पौहुनरि पर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पौहुनरि
भारततिब्बतदेशयोः​ सीमायाम्
उत्तुङ्गता ७,१२८ m (२३,३८६ ft)[१]
Prominence २,०३५ m (६,६७७ ft)[१]
Listing Ultra
स्थानम्
स्थानम् सिक्किमराज्यम्, भारतम्
श्रेणी हिमालयः
Coordinates २७°५७′१२″ उत्तरदिक् ८८°५०′३३″ पूर्वदिक् / 27.95333°उत्तरदिक् 88.84250°पूर्वदिक् / २७.९५३३३; ८८.८४२५०निर्देशाङ्कः : २७°५७′१२″ उत्तरदिक् ८८°५०′३३″ पूर्वदिक् / 27.95333°उत्तरदिक् 88.84250°पूर्वदिक् / २७.९५३३३; ८८.८४२५०[२]
आरोहणम्
प्रथमारोहणम् 1911 by Alec Kellas
सुलभतमः मार्गः snow/ice/rock climb

पौहुनरिपर्वतः पूर्वहिमालयपर्वतेषु एकः। अयं पर्वतः भारतदेशस्य सिक्किमराज्यस्य तिब्बतदेशस्य​ च सीमायां वर्तते।अपि च काञ्चनजुङ्गातः पूर्वोत्तरदिशि ७५ किलोमितं दूरे विद्यते। टीस्टानदी अत्र उदेति।

पौहुनरिपर्वतः सागरात् ७,१२८ मितं (२३,३८६ चरणानि) उन्नतः अस्ति। एतं पर्वतं प्रथमवारं १९११ तमे वर्षे स्काट्ल्याण्ड्देशस्य​ पर्वतारोहकः अलेक्साण्डर् मिट्चेल् केल्लास् "सोनिः" "टूनेः भ्राता" च​ इति शर्पद्वयेन सह​ आरूढवान्।अशीतिवर्षानन्तरं अप्राकटयत् यत् इदम् आरोहणं १९११ - १९३० संवत्सरयोर्मध्ये  प्रपञ्चे विद्यमानानां पर्वतानां मध्ये उन्नतमिति।[३]

एतान्यपि पश्यन्तु[सम्पादयतु]

  • हिमालयस्य उन्नतानाम् आवलिः

टिप्पणी[सम्पादयतु]

फलकम्:Tibet-geo-stub फलकम्:Sikkim-geo-stub

"https://sa.wikipedia.org/w/index.php?title=पौहुनरि_पर्वतः&oldid=470876" इत्यस्माद् प्रतिप्राप्तम्