ति । मनोविज्ञानं दैनन्दिनजीवनस्य प्रत्येकं कोणे प्रविशति, अतः अस्माकं शिक्षणार्थं महत्त्वपूर्णः अनुशासनः अस्ति । अस्माकं दैनन्दिनकार्यक्रमेषु मनोवैज्ञानिकसिद्धान्तानां शिक्षानां च उपयोगः कथं करणीयः इति अवगन्तुं व्यावसायिकं वा शैक्षणिकं वा कस्मिन् अपि क्षेत्रे कार्यं कुर्वतां व्यक्तिनां कृते लाभप्रदं भवति। सामाजिकवातावरणे अस्मान् उत्तमसहयोगिनः अपि भवितुम् अर्हति ।

सन्दर्भाः - अस्माकं दैनन्दिनजीवने मनोविज्ञानस्य महत्त्वं – मनोविज्ञानं भवतः कथं सहायतां कर्तुं शक्नोति? वैज्ञानिकजगत् – विज्ञानस्य क्षणं भवतु। (२०१९, नवम्बर १)। https://www.scientificworldinfo.com/2019/11/महत्व

चेरी, के (2020, जनवरी 16). मनोविज्ञानं भवतः उत्तमं जीवनं जीवितुं साहाय्यं कर्तुं शक्नोति इति १० उपायाः। अतीव सुष्ठु मनः। https://www.verywellmind.com/मार्गः-उत्तम-जीवनं-जीवितुं-सहायता-सहायता-2795615.

सम्बद्धाः लेखाः[सम्पादयतु]