तबला (वाद्यम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तबलावाद्यम्

तबलावाद्यं (Tabla) दक्षिण एषियाभागस्य एकं जनप्रियं शास्त्रीयसङ्गीतताळवाद्यम् भवति । हिन्दुस्तानीशास्त्रीयसङ्गीते, सुफिसङ्गीते , भजनादिषु सहवाद्यत्वेन प्रसिद्धिरस्य वाद्यस्य ।

भाजे लेणे, येथील कोरीवकामात दिसणारी तबला वाजवणारी स्त्री

रचना[सम्पादयतु]

हस्ताङ्गुलीभ्यां वादयन्ति वादकाः । दायाम्, बायाम्, इति द्वेवाद्ये भवतः । “दायां” नाम प्रायशः दक्षिणहस्तेन यद्वाद्यते तत् “दायां” नाम्ना सङ्गीतप्रपञ्चे प्रसिद्धम् । (दायाम्) लघु भवति दक्षिणहस्ते विद्यमानम् । (दायाम्) इदं वाद्यं मुख्यं भवति । वामहस्ते यद्वाद्यं भवति तत् “बायाम्” इति सङ्गीतप्रपञ्चे प्रसिद्धं भवति । बायां दायाम् अपेक्षया बृहत् भवति । बायां वाद्येन गाढशब्धः अयाति ।

तबलाघराणाशैल्यः[सम्पादयतु]

  • दिल्लिघराणाशैली
  • लखनौघराणाशैली
  • आघ्राघराणाशैली
  • फारुखाबाद् घराणाशैली
  • बनारस् घराणाशैली
  • पञ्जाब उत पटियालाघराणाशैली

प्रसिद्धवादकाः[सम्पादयतु]

  • झाकीर् हुसेन्
  • उस्ताद् अल्लारखा
  • त्रिलोक् गुर्तु
  • विक्रम् घोष्
  • तौफीक् खुरेषी
  • फजल् खुरेषी
  • विजय् घाटे
  • तल्वीन् सिंहः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तबला_(वाद्यम्)&oldid=371288" इत्यस्माद् प्रतिप्राप्तम्