शुद्धतोडिरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शुद्धतोडिरागः (Shuddhatodi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "तोडि" थाट् गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ’ध’ भवति । संवादिस्वरः ’ग’ भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति ।

श्लोकः[सम्पादयतु]

तुषारकुन्दोज्वलदेहयष्टिः काश्मीरकर्पूर विलिप्तदेहा।
विनोदयंती हरिणैर्वनान्ते वीणाधरा राजति तोडिकेयम्॥

  • आरोहः - स रे ग म प ध नि स
  • अवरोहः - स नि ध प म ग रे स
  • पक्कड - ग म रे ग रे स

समयः[सम्पादयतु]

प्रातः ८ तः १० पर्यन्तं प्रशस्तकालः भवति ।

थाट्[सम्पादयतु]

  • तोडि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शुद्धतोडिरागः&oldid=389098" इत्यस्माद् प्रतिप्राप्तम्