नखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Nail
One normal fingernail and one torn completely off of the nail bed exposing the entire lunula and nail plate.
ल्याटिन् unguis
कुटसंख्या TH H3.12.00.3.02001
मानवस्य अङ्गुष्ठस्य नखः
सञ्चिका:Soft Claws.jpg
मार्जालस्य नखाः (वर्णयुक्ताः)

अयं नखः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नखाः अङ्गुलीषु भवन्ति । पादस्य अङ्गुलीषु, हस्तस्य अङ्गुलीषु चापि नखाः भवन्ति । एते नखाः आङ्ग्लभाषायां Nail इति वदन्ति । एते नखाः विभिन्नाकारकाः भवन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नखः&oldid=408768" इत्यस्माद् प्रतिप्राप्तम्