सामग्री पर जाएँ

बाङ्गलालिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बाङ्गला लिपिः इत्यस्मात् पुनर्निर्दिष्टम्)
बांलालिपिः
प्रकारः अबुगिडा
भाषा(ः) बांला
स्थितिकालः एकादश शतकतः वर्तमानकालः
जननस्रोतः
समकालीनलिपिः असमिया लिपिः,ओड़िया लिपिः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची U+0980–U+09FF

बांलालिपिः(वङ्ग: বাংলা লিপি Bangla lipi or वङ्ग: বাংলা হরফ Bangla horof ) एका बांलाभाषायाः लेखनपद्धतिः । बांलालिपिः पूर्वा नागरीलिपेः एका संस्कारिता लिपिः, यस्या प्रयोगः असमिया वा विष्णुप्रिया मणिपुरी लिखने अपि भवति । पूर्वा नागरीलिपेः सम्बन्धः ब्राह्मीलिपिना सह तथा देवनागर्या एवं भारतस्य अन्यलेखनपद्धत्या सह अपि आसीत् । बांलालिपिः अबुगिडा लेखनपद्धतेः प्रकारविशेषा । अस्याः लिपेः वर्णानां वामतो गतिः । प्रसिद्धा उत्तरीलिपिः (देवनागरेत्यादि)सदृशा अस्यापि लेखनशैल्यां 'शिरोरेखायाः' प्रयोगः अस्ति ।

इतिहासः

[सम्पादयतु]

बांलालिपेर्जन्म सिद्धमातृकालिपितः, या लिपिः भारतीयलिपिषु अन्यतमा तथा उत्तरब्राह्मीलिपेः प्रकारभेदा । बांलाभाषा व्यतिरिच्य असमिया-मनिपुरी-मैथिलीभाषी जनानामपि लेखनार्थं प्रयुज्यमाना लिपिरियम् । तथापि व्यतासस्तु अस्ति एव । यथा-

वर्णनम्

  • संयुक्तवर्णः 'क्ष' (ক্ষ) (उच्चारणम् :असमिया- khyô, बांला- khio) पृथक् वर्णरूपेण असमियावर्णमालायां तिष्ठति (ক্ষ <khyô>) किन्तु बांलाभाषायाम् एषः संयुक्तवर्णरूपेणैव तिष्ठति (विश्लेषणम् क्+ष=क्ष, बांला: ক্‌+ষ <kṣô>)। परन्तु उच्चारणं समानं भवति उभयत्रापि (ख्य খ্য <khy>) ।
  • 'र'() इति व्यञ्जनवर्णः बांलायाम् एवं लिख्यते, इत्येवम् असमिया-मनिपुरी-मैथिलीभाषाषु लिख्यते ।
  • बांलाभाषायां इति वर्णः नास्ति परन्तु असमियाभाषायां 'व'() 'ৱ' इत्येवं विधा लिख्यते ।

वस्तुतस्तु बांलालिपिः, अस्याः सम्पर्कः निर्दिष्टएकया भाषया सह नास्ति । मध्ययुगीयभारते (१०००- १८००) पूर्वदिशि प्रायः विकल्पेन उपयुज्यमाना लिपिः आसीत् । बांलालिपेः उच्चस्तरीकरणम् आधुनिकयुगे ईश्वरचन्द्र विद्यासागरमहोदयेन कृतम् । एषा बांलालिपिः पूर्वं संस्कृतलेखनार्थं प्रयुक्ता आसीत् । मध्ययुगस्य अनुवर्तीकाले एषा लिपिः पालि-बांला-असमियाभाषाणां मूललिपिरूपेण स्थिता आसीत् । भारतीयसाहित्य-लेखनेतिहासे अनया लिपिना रचितं बृहत्साहित्यभाण्डारम् अस्ति ।

उच्चस्तरीकरणम्

[सम्पादयतु]
रवीन्द्रनाथ वर्यस्य(রবীন্দ্রনাথ ঠাকুর) स्वहस्ताक्षरम्

बाङ्गलालिपेः वर्णमालायां संयुक्तवर्णाः विशिष्टाकारैः तिष्ठन्ति कदाचित् अत्यन्तविरलभङ्ग्या लिख्यते । एतस्मात् अस्याः लिपेर्शिक्षणं पठनं वा दुष्करम् भवति । तस्मात् बाङ्गलाभाषानिमित्तं बाङ्गलालिपेः उच्चस्तरीकरणस्य प्रचेष्टा बाङ्गलाशिक्षाजगति परिलक्ष्यते । उल्लेखयोग्यानि केन्द्राणि यथा-ढाका (बाङ्गलादेशः), कोलकाता(पश्चिमबङ्गराज्यम्, भारतम्) । इयं लिपिः अद्यपि सर्वप्रदेशेषु समरूपे विराजिता नास्ति । एकस्य शब्दस्य कृते विभिन्नप्रचीनरूपाणि प्रचलितानि सन्ति । अस्या लिपेः प्रादेशिकभेदेषु केवलं असमिया तथा बाङ्गलालिपयोः वैचित्राणि विधिबद्धव्यवस्था अस्ति ।

टिप्पणी

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
digital encoding and rendering
"https://sa.wikipedia.org/w/index.php?title=बाङ्गलालिपिः&oldid=461505" इत्यस्माद् प्रतिप्राप्तम्