नारिकेलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
त्वक्-रहितं नारिकेलम्
वृक्षे लम्बमानानि नारिकेलानि
नारिकेलराशिः
नारिकेलात् बहिरागच्छत् सस्यम्

इदं नारिकेलम् अपि भारते वर्धमानः सस्यजन्यः आहारपदार्थः । आङ्ग्लभाषायाम् एतत् नारिकेलं Coconut इति उच्यते । अस्य वैज्ञानिकं नाम Cocos nucifera इति । नारिकेलस्य फलं, तैलं, पुष्पं च उपयोगाय योग्यं भवति । नारिकेलस्य उपयोगः दक्षिणभारते अधिकतया क्रियते । तत्रापि कर्णाटकसदृशेषु राज्येषु नारिकेलं विना दिनं न चलति एव । सामान्यतया अत्र प्रतिदिनम् सेव्यमाने क्वथिते, सारे, उपसेचने, व्यञ्जने, ताक्रे, दाधिके वा नारिकेलम् उपयुज्यते । तद्विना अपि विशेषरूपेण नारिकेलेन एव मधुरभक्ष्यम् अपि निर्मीयते ।

आयुर्वेदस्य अनुसारम् अस्य नारिकेलस्य स्वभावः[सम्पादयतु]

नारिकेलपुष्पम्

नारिकेलं बहु उपयोगयोग्यः आहारपदार्थः अस्ति । अयम् आहारपदार्थः गुरुस्निग्धगुणप्रधानः । मधुररसयुक्तः, पित्तशामकः च ।

नारिकेलेन निर्मितम् उपसेचनम्
नारिकेलपर्णेन निर्मितानि वस्तूनि
नारिकेलस्य त्वक्
नारिकेलान्तस्थं पुष्पम्
“नारिकेलं गुरु स्निग्धं पित्तघ्नं शीतलम् ।
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधकम् ॥“ (सुश्रुतसंहितायाः सूत्रस्थानम्)


१. नारिकेलं शरीरवर्धकं, बलकरं च । अतः कृशकायाः, दुर्बलाः वा सेवेरन् ।
२. नारिकेलं मूत्रसंस्थनस्य शोधककार्यं करोति । मूत्रसमस्यायुक्ताः सेवेरन् ।
३. नारिकेलं मांसप्रदं, हृदयस्य हितकरं च ।
४. नारिकेलस्य तैलस्य लेपनेन शरीरस्य कान्तिः वर्धते । शरीरस्य वर्णः अपि वर्धते ।
५. नारिकेलस्य तैलं दहनेन जातं व्रणम् अतिशीघ्रं शमयति ।
६. नारिकेलस्य जलं (पूर्णतया अवर्धितं नारिकेलम्) मूत्रजनकं, मूत्रविसर्जनार्थम् अपि सहकारकम् ।
७. नारिकेलस्य जलं पित्तशामकम् इति कारणात् अनुलोमकं, शूलप्रशमकं च । अतः पित्तस्य कारणात् सञ्जातायाम् उदरबाधायाम् अत्यन्तम् उपयोगकरम् ।
८. नारिकेलसारः (अन्तः विद्यमानः श्वेतवर्णीयः भागः) शरीरस्य पुष्टिकरः, शरीरवर्धकः च ।
९. नारिकेलस्य तैलं केशवर्धकम्
१०. नारिकेलेन सह खण्डशर्कराम् उपयुज्य कृतः पाकः रुचिकरः आम्लपित्तरोगाणां परिहारकः च ।
११. नारिकेलस्य जलं मूत्रजनकाङ्गस्य वैफल्ये, हृदयदौर्बल्ये, शरीरशोथे च न उपयोक्तव्यम् ।
१२. नारिकेलस्य तैलेन सह सैन्धवलवणं योग्यप्रमाणेन योजयित्वा दग्ध्वा सज्जीकृतं चूर्णम् उदरवेदनायाम्, उदरस्य ज्वलने च उपयोक्तुं शक्यते ।
१३. नारिकेलपुष्पं क्षीरेण सह पेषणं कृत्वा खण्डशर्करां योजयित्वा गर्भवत्यः सेवन्ते चेत् गर्भपातस्य समस्या न्यूना भवति तथा च गर्भपुष्टिः अपि भवति ।
"https://sa.wikipedia.org/w/index.php?title=नारिकेलम्&oldid=462558" इत्यस्माद् प्रतिप्राप्तम्