नागार्जुन (धातुविज्ञानी) ६.

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नागार्जुन (धातुविज्ञानी) ६.[सम्पादयतु]

नागार्जुन ( नागार्जुन ) भारतीयधातुशास्त्रज्ञः कीमियाविज्ञानी च आसीत् | एकादशशताब्द्यां अल-बिरुनी इत्यनेन अभिलेखिताः आख्यायिकाः कथयन्ति यत् सः उज्जैन्, मध्यप्रदेशस्य प्रायः "शतवर्षपूर्वम्" अर्थात् दशमशताब्द्याः आरम्भे एव निवसति स्म [१] चीनी - तिब्बती - साहित्यं कथयति यत् सः विदर्भ - नगरे जन्म प्राप्य ततः समीपस्थे सतवाहन - वंशं प्रवासं कृतवान् | महायान सम्प्रदाय संस्थापक नागार्जुन एवं कीमियाज्ञ नागार्जुन के बीच इतिहास में बहुत भ्रम होता है। अन्यः मान्यता अस्ति यत् एषः रससिद्धः नागार्जुनः गुजरातदेशे जन्म प्राप्नोत् तथा च सः स्वस्य अतीतजीवने जैनः आसीत्। अनन्तरं दक्षिणभारते विविधस्थानानि गत्वा अनेकानि प्रयोगशालानि स्थापितानि । महाराष्ट्रराज्यस्य ग्रामे नागलवाडी इत्यत्र तस्य प्रयोगप्रयोगशालायाः प्रमाणानि प्राप्यन्ते । केषाञ्चन प्रमाणानुसारं सः अमृतत्वस्य कार्यं कुर्वन् आसीत्, लोहस्य पारायाश्च निष्कासनं जानाति स्म । गौणसाहित्ये अस्य लेखकस्य विषये बहु भ्रमः अस्ति । १९८४ तमे वर्षे लोहशास्त्रज्ञनागार्जुनेन सह सम्बद्धानां पाण्डुलिपानां मुद्रितसंस्करणानाञ्च अध्ययनेन ज्ञातं यत् तस्य नाम रसेन्द्रमङ्गला [२] इति ग्रन्थेन सह सम्बद्धम् अस्ति किन्तु रसरत्नाकरस्य पाण्डुलिप्याः एकरूपतया भिन्नस्य लेखकस्य नित्यनाथसिद्धस्य आरोपः अस्ति [३]

नागार्जुननामकस्य लेखकस्य पाण्डुलिपिषु जीवसूत्रम्, [४] रसवैषिकसूत्रम्, [५] योगशतकम्, [६] कक्षपुतम्, [७] योगरत्नमाला [२] [८] इत्यादीनि अनेकानि ग्रन्थानि (मेउलेनबेल्ड् पञ्चाशत् अधिकानि ग्रन्थानि सूचीबद्धानि) सन्ति । औषधशास्त्रस्य रसायनशास्त्रस्य च ग्रन्थानां लेखनार्थं अनेके भिन्नाः लेखकाः नागार्जुन इति नाम प्रयुक्तवन्तः, एते लेखकाः द्वितीयशताब्द्याः समाननाम्ना बौद्धदार्शनिकात् भिन्नाः भवेयुः इति निश्चितम्

नागार्जुननाम्ना सह सम्बद्धानां जटिलपाठ-ऐतिहासिकविषयाणां अद्यतनतमः व्यापकविमर्शः भारतीयचिकित्सासाहित्यस्य इतिहासे दत्ता अस्ति [९]

उद्धरणानि[सम्पादयतु]

  1. Sachau, Eduard (1910). "Alberuni's India". archive.org. Trubner. p. 189. Sachau, Eduard (1910). "Alberuni's India". archive.org. Trubner. p. 189.
  2. २.० २.१ A history of Indian medical literature. Groningen. 1999. p. 193.  उद्धरणे दोषः : <ref> अमान्य टैग है; ":4" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  3. An Alchemical Ghost: The Rasaratnâkara by Nâgârjuna. 18 July 2013. pp. 70–83. 
  4. A history of Indian medical literature. Groningen. 1999. p. 135. Meulenbeld, Gerrit Jan (1999). A history of Indian medical literature. Vol. IIA. Groningen: E. Forsten. p. 135. ISBN 9069801248. OCLC 42207455.
  5. A history of Indian medical literature. Groningen. 1999. p. 136. Meulenbeld, Gerrit Jan (1999). A history of Indian medical literature. Vol. IIA. Groningen: E. Forsten. p. 136. ISBN 9069801248. OCLC 42207455.
  6. A history of Indian medical literature. Groningen. 1999. p. 1395. Meulenbeld, Gerrit Jan (1999). A history of Indian medical literature. Vol. IIA. Groningen: E. Forsten. p. 1395. ISBN 9069801248. OCLC 42207455.
  7. A history of Indian medical literature. Groningen. 1999. p. 192. Meulenbeld, Gerrit Jan (1999). A history of Indian medical literature. Vol. IIA. Groningen: E. Forsten. p. 192. ISBN 9069801248. OCLC 42207455.
  8. A history of Indian medical literature. Groningen. 1999. p. 714. Meulenbeld, Gerrit Jan (1999). A history of Indian medical literature. Vol. IIA. Groningen: E. Forsten. p. 714. ISBN 9069801248. OCLC 42207455.
  9. A history of Indian medical literature. Groningen. 1999. pp. 363–368. Meulenbeld, Gerrit Jan (1999). A history of Indian medical literature. Vol. IA. Groningen: E. Forsten. pp. 363–368. ISBN 9069801248. OCLC 42207455.