प्रतिहारेन्दुराजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रतिहारेन्दुराजा एकः संस्कृतस्य कविः वर्तते । उद्भटस्य काव्यालङ्कारसारसंग्रहस्य उपरि लघुवृत्तिः इति एकम् व्याख्यानं लिखितवान् । एषः कोङ्कणप्रदेशीयः इति स्वयमेव उक्तवान् । एतस्य गुरुः मुकुलः ।स च सर्वशास्त्रप्रवीणः आसीत् इति ग्रन्थान्ते उल्लिखितवान् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रतिहारेन्दुराजा&oldid=438443" इत्यस्माद् प्रतिप्राप्तम्