निदर्शनालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



लक्षणश्लोकः[सम्पादयतु]

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
यद्दारुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥

विवरणम्[सम्पादयतु]

अत्र दातृपुरुषसौम्यत्वस्य उपमेयत्वस्य उपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्य उपमानवाक्यार्थस्य यत्तद्भ्यामैक्यारोपः ।

उदाहरणान्तरम्[सम्पादयतु]

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुचितमूषरे वर्षितम् ।
श्वपुच्छमवनामितं वधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधोजनसेवितः ॥

अत्र बुधजनसेवायाः अरण्यरोदनादीनां च यत्तद्भ्यामैक्यारोपः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=निदर्शनालङ्कारः&oldid=419234" इत्यस्माद् प्रतिप्राप्तम्