प्रेक्षक हस्तक्षेप प्रयोग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयप्रयोगस्य परिचयः

१९६८ तमे वर्षे लटाने-डार्ले-योः कृते कृतः बाईस्टैण्डर्-हस्तक्षेप-प्रयोगः सामाजिक-मनोविज्ञानस्य महत्त्वपूर्णः अध्ययनः इति गण्यते । अस्मिन् भूमि-भङ्ग-अध्ययनेन अवलोकितं यत् यदा प्रेक्षकाः उपस्थिताः भवन्ति तदा व्यक्तिः आपत्कालेषु कथं प्रतिक्रियां ददाति इति किं प्रभावितं करोति। प्रेक्षकाणां संख्यायाः सह कस्यचित् एकस्य प्रेक्षकस्य हस्तक्षेपस्य सम्भावना न्यूनीभवति इति आविष्कृतम्, येन उत्तरदायित्ववितरणस्य विचारः प्रकाशितः अस्माकं मानवव्यवहारस्य ज्ञानं सम्पूर्णतया परिवर्तितम् अस्मिन् प्रयोगे, यस्मिन् व्यक्तिगतव्यवहारस्य उपरि सामाजिकगतिशीलतायाः प्रभावे बलं दत्तम् आसीत् । अस्य स्थायि महत्त्वं वास्तविकघटनानां कृते महत्त्वपूर्णनिमित्तात् उद्भूतं भवति, यत् आपत्कालेषु व्यक्तिगतदायित्वस्य महत्त्वपूर्णां भूमिकां रेखांकयति लटाने-डार्ले-योः कृते कृतः भूमि-भङ्ग-अध्ययनः सामाजिकरूपेण कठिन-आपातकालीन-परिदृश्येषु मानव-व्यवहारस्य प्रतिक्रियायाः च विषये अस्माकं अवगमनं वर्धयति |.

पृष्ठभूमि

१९६० तमे दशके समाजे व्यापकपरिवर्तनानि लटाने-डार्ले-योः प्रेक्षक-हस्तक्षेप-प्रयोगस्य आधारं प्रददति । अस्मिन् समये मनोवैज्ञानिकाः सामाजिकसन्दर्भः जनानां निर्णयनिर्माणं कथं प्रभावितं करोति इति विषये रोचकाः भवन्ति स्म, विशेषतः आपत्कालीनस्थितौ ।

प्रयोगः वास्तविकजीवनस्य घटनाभिः प्रेरितः आसीत्, यथा १९६४ तमे वर्षे किट्टी जेनोवेस् इत्यस्याः भयानकहत्या, यस्मिन् साक्षिणः किमपि न कृतवन्तः इति आरोपः अस्ति एषा अन्यघटना च एतादृशाः प्रश्नाः प्रकाशं कृतवन्तः यत् अन्ये परितः सन्ति चेत् आपत्काले सहायतां न कर्तुं कोऽपि किमर्थं निर्णयं कर्तुं शक्नोति।

बिब् लटाने, जॉन् डार्ले च एतेषां चिन्तानां प्रतिक्रियारूपेण प्रेक्षकाणां संलग्नतां प्रभावितं कुर्वन्तः चराः विधिपूर्वकं अन्वेष्टुं स्वस्य शोधस्य योजनां कृतवन्तौ । अन्येषां जनानां सहभागितेषु आपत्कालीनस्थितौ जनानां सम्भाव्यस्य अनिच्छायाः निष्क्रियतायाः वा वैज्ञानिकव्याख्यानानि दातुं तेषां उद्देश्यम् आसीत् ।

लटाने-डार्ले-योः प्रेक्षक-हस्तक्षेप-प्रयोगेन उत्तरदायित्वस्य प्रसारस्य अवधारणां प्रवर्तयित्वा मनोविज्ञानं क्रान्तिं कृतवती, यत्र अन्ये उपस्थिते व्यक्तिः आपत्कालेषु सहायतां कर्तुं न्यूनाः भवन्ति इति ज्ञातम् एतत् अभूतपूर्वकार्यं प्रेक्षकप्रभावस्य अवगमनस्य पुनः आकारं दत्तवान्, अपराधे आपत्कालीनप्रतिक्रियायां च वास्तविकजगतः अनुप्रयोगाः प्रभाविताः । प्रयोगस्य सावधानीपूर्वकं पद्धतिः सामाजिकमनोविज्ञानसंशोधनस्य मानकं निर्धारितवती, तदनन्तरं अध्ययनं प्रेरितवती । अस्य स्थायिप्रभावः आव्हानात्मकानि धारणानि, सामाजिकसन्दर्भेषु मानवव्यवहारस्य अन्वेषणं प्रदातुं, गम्भीरपरिस्थितौ व्यक्तिगतदायित्वस्य पोषणविषये चर्चानां मार्गदर्शने च निहितः अस्ति।

अवधारणायाः परिचयः

१९६८ तमे वर्षे लटाने-डार्ले-योः प्रेक्षक-हस्तक्षेप-प्रयोगस्य उद्देश्यं आसीत् यत् जनाः आपत्काले किमर्थं सहायतां न कर्तुं निर्णयं कर्तुं शक्नुवन्ति, यदा अन्ये घटनायाः समये तेषां परितः उपस्थिताः सन्ति इति अवगन्तुम्

उद्देश्यं आसीत् यत् : १.

1. उत्तरदायित्वस्य प्रसारस्य परीक्षणं कुर्वन्तु : निर्धारयन्तु यत् जनाः मन्यन्ते यत् आपत्काले अन्यः कोऽपि आज्ञां ग्रहीतुं अग्रे गमिष्यति यदा ते समूहे सन्ति तथा च कार्यं कर्तुं न्यूनतया उत्तरदायीत्वं अनुभवन्ति वा।

2. प्रेक्षकप्रभावस्य परीक्षणार्थम् : संकटसमये समूहानां गतिशीलतायाः अन्वेषणं प्रदातुं अतिरिक्तदर्शकानां उपस्थितिः आपत्काले कोऽपि एकः व्यक्तिः सहायतां करिष्यति इति संभावनां कथं प्रभावितं करोति इति अन्वेषणं कुर्वन्तु।

3. सामाजिकमनोविज्ञानस्य ज्ञाने योगदानं दातुं : व्यक्तिः कथं प्रेक्षकरूपेण कार्यं करोति इति विधिपूर्वकं परीक्षणं कृत्वा, आपत्कालः अथवा अपराधः इत्यादीनां वास्तविकपरिस्थितीनां प्रासंगिकाः उपयोगीसूचनाः प्रदातुं, सामान्यमान्यतानां विषये प्रश्नं कृत्वा।

एतेषां उद्देश्यानां लक्ष्यं कृत्वा लटाने, डार्ले च अस्मिन् विषये अधिकं ज्ञानं आनेतुं लक्ष्यं कृतवन्तौ ।

विविधताः तथा हेरफेरः

लटाने तथा डार्ले इत्येतयोः प्रेक्षकहस्तक्षेपप्रयोगे बहुपक्षीयदृष्टिकोणं नियोजितम्, अनुकरणीयआपातकालेषु व्यक्तिगतप्रतिक्रियाः प्रकाशयितुं प्रमुखकारकाणां हेरफेरः कृतः प्रेक्षकाणां संख्यायां परिवर्तनेन उत्तरदायित्वस्य प्रसारस्य घटना प्रकाशिता, यदा तु प्रतीयमानतीव्रतायां हेरफेरेण हस्तक्षेपस्य उत्प्रेरकरूपेण तस्य भूमिका प्रकाशिता व्यक्तिगतदायित्वसंकेताः, यथा पीडितपरिचयः, कार्यं कर्तुं प्रतीयमानं दायित्वं प्रभावितवन्तः, तथा च सक्षमत्वेन प्रतीयमानानाम् व्यक्तिनां (उदा. प्रथमप्रतिसादकानां) उपस्थितिः अन्येषां हस्तक्षेपं कर्तुं साहसं करोति स्म इदं सूक्ष्म अन्वेषणं प्रेक्षकव्यवहारे क्रीडितानां जटिलनिर्णयप्रक्रियाणां बहुमूल्यं अन्वेषणं प्रदाति, अन्येषां दुःखस्य सम्मुखे उत्तरदायित्वस्य कार्यस्य च संस्कृतिं प्रवर्धयितुं उद्दिश्य अनुसन्धानं हस्तक्षेपं च सूचयति।

चराः

1. स्वतन्त्रचरः : प्रेक्षकाणां संख्या

एतत् परिवर्तितं यत् कोऽपि साहाय्यार्थं पदाभिमुखीभवति वा इति कथं प्रभावितं भवति इति द्रष्टुं शक्यते । न्यूनाधिकदर्शकैः सह भिन्नाः परिदृश्याः अस्मान् द्रष्टुं साहाय्यं कुर्वन्ति यत् समूहस्य आकारः व्यक्तिगतप्रतिक्रियाः कथं प्रभावितं करोति।

2. आश्रितचरः : प्रेक्षकस्य हस्तक्षेपस्य सम्भावना

आपत्काले कश्चन व्यक्तिः साहाय्यं करोति वा इति मापः । वयं एतत् पश्यामः यत् प्रेक्षकाणां संख्या कस्यचित् साहाय्यं कर्तुं वा न कर्तुं वा निर्णयं कथं प्रभावितं करोति इति अवगन्तुम्।

3. मध्यस्थता चर : प्रतीयमान तीव्रता, व्यक्तिगत उत्तरदायित्व, योग्यता

ये कारकाः प्रेक्षकाणां संख्यायाः सहायतायाः च सम्बन्धं प्रभावितं कर्तुं शक्नुवन्ति। एते कारकाः, यथा आपत्कालः कियत् गम्भीरः प्रतीयते, व्यक्तिस्य उत्तरदायित्वस्य भावः, अन्येषां क्षमतायाः विषये तेषां दृष्टिः च, अस्मान् अवगन्तुं साहाय्यं कुर्वन्ति यत् प्रेक्षकाणां संख्या साहाय्यं कर्तुं किमर्थं प्रभावितं करोति

4. नियन्त्रणचराः : आपत्कालस्य प्रकारः, पीडितेन सह परिचितता

वयं यत्किमपि प्रभावं पश्यामः तत् प्रेक्षकाणां संख्यायाः कारणात् इति सुनिश्चित्य नित्यं स्थापयामः । आपत्कालस्य प्रकारं तथा च कश्चन विपदि स्थितं व्यक्तिं कियत् सम्यक् जानाति इत्यादीनि वस्तूनि समानरूपेण स्थापयित्वा वयं प्रेक्षकाणां संख्या सहायतां कथं प्रभावितं करोति इति विषये ध्यानं दातुं शक्नुमः, येन अस्माकं अध्ययनं अधिकं विश्वसनीयं भवति।

यथा - विंशतिः व्यक्तिः व्यस्तनगरस्य वीथिकायां कस्यचित् पतनं पश्यन्ति । केवलं कतिचन जनाः एव साहाय्यार्थं अग्रे आगतवन्तः । प्रेक्षकाणां संख्या (स्वतन्त्रचरः) अस्मिन् सन्दर्भे हस्तक्षेपस्य (आश्रितः चरः) सम्भावनां प्रभावितं करोति । केचन जनाः किमर्थं कार्यं कुर्वन्ति इति कारणानि प्रतीयमानेन तीव्रता, व्यक्तिगतदायित्व, योग्यता (मध्यस्थचराः) च व्याख्यायन्ते । पूर्वपरिचयः नास्ति इति कारणेन नियन्त्रणचराः आपत्कालं चिकित्सारूपेण धारयन्ति ।

एतेषां विचाराणां अन्वेषणं कृत्वा एतेषां कारकानाम् परिवर्तनं अस्मान् अधिकं ज्ञातुं साहाय्यं करोति यत् आपत्काले जनाः कथं कार्यं कुर्वन्ति यदा अन्ये परितः सन्ति, सामाजिकमनोविज्ञानस्य अन्वेषणं ददाति।

नैतिकविचाराः : १.

लटाने तथा डार्ले इत्यनेन सूचितसहमतिः प्राप्य, मनोवैज्ञानिक-असुविधायाः कृते प्रतिभागिनां निरीक्षणं कृत्वा, व्यापकं डिब्रीफिंग्-प्रदानं च कृत्वा स्वस्य प्रेक्षक-हस्तक्षेप-प्रयोगे नैतिक-विचारानाम् प्राथमिकताम् अददात् शोधकर्तारः गोपनीयतां निर्वाहयन्ति स्म, दुर्बलव्यक्तिनां रक्षणं कृतवन्तः, प्रयोगस्य उद्देश्यं च स्पष्टं कृतवन्तः । स्वतन्त्रसङ्गतिः, मुक्तसञ्चारः, अधिकतया कठोरनैतिकमूल्यांकनानि च प्रति तेषां समर्पणेन कर्तव्यनिष्ठा मनोवृत्तिः प्रकाशिता । एताः नैतिकचिन्ताः वैज्ञानिकज्ञानस्य अनुसरणस्य अस्मिन् भूमिगत-अध्ययनस्य प्रतिभागिनां कल्याणस्य अधिकारस्य च मध्ये सन्तुलनं स्थापयितुं प्रयतन्ते स्म।

अवधारणायां अद्यतनविकासाः : १.

सामाजिकमाध्यमप्रभावः परिवर्तनशीलव्यवहारयोः दृष्टिकोणयोः च सामाजिकमाध्यमस्य विशालप्रभावं ज्ञात्वा शोधकर्तारः अन्वेषणं कुर्वन्ति यत् प्रेक्षकहस्तक्षेपस्य जागरूकतां जनयितुं कार्यवाहीप्रवर्धनाय च सामाजिकमाध्यममञ्चानां उपयोगः कथं करणीयः इति।

तंत्रिकाविज्ञानम् : शोधकर्तारः fMRI इत्यादीनां तंत्रिकाविज्ञानस्य तकनीकानां उपयोगेन प्रेक्षकव्यवहारस्य तंत्रिकाविज्ञानसहसंबद्धानां परीक्षणं कुर्वन्ति। हस्तक्षेपनिर्णयेषु कार्ये मस्तिष्कजालस्य अवगमनेन अधिकलक्षिताः सफलाः च प्रशिक्षणविधयः भवितुं शक्नुवन्ति।

युवकानां नेत्रेण दैनन्दिनहिंसायाः अन्वेषणं कृत्वा टॉमसेन् (२०२४) हिंसायाः अस्वीकारस्य अतिपुरुषत्वस्य दबावस्य च मध्ये नृत्येन आकारितं तेषां कार्याणि पश्यति केचन कठिनं प्रतीतुं तीव्रताम् अवनयन्ति, अन्ये उत्तरदायित्वस्य समर्थनं कुर्वन्ति, सामाजिकपुरुषत्वेन सह सङ्गतहस्तक्षेपान् आग्रहयन्ति। एषा जटिलता हानिविरुद्धं कार्यं प्रवर्तयितुं विविधपुरुषत्वं विचार्य हस्तक्षेपाणां याचनां करोति ।[१]

भविष्ये अनुशंसाः : १.

भविष्ये संस्कृतिः भिन्नाः च परिचयाः प्रेक्षकाणां हस्तक्षेपं कथं प्रभावितयन्ति इति अध्ययनं कर्तुं अस्माभिः ध्यानं दातव्यम्। विशेषतः विद्यालयेषु विशिष्टपरिस्थितिषु अनुरूपं हस्तक्षेपकार्यक्रमं निर्मातुं महत्त्वपूर्णम् अस्ति। कम्पनीभ्यः स्पष्टनीतयः आवश्यकाः ये रिपोर्टिंग् प्रोत्साहयन्ति हस्तक्षेपं च समर्थयन्ति। एप्स् इव प्रौद्योगिक्याः उपयोगेन जनानां कृते परस्परं रिपोर्ट् कर्तुं समर्थनं च सुलभं कर्तुं शक्यते । कार्यक्रमाः कियत् सुष्ठु कार्यं कुर्वन्ति इति नियमितरूपेण परीक्षणं तेषां उत्तमीकरणाय महत्त्वपूर्णम् अस्ति। समुदायानाम् समावेशः तथा च सुनिश्चितं करणं यत् कानूनः प्रेक्षकाणां हस्तक्षेपस्य महत्त्वं स्वीकुर्वति इति मुख्यम् अस्ति। जनजागरूकता-अभियानानां महती भूमिका भवति यत् जनान् शिक्षितुं तथा च समाजः समस्यायां सम्मिलितुं कथं चिन्तयति इति परिवर्तनं करोति।[२]

निश्चयेन! बाईस्टैण्डर् इफेक्ट् प्रयोगस्य विवरणेषु अधिकं गहनं गच्छामः :

प्रेक्षकप्रभावप्रयोगस्य एकः निर्णायकः तत्त्वः आपत्काले उपस्थितानां प्रेक्षकाणां संख्यायाः हेरफेरः अस्ति । १९६८ तमे वर्षे बिब् लटाने, जॉन् डार्ले च कृते अध्ययने एकस्य परिदृश्यस्य उपयोगः कृतः यत्र प्रतिभागिनः मन्यन्ते यत् ते अन्तरसंचारद्वारा संवादं कुर्वतः चर्चासमूहस्य भागाः सन्ति तेषां अज्ञातेन तेषां श्रुताः स्वराः पूर्वं रिकार्ड् कृताः आसन्, अन्ये वास्तविकाः सहभागिनः अपि नासन् । चर्चायाः समये एकः संघीयः आक्षेपस्य वा दुःखस्य वा अनुकरणं कृत्वा आपत्कालस्य बोधं जनयति स्म ।

प्रयोगस्य निष्कर्षेषु समूहस्य आकारस्य हेरफेरस्य महत्त्वपूर्णा भूमिका आसीत् । यदा प्रतिभागिनः केवलं पर्यवेक्षकाः इति मन्यन्ते स्म तदा तेषां शीघ्रं हस्तक्षेपस्य सम्भावना अधिका आसीत् । परन्तु यथा यथा प्रतीयमानानाम् प्रेक्षकाणां संख्या वर्धते स्म तथा तथा व्यक्तिभिः कार्यवाही कर्तुं प्रवृत्तिः न्यूना भवति स्म । एषा घटना उत्तरदायित्वस्य प्रसारस्य कारणं भवति, यत्र व्यक्तिः अन्येषां उपस्थितौ साहाय्यार्थं व्यक्तिगतरूपेण न्यूनतया उत्तरदायीत्वं अनुभवन्ति । अन्येषां उपस्थित्या उत्तरदायित्वस्य प्रसारः भवति, यतः प्रत्येकं व्यक्तिः अन्यः कोऽपि कार्यं करिष्यति इति कल्पयति, तस्मात् हस्तक्षेपस्य सम्भावना न्यूनीभवति

अपि च, प्रयोगे हस्तक्षेपव्यवहारे समूहसङ्गतिस्य प्रभावस्य अन्वेषणं कृतम् । लटाने, डार्ले च ज्ञातवन्तौ यत् यदा प्रतिभागिनः दृढं पारस्परिकबन्धनयुक्ते समूहे स्वं गृह्णन्ति तदा उत्तरदायित्वस्य प्रसारः अधिकः भवति स्म, यस्य परिणामेण हस्तक्षेपस्य उदाहरणानि अपि न्यूनानि भवन्ति तद्विपरीतम्, न्यूनसङ्गतियुक्तेषु समूहेषु व्यक्तिभिः उत्तरदायित्वस्य प्रसारं अतिक्रम्य सहायतां दातुं अधिकं सम्भावना आसीत् । एतेन ज्ञायते यत् सामाजिकसङ्गतिः समूहगतिशीलतायाः प्रकृतेः आधारेण प्रेक्षकप्रभावं प्रवर्धयितुं वा न्यूनीकर्तुं वा शक्नोति ।

अपि च, अध्ययनेन प्रेक्षकाणां मध्ये प्रतीयमानस्य विशेषज्ञतायाः भूमिकायाः ​​अन्वेषणं कृतम् । प्रतिभागिनः हस्तक्षेपं कर्तुं अधिकं प्रवृत्ताः आसन् यदि तेषां मतं यत् तेषां समीपे उपस्थितानां अन्येभ्यः अपेक्षया आपत्कालीनस्थित्या प्रासंगिकं अधिकं ज्ञानं कौशलं वा अस्ति। एतेन ज्ञायते यत् यदि व्यक्तिः प्रेक्षकाणां उपस्थितिं न कृत्वा सहायतां दातुं विशिष्टरूपेण योग्यतां गृह्णन्ति तर्हि कार्यवाही कर्तुं अधिकं प्रेरिताः भवितुम् अर्हन्ति

एतेषां कारकानाम् परं प्रयोगे हस्तक्षेपव्यवहारे लिङ्गस्य सांस्कृतिकमान्यतानां च प्रभावः अपि विचारितः । अनुसन्धानेन ज्ञातं यत् लैङ्गिकरूढिवादाः सांस्कृतिकाः अपेक्षाः च आपत्कालेषु हस्तक्षेपं कर्तुं व्यक्तिनां इच्छां आकारयितुं शक्नुवन्ति । [३]

यथा, पुरुषत्वसम्बद्धाः सामाजिकमान्यताः पुरुषान् वीरतां प्रदर्शयितुं कार्यवाही कर्तुं च दबावं दातुं शक्नुवन्ति, यदा तु महिलाः व्यक्तिगतहस्तक्षेपस्य अपेक्षया साम्प्रदायिकसौहार्दं प्राथमिकताम् अददात् इति अपेक्षाणां सामना कर्तुं शक्नुवन्ति

सारांशेन, समूहस्य आकारः, समन्वयः, प्रतीयमानविशेषज्ञता, लिंगं, सांस्कृतिकमान्यता च इत्यादीनां कारकानाम् व्यवस्थितरूपेण परिवर्तनं कृत्वा शोधकर्तारः प्रेक्षकप्रभावस्य जटिलगतिशीलतां प्रकाशितवन्तः इयं सूक्ष्मबोधः वास्तविक-जगतः आपत्कालीन-स्थितौ हस्तक्षेपं प्रवर्धयितुं प्रेक्षक-उदासीनतां न्यूनीकर्तुं च रणनीतयः सूचयितुं साहाय्यं करोति।[४]

निगमन:

१९६८ तमे वर्षे लटाने-डार्ले-योः कृते प्रेक्षक-हस्तक्षेप-प्रयोगेन आपत्काले व्यक्तिः किं कुर्वन्ति इति विषये अस्माकं दृष्टिकोणं परिवर्तयति स्म । तत्र अधिकाः जनाः सन्ति चेत् जनाः कथं साहाय्यं कर्तुं न्यूनं बाध्यतां अनुभवन्ति इति तेषां प्रदर्शनं कृतम् । एषः सिद्धान्तः निरन्तरं प्रचलति स्म, वर्तमानसंशोधनं व्यावहारिकप्रयोगं च प्रभावितं कृतवान् । अद्यत्वे जनाः तासु भूमिकासु अधिकं ध्यानं ददति यत् बहवः तादात्म्याः संस्कृतिः च निर्वहन्ति । परियोजना अस्माकं उत्तरदायित्वं स्वीकुर्वितुं, कठिनपरिस्थितौ हस्तं ऋणं दातुं च अवगमनं निरन्तरं आकारयति। आपत्काले जनाः यथा वर्तन्ते तथा किमर्थं वर्तन्ते इति अवगन्तुं महत्त्वपूर्णं सोपानम् अस्ति ।

  1. "ब्ब्य्स्तन्देर् एफ़्फ़्एक्त्". 
  2. "Subject competence and minimization of the bystander effect.". 
  3. "The bystander effect and social control behavior: The effect of the presence of others on people's reactions to norm violations.". 
  4. "Crowded minds: the implicit bystander effect. Journal of personality and social psychology".