भावप्रकाशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शारदातनयः भावप्रकाशः(Bhavaprakash) इत्याख्यं ग्रन्थं लिखितावान् । अस्मिन् ग्रन्थे १० अधिकाराः सन्ति । अत्र रसाः, भावः, नायक-नायिकायोः लक्षणानि, शब्दार्थसम्बन्धः इत्यादयः विचाराः सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भावप्रकाशः&oldid=419305" इत्यस्माद् प्रतिप्राप्तम्