धनञ्जयपुरञ्जयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धनञ्जयपुरञ्जयम्  
'राजा' रविवर्मणा निर्मितं शिवचित्रम्
लेखकः विष्णुपदभट्टाचार्यः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

धनञ्जयपुरञ्जये विष्णुपदविरचिते नाटके सप्ताङ्का विलसन्ति । अस्य प्रकाशनं काञ्चनकुञ्चिकेन सहैवाभवत्।

कथावस्तु[सम्पादयतु]

पल्ल्यां कुटीद्वारि धनञ्जयनामा वृद्धो ब्राह्मणः स्वभागधेयं क्रोशन् तिष्ठति स्म । तस्य पत्न्याः मृत्योः विंशतिसमाः व्यतीताः । तदा पुरञ्जयः शिशुरासीत् | अहमेव तं पुष्णामि स्म । सम्प्रति स मां न पृच्छति । इदानीमहं वाराणसीं गत्वा वयसश्शेषं गमयितुमिच्छामि । अक्षिणी प्रक्षीणे सञ्जाते । तत्र कथं यामि । एवं चिन्तयतस्तस्य पुत्रः पुरञ्जयो दिवसं गमयित्वा गृहमायातः । पित्रा पृष्टः स उवाच -अहं भवानिव न कूपमण्डूकः । अनुदिनं मया मलशाला गम्यते । जन केनोक्तं – मरणासन्नोऽहम् । यदि मम न ओष्यसि, तर्हि पश्चात्तप्यसि | अहं काश्यां विश्वनाथस्य दर्शनं चिकीर्षामि । पुरञ्जयेन कथितम् - एतत् सुष्ठु । परन्त्वहं भवता सार्धं तत्र गन्तुं न शक्नोमि, यतो हि मम मल्लशालागमनम् अत्यावश्यकम् । अथात्यधिकं पितुराग्रहात् स तेन समं वाराणसीं गतः।

द्वितीयाङ्के पुरञ्जयः पितर्युपरते गङ्गायास्तटे वृक्षतले निषण्णः पितरं प्रति कर्तव्यपालनात् परितुष्टः आलस्याद् यावन्नेत्रे निमीलयति, तावद् भवानीवल्लभं भूतेश्वरं पश्यति । शिवेनोक्तम् - अरे मूर्ख ! पश्य तव तातो नरके निमग्नः । यमदूतैस्ताडितो धनञ्जयो विलपति स्म - अहं तु शिवपुर्यामुपरतः, ततः कस्मान्मे नरकभोगः । नूनमिदं मया मम कुपुत्रस्य कारणाद् भुज्यते दुःखम् । इतश्च स्वप्ने पुरञ्जयो यमदूतान् भर्सयन्नुवाच - विरमत, पितुस्ताडनस्य फलं वः स्वादयामि । अहं भारतस्य विख्यातो मल्लोऽस्मि। नरकस्य द्वितीये दृश्ये शिवस्तम् अभर्त्सयत् - तवैव पापादयं पिशाचतां प्राप्य कष्टं भुङ्क्ते । तदा पुरञ्जयः शिवस्य चरणौ गृहीत्वा पितुः त्राणस्य उपायं पृष्टवान् । शिवोनोक्तं माहिष्मत्या नृपतेः समीपं गत्वा तस्यातिथिसेवापरायणताया एकदिवसस्य पुण्यं याचस्व । तावदेव स मत्सायुज्यं प्राप्स्यति।

तृतीयाङ्के पुरञ्जयो माहिष्मतीं गच्छन् मध्यमार्गं कञ्चन निषादं विलोकितवान् । मार्गं पृष्टो निषादोऽब्रवीत् - अद्य नक्तं वनादस्माद् गन्तुं न शक्यते । पूयतामद्य मे कुटीरम्।

चतुर्थाङ्के निषादस्तस्मै भोक्तुं फलानि प्रायच्छत् । ततस्तस्य वासः कुटीराभ्यन्तरे निर्दिश्य स्वयं तस्य रक्षायै धनुर्धरः कुटीराद् बहिः सावधानोऽतिष्ठत् | अथ पुरञ्जयः प्रातरुत्थाय निषादं रक्तरञ्जितं मृतमवलोकितवान् । सिंहस्तं जघान, यस्तस्य बाणेन हतः । तद् दृष्ट्वा स उवाच -

अभ्यागतार्थं त्यक्तासुस्त्वमाशु स्वर्गमुद्गतः।

दूयेऽहं बहुशो धन्यो मज्जन् पापमहार्णवे।।

ततः स काष्ठानि सञ्चित्य तस्य चरम सक्रियां चक्रे। षष्ठाङ्के पुरञ्जयो माहिष्मतीराजप्रासादमाससाद। तत्र स्वस्वागतार्थमागतान् राजपुरुषान् स ऊचिवान् – नाहं राजानम् अन्तरातिथ्यं स्वीकरिष्यामि।

राजानं प्रेषयत । अथ राजा समागत्य तस्य चरणयोः स्पृष्ट्वा प्रणनाम | स राज्ञे चुक्रोध - भवान् सेवकैः आतिथ्यं सम्पादयति अहो भवत आतिथ्यम् ? राजा क्षमां याचित्वाब्रवीत् - आसन्नप्रसवायाः पत्न्याः सुव्यवस्थायां व्यस्तोऽहं पूर्वं नागच्छम् । ततः पुरञ्जयः शिवाज्ञानुसारं तं तस्यैकदिवसस्य पितुः सङ्गतये पुण्यमयाचत | राजोवाच - अद्य भवान् ममातिथिशालायाम् आतिथ्यमनुभवतु । श्वोऽहं स्वकीयमाह्निकं पुण्यं भवतः पित्रे प्रदास्यामि ।

सप्तमा भूपतेः अतिथिभवने पुरञ्जयः सुष्वाप | स्वप्ने शिवस्तं संबोध्य ब्रवीति स्म - इदानीं त्वं ज्योतिर्मयमरीरं दिव्याम्बरधरं स्वपितरमवलोकय । धनञ्जयेनोक्तं - सम्प्रत्यहं मोक्षं लब्ध्वा शिवसायुज्यमनुभवामि । ततो हर्षनिर्भरः पुरञ्जयः शिवमुवाच - भगवन् ! भवतामनुग्रहेण मम पितुरुद्धारः समजनि । शिवेनोक्तम् - अयं माहिष्मतीनृपतेः प्रतर्दनस्य पुण्यप्रभावः । अद्य नक्तं राज्ञो गेहे यो जन्म प्राप्स्यति, स तव रक्षायां सिंहेन निहतो निषाद एव ।

प्रथमाङ्कस्यारम्भो धनञ्जयस्य एकोक्त्या भवति, द्वितीयाङ्कस्य च पुरयैकोक्त्या। पञ्चम-सप्तमाङ्कयोरारम्भे पुनः पुरञ्जयस्यैकोक्ती वर्तते । रङ्गनिर्देशाः प्राङ्मध्ये च विहिताः। चारित्रिकविकासस्य उच्चकोटिका कलना प्रस्तुतनाटकस्य विशिष्टा विभूतिः । हास्यप्रवणता तु विष्णुपदस्य प्रत्येकस्यां कृतौ विलसति । कविना नवनाट्यविधानैः सुसज्जैः नाटकैः न केवलं रसनिर्झरिणी प्रवाहिता, अपि तु तैः मानवतापूर्णस्य चारुजीवनस्य पद्धतिरपि निर्दिष्टा।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनञ्जयपुरञ्जयम्&oldid=435557" इत्यस्माद् प्रतिप्राप्तम्