पेयानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पेयं किञ्चित्

वयं प्रतिदिनं विभिन्नानि पेयानि पिबामः । तानि पेयानि कालानुगुणं, वातावरणानुगुणं वा अस्माभिः पीयन्ते एव । कतिपय पेयानि उष्णीकृत्य पीयन्ते, कतिपय च शीतलम् एव पीयन्ते । एतानि पेयानि द्रवरूपस्य आहारः । तादृशानि कानिचित् पेयानि -

  1. काफीपेयम्
  2. चायम्
  3. दुग्धम्
  4. तक्रम्
  5. फलरसः
  6. कषायम्
  7. रागीपानीयम्
  8. वातामक्षीरम्
  9. सिद्धपेयम्
  10. इक्षुरसः
  11. शाकरसः
  12. नारिकेलजलम्
"https://sa.wikipedia.org/w/index.php?title=पेयानि&oldid=368266" इत्यस्माद् प्रतिप्राप्तम्