अम्लजनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अक्सिजन इत्यस्मात् पुनर्निर्दिष्टम्)
अम्लजनः
अम्लजनस्य प्रतीकः
अम्लजनस्य प्रतीकः

अम्लजनः अथवा प्राणवायुः एकम् रासायनिकम् तत्त्वमस्ति। अयम् पृथिव्याम् अनेकेषु पदार्थरूपेषु प्राप्यः यथा जले, खानिजपदार्थादेश्च । ओषधीनाम्, सर्वेषां प्राणिनाम् च अत्यावश्यकम् तत्वमयम् । वायुमण्डले अपि एषः आयतनानुसारः २०.८  % तथा द्रव्यमानानुसारः २३.१ % (प्रतिशतेन) सह द्वितीयसर्वाधिकमात्रायाम् उपस्थितः ।

पृथिव्याम् अम्लजनस्य मूलस्त्रोतः प्रभासंयोगः, एवं मुख्यतः अनेनैव वायुमण्डलम् अम्लजनम् प्राप्नोति ।

इतिहासः[सम्पादयतु]

व्युत्पत्तिः[सम्पादयतु]

लाव्वाज्ये, एकः रासायनज्ञः, प्रातर्कयत् यत् 'प्राणवायुः' एव सर्वेषाम् अम्लानाम् उत्पादकः वा जनकः, अतः सः एतस्य अम्लजनः (आङ्गले :oxygen) इति नामकरणः अकरोत्। अन्यरासायनज्ञाः अग्रतः प्रामाणयन् यत् अयम् अम्लजनः न, अपितु उदजनः यः अम्लानाम् कारणः। परंतु तावत् अम्लजनः इति नामैव रासायनजगति सुसंस्थापितम् ।

गुणधर्माः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अम्लजनः&oldid=461561" इत्यस्माद् प्रतिप्राप्तम्