दोर्भला प्रभाकरशर्म:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दोर्भला प्रभाकरशर्मः प्रसिद्धः संस्कृतविद्वान्, संस्कृतस्य शतवर्षीयः च आसीत् ।

जीवनस्य विशेषताः[सम्पादयतु]

बाल्यकाल एवं शिक्षा[सम्पादयतु]

अनन्तलक्ष्मी-रत्नय्य दीक्षितुल्यो: गृहे मेदकमण्डलस्य रामायम्पेटा-नगरे अश्वयुजशुक्लषष्ठी , १९४८ , अक्टोबर्-मासस्य ८ दिनाङ्के अभवत् । सः बाल्यकाले पित्रा शिक्षितः, निजामाबादमण्डलस्य इन्दौर -नगरस्य रघुनाथसंस्कृतविद्यालये प्राथमिकं माध्यमिकं च संस्कृतशिक्षणं कृतवान् । अत्र सः भ्रातुः दोर्भलविश्वनाथशर्मस्य अधीनं अध्ययनं कृतवान् | पश्चात् हैदराबाद-नगरस्य वेङ्कटेश्वर-वेदान्तवार्थिनी-संस्कृत-महाविद्यालये अध्ययनं कृत्वा बी.ओ.एल. एम. पट्टा प्राप्तवान्| तदनन्तरं १९७९ तमे वर्षे आन्ध्रविश्वविद्यालयात् पि हेच् डि उत्तीर्णः अभवत्। "न्याय वैसेशिकायः आत्मतत्त्व प्रसिकनम्" पोचञ्चेर्ला श्री राममूर्ति के पर्यवेक्षणे प्रस्तुत उपाधिं प्राप्तवान्।शास्त्रुल विठलशास्त्री, कल्याणमहाराजः, कोविल् कण्डदाई शतकोपाचार्यः, वर्खेडकरकृष्णाचार्यः च आचार्याः आसन् ये तस्मै संस्कृतं पाठयन्ति स्म । सः रोम्पिचेरला श्रीनिवासाचार्यस्य, रावुरीवेङ्कटेश्वरस्य च अवधान अध्ययनं कृतवान् ।

सः आन्ध्रगिर्वणविद्यापीठः, संस्कृतभारती, राष्ट्रीयसंस्कृतसंस्थानम्, श्रीपुरुषोत्तमधर्मप्रचारसभा,श्रीगोदावरीपरिरक्षनसमितिः इत्यादिषु संस्थासु स्वसेवाः प्रदाति।शर्मा २०२३ तमे वर्षे संस्कृतभाषासेवापुरस्कारं प्राप्तवान्।

कार्य[सम्पादयतु]

१९६७-६८ तमे वर्षे सः नलगोण्डा-नगरस्य गीतविज्ञाना-महाविद्यालये आन्ध्र-महाविद्यालये व्याख्यातारूपेण कार्यं कृतवान् । पश्चात् कोव्वुरु, पश्चिमगोदावरीमण्डले वाद्रेवु जोगयम्मा वैदिकसंस्कृतविद्यालये तथा कोव्वुरु आन्ध्रगिरवाना विद्यापीठे व्याख्यातारूपेण सम्मिलितः ।१९९५ तमे वर्षे पदोन्नतिं प्राप्य निवृत्तेः पूर्वं १० वर्षाणि यावत् तस्य महाविद्यालयस्य प्राचार्यरूपेण कार्यं कृतवान् ।

लेखनम्[सम्पादयतु]

सः प्रायः २० संस्कृतनाटकानि रचितवान् । तेषु केचन आकाशवाणी विजयवाडाकेन्द्रात् प्रसारिताः आसन् । श्रीशैलप्रभा इत्यादिषु पत्रिकासु अनेके लेखाः प्रकाशिताः । तेन उपदेशाः केचन ग्रन्थाः सन्ति- १.

  • गुरु भक्ति
  • पार्वती का विवाह
  • सौन्दर्यलहरि
  • अग्नि मेदे पुरोहितम्
  • संस्कृत काव्य
  • जागरूकता भारतीया अस्ति

अवधाना:[सम्पादयतु]

तेन एतावता ५० अष्टावधानानि, द्वे शतवधानौ (कोव्वुर-राजमुण्ड्रीषु) कृताः । तेलुगुराज्येषु कोव्वूर्, राजमुण्ड्री, मन्त्रालयम्, तिरुपति, हैदराबाद, वारङ्गल, रामायम्पेट इत्यादिषु तथा च काशी, पुणे, लखनऊ, उज्जैन, पाण्डुचेरी, वडोदरा, पुरी इत्यादिषु नगरेषु नगरेषु च सफलतया संस्कृतकक्षां आयोजितवान् आन्ध्र ।

उपाधिः[सम्पादयतु]

  • गिरवाण कवितालंकार
  • संस्कृत शतवधान प्रभाकर
  • ज्ञान सरस्वती


मूलानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दोर्भला_प्रभाकरशर्म:&oldid=479753" इत्यस्माद् प्रतिप्राप्तम्