नेपाललिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६:४८, २ फेब्रवरी २०१६ पर्यन्तं Eukesh (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
नेपाललिपिः
ताम्रपत्रम्
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, नेपालभाषा
जननस्रोतः
जन्यलिपयः सोयोम्बो (मंगोललिपिः), लन्तसा (तिब्बत धार्मिकलिपिः)
समकालीनलिपिः मिथिलाक्षर

नेपाललिपिः नेपाल राष्ट्रस्य एक पुरातन लिपिः। इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।

लिपिशैली

  • प्रचलित शैली
  • रञ्जना शैली
  • गोलम्वः शैली
  • भुजिंम्वः शैली
  • हिंम्वः शैली
  • लितुम्वः शैली
  • कुंम्वः शैली
  • पाचुम्वः शैली
  • क्वँय्‌म्वः शैली
नेपाललिपिस्य लिपिबद्धम् बौद्धसंस्कृतगन्थः
"https://sa.wikipedia.org/w/index.php?title=नेपाललिपिः&oldid=359286" इत्यस्माद् प्रतिप्राप्तम्