धारवाड

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धारवाड

ಧಾರವಾಡ
मण्डलम्
Skyline of धारवाड
कर्णाटके धारवाडमण्डलम्
कर्णाटके धारवाडमण्डलम्
राष्ट्रम्  India
राज्यानि कर्णाटकराज्यम्
मण्डलम् धारवाडमण्डलम्
Population १३,४९,५६३
 • Density २००.२३/km
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूतटसंख्या
580 00x
Vehicle registration KA 25

धारवाडनगरं (Dharwad)(०८३६)कर्णाटकराज्ये विद्यमानं प्रमुखं नगरं मण्डलकेन्द्रं च। धारवाडनगरे प्राणदेवः, लक्ष्मीनारायणः, हरिमन्दिरम्, इस्कान्, विठलमन्दिरम् इत्यादीनि अनेकमन्दिराणि सन्ति । ६ कि.मी दूरे सोमेश्वरमन्दिरं मुरुघामठः आम्मिनभाविस्थित पार्श्वनाथयबसदि अमरगोळ शङ्करालिङ्गदेवालयः दर्शनीयाः ।

विशेषाः[सम्पादयतु]

कविः दत्तात्रेयरामचन्द्रबेन्द्रे, सङ्गीतसम्राट् डा मल्लिकार्जुनमन्सूरः आलूरुवेङ्कटरायः सङ्गीतविदुषी श्रीमती गङ्गूबायी हानगल इत्यादीनां जन्मभूमिः धारवाडमण्डलम् अस्ति । कर्णाटकस्य प्रथमः विश्वविद्यालयः कर्णाटकविश्वविद्यालयः अपि अत्रैव कार्यरतः अस्ति ।

धारवाड पेढा इत्येतत् मधुरं खाद्यं बहु प्रसिद्धम् अस्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ४८६ कि.मी
बेळगावीतः ७६ कि.मी । बळ्ळारीतः २१९ कि.मी। हुब्बळ्ळी-बेळगावी रेलमार्गे धारवाडनिस्थानम् अस्ति ।

बाह्यानुबन्धः[सम्पादयतु]

  1. १.० १.१ "Know India - Karnataka". Government of India. आह्रियत 6 December 2010. 
  2. GRIndia
"https://sa.wikipedia.org/w/index.php?title=धारवाड&oldid=473108" इत्यस्माद् प्रतिप्राप्तम्