नरेन्द्र सिंह नेगी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नरेन्द्र सिंह नेगी (जन्म १२ अगस्त १९४९), 'गढ़ रतन' तथा 'पहाडानां बॉब डायलन' इति अपि उच्यते, सः गढ़वालस्य उत्तराखण्डस्य च प्रमुखेषु लोकगायकेषु अन्यतमः, संगीतकारः, कविः च अस्ति यः गढ़वालीभाषायां प्रमुखतया गायति । [१] [२] कथ्यते यत् सः १००० तः अधिकानि गीतानि गायितवान् अस्ति । [३] उत्तराखण्डस्य लोकसङ्गीतक्षेत्रे तस्य अप्रतिमं कार्यं उत्तराखण्डस्य आगामिनां सर्वेषां गायकानां कृते प्रेरणादायकम् अस्ति । [४] [५] [६] [७] [८]

पृष्ठभूमि[सम्पादयतु]

नेगी इत्यस्य जन्म पौरीगढ़वालमण्डलस्य (उत्तरखण्डस्य) पौरीनगरे अभवत् यत्र सः विद्यालयस्य शिक्षणमपि सम्पन्नवान् । तस्य पिता भारतीयसेनायाः नायबसुबेदारः आसीत् । स्नातकपदवीं प्राप्तुं सः स्वस्य मातुलपुत्रेण अजीतसिंहनेगी इत्यनेन सह रामपुरं गतः यः तस्मै तबला इति पाठयति स्म | बाल्यकालात् एव सः विभिन्नेषु सांस्कृतिककार्यक्रमेषु पारम्परिकलोकगायकानाम् श्रवणं प्रति रुचिं लभते स्म । सः १९७४ तमे वर्षे स्वमातुः अन्यैः नगरस्य महिलाभिः च कृते परिश्रमात् प्रेरितः भूत्वा प्रथमं गीतं लिखितवान्, रचितवान् च । [९]

संगीतवृत्तिः[सम्पादयतु]

नेगी इत्यनेन १९७४ तमे वर्षे प्रथमं स्वरचितं गीतं रिकार्ड् कृतम् । १९७६ तमे वर्षे नेगी इत्यनेन प्रथमं सङ्गीत-एल्बम् "गढ़वाली गीतमाला" इति प्रकाशितम् । एताः गीतमालाः १० भिन्नभागेषु आसन् । यतः एते गढ़वालीगीतमालाः भिन्न-भिन्न-कम्पनीभ्यः आसन् तस्मात् सः तान् प्रबन्धने कष्टं अनुभवति स्म । अतः सः अन्ततः स्वस्य कॅसेट्-पत्राणि पृथक्-पृथक् शीर्षकाणि दत्त्वा विमोचनं कर्तुं प्रवृत्तः । तस्य प्रथमः एल्बमः " बुरान्स् " इति शीर्षकेन सह आगतः ।

समकालीनगीतेषु १२ ताडनानां मुख्यसुरीलवाक्यानां, अनियमितचतुर्बीट्-लयात्मकप्रतिमानस्य (जौंसरीप्रदेशस्य विशिष्टस्य) परिचयस्य श्रेयः नेगी इत्यस्य भवति [१०] सः प्रेम, शोक, ऐतिहासिकघटना, सामाजिक, राजनैतिक, पर्यावरणविषयेषु च गीतानि लिखितवान् अस्ति। " जागर ", "मङ्गल", "बसन्ती", " खुदर ", "छोपति", चौनफुला, झुमेला इत्यादिषु उत्तराखण्डे लोकप्रियस्य गायनस्य प्रत्येकविधायां सः गायितवान् अस्ति । सः राज्ये प्रचलितानां गढ़वाली, कुमाओनी, जौन्सरी इत्यादिषु विभिन्नेषु स्थानीयभाषासु गायितवान् अस्ति ।

चक्रचल, घरजवाई, मेरी गंगा होली ता मैमा आली इत्यादिषु गढ़वाली चलच्चित्रेषु अपि स्वरं दत्तवान् अस्ति | उदित नारायण, लता मंगेशकर, आशा भोंसले, पूर्णिमा, सुरेश वाडकर, अनुराधा पौडवाल, जसपल् इत्यादयः बालिवुड् गायकाः अपि तस्य संगीतनिर्देशने गढ़वाली चलच्चित्रेषु गायन्ति स्म । सः सहकारिणी गढ़वाली - उत्साही माधुरी बर्थवाल इत्यनेन सह अपि गायितवान् | [११]

पुरस्कार[सम्पादयतु]

संगीत नाटक अकादमी 2022[सम्पादयतु]

नरेन्द्रसिंहनेगी ९ एप्रिल २०२२ दिनाङ्के दिल्लीनगरे संगीत नाटक अकादमीपुरस्कारेण पुरस्कृतः अस्ति । मुख्यमन्त्री पुष्करसिंह धामी राज्यस्य लोकगायकं नरेन्द्रसिंहनेगीं राष्ट्रियस्तरस्य प्रतिष्ठितसङ्गीतनाटक अकादमीपुरस्कारेण सम्मानितस्य अभिनन्दनं कृतवान्। पारम्परिकलोकगीतक्षेत्रे नरेन्द्रसिंहनेगी इत्यस्मै यः सम्मानः दत्तः सः अपि राज्यस्य गौरवम् इति उक्तवान् । [१२] [१३] [१४] [१५] [१६]

आवाज रत्न पुरस्कार[सम्पादयतु]

हिन्दी दिवसस्य अवसरे (१५ सितम्बर २०२१) उत्तराखण्डस्य लोकगायकः नरेन्द्रसिंह नेगीः २०२१ तमस्य वर्षस्य आवाजरत्नपुरस्कारेण सम्मानितः अस्ति । [१७]

एल्बम विमोचन तिथि
कब ऐलि २०२२
स्याली रामदेयी २०२२
बन्द बिजोरा २०२२
होरी क खिलाडी २०२२
कामेरा मवारा २०२२
यखी बासा रए जौला २०२१
कुइ ता बात होली २०२०
चली भाई मोतार चली २००५ तमे वर्षे
घस्यरी २००२ तमे वर्षे
हल्दी हाठ् १९९५ तमे वर्षे
होसिया उमर २००२ तमे वर्षे
जय धारी देवी १९९६ तमे वर्षे
कै द खोज्यानि होलि २००६ तमे वर्षे
माया को मुण्डरो २००९ तमे वर्षे
नौचम्मी नरेना २००६ तमे वर्षे
नयु नयु ब्यो च २००३ तमे वर्षे
रुमुक् २००५ तमे वर्षे
सलन्य स्याली २००९ तमे वर्षे
सम्दोला क द्वि दीन २००० तमे वर्षे
स्यानि २००२ तमे वर्षे
ठण्डो रे ठण्डो २००४ तमे वर्षे
तु होलि बीरा २००७ ई
तुमारी माया मा २००१ तमे वर्षे
उथा जगा उत्तराखण्ड २०१७
खुद् १९९५ तमे वर्षे
अब कठगा खैलो २०१२
वा जुन्याली रात एगे फिर याद २००६ तमे वर्षे
तपकारः १९९९ तमे वर्षे
बरखा १९९२ तमे वर्षे
बसन्त एगे २०१०
तक चान ता तकटक २००७ ई
कारगिले लदैमा १९९९ तमे वर्षे
चिब्दात् १९९३ तमे वर्षे
गीत गंगा २००२ तमे वर्षे
सुरमा सरेला २००७ ई
चुयल २००६ तमे वर्षे
जय भोले भंडारी २०१७

चलचित्रस्य सूची[सम्पादयतु]

चलचित्रं विमोचन तिथि
चक्रचाल १९९६ तमे वर्षे
घरजवाई १९८६ तमे वर्षे
मेरी गंगा होली ता मैमा आली २००४ तमे वर्षे
कौथिग १९८७ तमे वर्षे
बटवारु २००३ तमे वर्षे
चं गुङ्गुरु २००५ तमे वर्षे
जय धारी देवी २००६ तमे वर्षे
सुबेरो घाम २०१४

सन्दर्भाः[सम्पादयतु]

  1. Pradeep, Rawat. "Kumaouni". Merosong. Online kumaouni and Garhwali songs Radio Station. आह्रियत 1 June 2016. 
  2. [hi:Narendra Singh Negi उम्र, पत्नी, बच्चे, परिवार, Biography in Hindi] |trans-title= requires |title= (help). 2022-05-14. आह्रियत 2022-05-15. 
  3. [hi:एक फौजी बनने की चाहत से लेकर गढ़रत्न बनने तक की कहानी, देखिये कैसा रहा नेगी जी का यह स्वर्णिम सफर] |trans-title= requires |title= (help). 2020-05-15. आह्रियत 2022-10-15. 
  4. "Saving culture is society's duty". आह्रियत 20 February 2021. 
  5. "Narendra Singh Negi's love song at the age of 71". आह्रियत 20 February 2021. 
  6. "उत्तराखंड सरकार लोकगायक नरेंद्र सिंह नेगी को पद्म पुरस्कार के लिए संस्तुति करेगी". आह्रियत 10 April 2022. 
  7. "Uttarakhand government to recommend Padma award for Narendra Singh Negi, says CM Pushkar Singh Dhami". 13 August 2021. आह्रियत 10 April 2022. 
  8. Desk, Hillywood (2019-10-26). "Narendra Singh Negi जी का नया गीत"जख मेरी माया रौंदी" हुआ रिलीज". Hillywood News : Entertainment gossips (in en-US). आह्रियत 2022-07-11. 
  9. Recasting Folk in the Himalayas: Indian Music, Media, and Social Mobility. 2017-09-11. 
  10. Book Review: Jayson Beaster-Jones and Natalie Sarrazin (Eds), Music in Contemporary Indian Film: Memory, Voice, Identity. June 2018. pp. 108–110. 
  11. Negi, Sunil. "President of India felicitates Dr. Madhuri Barthwal with prestigious "WOMEN EMPOWERMENT AWARD"". NewsViewsNetwork (in en-US). आह्रियत 2021-01-12. 
  12. "U'Khand CM congratulates Narendra Singh Negi, Dewan Singh Bajeli for receiving Sangeet Natak Akademi Award". 9 April 2022. 
  13. "लोक गायक नरेन्द्र सिंह नेगी व दीवान सिंह बजेली को संगीत नाट्य अकादमी पुरस्कार, पढ़िए 9 अप्रैल की बड़ी खबरें". 9 April 2022. 
  14. "Sangeet Natak Akademi Award: अपने गीतों से पहाड़ का हर रंग घोलने वाले नरेंद्र सिंह नेगी के सम्मान ने बढ़ाया उत्तराखंड का मान". 
  15. "उत्तराखंड के लिए गौरवशाली पल, नेगी दा को प्रतिष्ठित सम्मान देंगे राष्ट्रपति कोविंद". आह्रियत 10 April 2022. 
  16. "सम्मान: नेगी दा को कल मिलेगा संगीत नाट्य अकादमी पुरस्कार, राष्ट्रपति लोक गायक नरेंद्र सिंह नेगी समेत 44 हस्तियों को करेंगे पुरस्कृत". आह्रियत 10 April 2022. 
  17. "ऋषिकेश: हिंदी दिवस पर गढ़ रत्न नरेंद्र सिंह नेगी को आवाज रत्न सम्मान से किया गया सम्मानित". आह्रियत 10 April 2022. 
"https://sa.wikipedia.org/w/index.php?title=नरेन्द्र_सिंह_नेगी&oldid=479546" इत्यस्माद् प्रतिप्राप्तम्