प्रतिभा राय्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रतिभा रे इत्यस्मात् पुनर्निर्दिष्टम्)
प्रतिभा राय्
जननम् (१९४३-२-२) २१ १९४३ (आयुः ८१)
Alabol, Balikuda, Jagatsinghpur, Odisha
भाषा Oriya
राष्ट्रीयता Indian
परम्परा Oriya
विद्याभ्यासः M.A. (Education), PhD (Educational Psychology)[१]
उच्चशिक्षा Ravenshaw College
प्रमुखकृतयः Yajnaseni, Sheelapadma
प्रमुखप्रशस्तयः Jnanpith Award
Moortidevi Award

[<span%20class="url">[१] pratibharay.org/%20pratibharay.org]]


प्रतिभा राय् (ओडिया: ପ୍ରତିଭା ରାୟ) ओडियाभाषायाः लेखिका अस्ति । सद्यःकाले एव अस्यै लेखिकायै ज्ञानपीठप्रशस्तिः घोषिता अस्ति । ओडिशाराज्यस्य जगतसिङ्गपुरमण्डलस्य बालिकुडाविभागे स्थिते अलबोलनामके ग्रामे १९४३तमवर्षस्य जनवरीमासस्य २१तमदिनाङ्के अस्याः जन्म अभवत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. Gulati, Varun (2009). "Language in India". languageinindia.com. आह्रियत 28 December 2012. "an M.A. in Education and PhD in Educational Psychology" 
"https://sa.wikipedia.org/w/index.php?title=प्रतिभा_राय्&oldid=345803" इत्यस्माद् प्रतिप्राप्तम्