भट्टभौतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भट्टभौतः (Bhattabhoutha) एकः संस्कृतकविः वर्तते । अभिनवगुप्तस्य गुरुः असीत् इति स्व्यं अभिनवगुप्तः एव अवदत् । एतेन काव्यकौतुकमिति ग्रन्थः लिखितः । तदुपरि अभिनवगुप्तः विवरणं लिखितवान् । परन्तु अद्य एतस्य कृतिः नोपलभ्यते । एतस्य कालांशः क्रि.शक १० शताब्दस्य उत्तरार्धः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भट्टभौतः&oldid=438445" इत्यस्माद् प्रतिप्राप्तम्