पारदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रवहमानः रजतद्रव्यपारदः

पारदः अथवा मर्करी एकः रसधातुः, ऐयूपाक्-अनुसारं यस्य चिह्नम् Hg इति, परमाणु-क्रमाङ्कः ८० च वर्तते। गुरुभारिकः, रजतवर्णयुक्तः अयं धातुः STP अवस्थायां, ब्रोमिन्वत्, द्रव्यरूपे विद्यते - इयमेव अस्य धातोः विशेषता। अस्य धातोः हिमाङ्कः −३८.८३ °C, क्वथनाङ्कः ३५६.७३ °C चास्ति। पारदः समस्ते जगति 'सिन्नबार' नामक पर्वतधातोः रूपेण अधिकतया प्राप्यते। अनेन पर्वतधातुना एव सिन्दूरं अपि प्रतिपद्यते। पारदः manometer-sphygmomanometer-पिञ्ज-तापमापकेयादिषु यन्त्रेषु युज्यते। किन्तु विषमयस्य पारदस्य प्रभावेन मिनमाट-इत्यादिरोगाः सम्भवन्ति। अतः तादृशाः धृतपारादाः यन्त्राः इदानीं न उपयुक्ताः अधिकतया जगति। पारद-उष्मा-विद्युद्दीपे अपि अस्य प्रयोगः।

"https://sa.wikipedia.org/w/index.php?title=पारदः&oldid=461877" इत्यस्माद् प्रतिप्राप्तम्