स्वराः (सङ्गीतम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सप्तस्वराः इत्यस्मात् पुनर्निर्दिष्टम्)


सप्तस्वराः (Swara) सङ्गीते प्रसिद्धाः सन्ति । ते स्वराः तन्तुना उत कण्ठेन उत्पन्नाः भवन्ति। ते स्वराः भवन्ति, षड्ज, रिषभ, गान्धार, मध्यम, पञ्चम, धैवत, निषाद इति ।
निषादर्षभ गान्धार षड्ज मध्यम-धैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥ इति,
“सा रे ग म प ध नि” इति संक्षिप्तस्वरपद्धतिः प्रचलितम् अस्ति । एतेषु स्वरेषु षड्जपञ्चमौ अचलौ स्वरौ । अन्ये पञ्चस्वराः विकृतस्वराः भवन्ति । एतेषु कोमलस्वराः , शुद्धस्वराः इति विभागौ भवतः। आहत्य १२ स्वराः भवन्ति ।
स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते।
श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः॥
स्वतन्त्रतया श्रोतृवर्गं रञ्जयन्ति एते स्वराः । श्रुतिसहिताः भवन्ति चेत् ते स्वराः भवन्ति । एते स्वराः पशुपक्षिणां स्वरं अनुसरन्ति इति । अस्मिन् विषये कश्चनश्लोकोऽपि विद्यते । तद्यथा,
षड्जं मयूरो वदति गावस्तु वृषभभाषिणः।
अजाविकं तु गान्धारं क्रौञ्चः क्वणति मध्यमम्॥
पुष्पसाधारणे काले पिकः कूजति पञ्चमम्।
धैवतं हसते वाजी निषादं बृह्मते गजः।
मयूरादय एते हि मत्ताः गायन्ति पञ्चमम्॥

विभागाः[सम्पादयतु]

  • षड्जस्वरः

“जम्बूद्वीपस्थितो वीररसवान् वह्निगोत्रजः” प्रथमः स्वरः षड्जः भवति । अयं षड्जः स्वरः वीररसप्रतिपादकः भवति । अस्य आधारस्य उपरि अन्येषां षट् स्वराणां स्थानादीनि ज्ञायन्ते । अतः एव अस्य स्वरस्य षड्जः इति व्यवहारः। अन्येषां षट् स्वराणां मूलं षड्जः भवति । अपरिवर्तनीयः प्रकृतिस्वरः भवति । जम्बुद्वीपोद्भवः स्वरः भवति । वन्हिगोत्रजः भवति ।

  • ॠषभस्वरः

“शाकद्वीपस्थितश्चैव श्रिताद्भुतरसोत्तमः” अयं स्वरः अद्भुतरसस्य प्रतिपादकः भवति । अर्धजागृतस्वरः भवति । शाकद्वीपम् उत्पत्तिस्थलं भवति । यस्मिन् रागे "ॠषभस्वरः" वादि उत संवादिस्वरः भवति चेत् अयं स्वरः शक्तः भवति ।

  • गान्धरस्वरः

“कुषद्वीपी रौद्ररसः चन्द्रगोत्रसमन्वितः।”
अयं रौद्ररसप्रतिपादकः स्वरः भवति । कुशद्वीपे उत्पन्नः स्वरः भवति ।

  • मध्यमस्वरः

“क्रौञ्चद्वीपस्थितश्चैव बीभत्सरससंयुतः।“
अयं बीभत्सरसप्रतिपादकः स्वरः भवति। क्रौञ्चद्वीपे उत्पन्नः भवति। अयं स्वरः शक्तियुतं गम्भीरयुक्तञ्च भवति।

  • पञ्चमस्वरः

“भयानकरसः शम्भुगोत्रजो नक्रवाहनः।“
अयं भयानकरसप्रतिपादकः स्वरः भवति । अयं स्वरः षड्जस्य पत्नीव भाति । सर्वदा षड्जेन सह सामरस्येन मिलित्वा सप्तस्वराणां गृहाय प्रकाशोत्पादकौ भवतः ।

  • धैवतरसः

“श्वेतद्वीपस्थितो हास्यरसो नारदगोत्रजः।“ श्वेतद्वीपे उत्पन्नः स्वरः भवति । हास्यरसस्य प्रतिपादकः भवति ।

  • निषादस्वरः

“पुष्करद्वीपनिलयः शृङ्गाररसनायकः।“
पुष्करद्वीपे उत्पन्नः स्वरः भवति । शृङ्गाररसस्य प्रतिपादकः स्वरः भवति । सन्तोषवीररसयोः भावनयोः मिलितः स्वरः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्वराः_(सङ्गीतम्)&oldid=481870" इत्यस्माद् प्रतिप्राप्तम्